TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 40
Chapter: 12
Paragraph: 1
Sentence: a
kr̥taprātarāśasyāparāhṇe ʼparājitāyāṃ diśi
kr̥ta-prātar=āśasya aparāhṇe a-parā=jitāyām diśi
Paragraph: 2
Sentence: a
hutvācāryo ʼtʰainaṃ yāsv eva devatāsu parītto bʰavati
hutvā ācāryas atʰa enam yāsu eva devatāsu parī-ttas bʰavati
Sentence: b
tāsv evainaṃ pr̥ccʰaty
tāsu eva enam pr̥ccʰati
Sentence: c
agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryaṃ
agnau indre āditye viśveṣu ca deveṣu caritam te brahma-caryam
Paragraph: 3
Sentence: a
caritaṃ bʰo 3 iti pratyukte
caritam bʰoṣ 3 iti prati-ukte
Paragraph: 4
Sentence: a
paścād agneḥ purastād ācāryasya prāṅmukʰe stʰite
paścāt agneṣ purastāt ācāryasya prāṅ-mukʰe stʰite
Sentence: b
ʼhatena vāsasācāryaḥ pradakṣiṇaṃ mukʰaṃ triḥ pariveṣṭyo-
a-hatena vāsasā ācāryas pra-dakṣiṇam mukʰam triṣ pari-veṣṭya
Paragraph: 5
Sentence: a
-pariṣṭād daśāḥ kr̥tvā yatʰā na saṃbʰraśyeta
upariṣṭāt daśās kr̥tvā yatʰā na sam-bʰraśyeta
Paragraph: 6
Sentence: a
trirātraṃ samidādʰānaṃ bʰikṣācaraṇam adʰaḥśayyāṃ
tri-rātram sam=it-ā=dʰānam bʰikṣā-caraṇam adʰas-śayyām
Sentence: b
guruśuśrūṣāṃ cākurvan vāgyato ʼpramatto
guru-śuśrūṣām ca a-kurvan vāk-yatas a-pra=mattas
Sentence: c
ʼraṇye devakule ʼgnihotre vopavasasvety
araṇye deva-kule agni-hotre vā upa-vasasva iti
Paragraph: 7
Sentence: a
atra haike tān eva niyamām̐s tiṣṭʰato rātryām evopadiśanty
atra ha eke tān eva ni-yamān tiṣṭʰatas rātryām eva upa-diśanti
Paragraph: 8
Sentence: a
ācāryo ʼmām̐sāśī brahmacārī
ācāryas a-mām̐sa=āśī brahma-cārī
Paragraph: 9
Sentence: a
trirātre nirvr̥tte rātryāṃ vā grāmān niṣkrāman
tri-rātre niṣ-vr̥tte rātryām vā grāmāt niṣ-krāman
Sentence: b
naitān īkṣetānadʰyāyān
na etān īkṣeta an-adʰi=āyān
Paragraph: 10
Sentence: a
piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān
{tedanīm
Oldenbergs Ms. A;
tedanim
Edd.}
piśita-āmam caṇḍālam sūtikām rajasvalām tedanīm apa-hastakān
Sentence: b
śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ
śmaśānam sarvāṇi ca śava-rūpāṇi yāni āsye na pra-viśeyuṣ
Sentence: c
svasya vāsān nirasan
svasya vāsāt niṣ-asan
Paragraph: 11
Sentence: a
prāgudīcīṃ diśam upaniṣkramya
prāk-udīcīm diśam upa-niṣ=kramya
Sentence: b
śucau deśe prāṅmukʰa ācārya upaviśaty
śucau deśe prāṅ-mukʰas ācāryas upa-viśati
Paragraph: 12
Sentence: a
udita āditye ʼnuvācanadʰarmeṇa vāgyatāyoṣṇīṣiṇe ʼnvāha
ut-ite āditye anu=vācana-dʰarmeṇa vāk-yatāya uṣṇīṣiṇe anu-āha
Paragraph: 13
Sentence: a
mahānāmnīṣv evaiṣa niyamo
mahā-nāmnīṣu eva eṣa ni-yamas
Paragraph: 14
Sentence: a
ʼtʰottareṣu prakaraṇeṣu svādʰyāyam eva kurvata ācāryasye-
atʰa uttareṣu pra-karaṇeṣu sva-adʰi=āyam eva kurvate ācāryasya
Sentence: b
-taraḥ śr̥ṇoty
itaras śr̥ṇoti
Paragraph: 15
Sentence: a
uṣṇīṣaṃ bʰājanaṃ dakṣiṇāṃ gāṃ dadāti
uṣṇīṣam bʰājanam dakṣiṇām gām dadāti
Paragraph: 16
Sentence: a
tvaṃ tam ity uccā divīti ca praṇavena vā sarvam
tvam tam iti uccā divi iti ca pra-navena vā sarvam
Paragraph: 17
Sentence: a
atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu
atra ha eke vaiśva-devam carum kurvate sarveṣu pra-karaṇeṣu
Paragraph: 18
Sentence: a
yatʰāparīttam iti māṇḍūkeyaḥ
yatʰā-parī=ttam iti māṇḍūkeyas
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.