TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 40

Chapter: 12 


Paragraph: 1 


Sentence: a 
   kr̥taprātarāśasyāparāhṇe ʼparājitāyāṃ diśi
   
kr̥ta-prātar=āśasya aparāhṇe a-parā=jitāyām diśi

Paragraph: 2 


Sentence: a 
   hutvācāryo ʼtʰainaṃ yāsv eva devatāsu parītto bʰavati
   
hutvā ācāryas atʰa enam yāsu eva devatāsu parī-ttas bʰavati
Sentence: b 
   tāsv evainaṃ pr̥ccʰaty
   
tāsu eva enam pr̥ccʰati
Sentence: c 
   agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryaṃ
   
agnau indre āditye viśveṣu ca deveṣu caritam te brahma-caryam

Paragraph: 3 


Sentence: a 
   caritaṃ bʰo 3 iti pratyukte
   
caritam bʰoṣ 3 iti prati-ukte

Paragraph: 4 


Sentence: a 
   paścād agneḥ purastād ācāryasya prāṅmukʰe stʰite
   
paścāt agneṣ purastāt ācāryasya prāṅ-mukʰe stʰite
Sentence: b 
   ʼhatena vāsasācāryaḥ pradakṣiṇaṃ mukʰaṃ triḥ pariveṣṭyo-
   
a-hatena vāsasā ācāryas pra-dakṣiṇam mukʰam triṣ pari-veṣṭya

Paragraph: 5 


Sentence: a 
   -pariṣṭād daśāḥ kr̥tvā yatʰā na saṃbʰraśyeta
   
upariṣṭāt daśās kr̥tvā yatʰā na sam-bʰraśyeta

Paragraph: 6 


Sentence: a 
   trirātraṃ samidādʰānaṃ bʰikṣācaraṇam adʰaḥśayyāṃ
   
tri-rātram sam=it-ā=dʰānam bʰikṣā-caraṇam adʰas-śayyām
Sentence: b 
   guruśuśrūṣāṃ cākurvan vāgyato ʼpramatto
   
guru-śuśrūṣām ca a-kurvan vāk-yatas a-pra=mattas
Sentence: c 
   ʼraṇye devakule ʼgnihotre vopavasasvety
   
araṇye deva-kule agni-hotre vā upa-vasasva iti

Paragraph: 7 


Sentence: a 
   atra haike tān eva niyamām̐s tiṣṭʰato rātryām evopadiśanty
   
atra ha eke tān eva ni-yamān tiṣṭʰatas rātryām eva upa-diśanti

Paragraph: 8 


Sentence: a 
   ācāryo ʼmām̐sāśī brahmacārī
   
ācāryas a-mām̐sa=āśī brahma-cārī

Paragraph: 9 


Sentence: a 
   trirātre nirvr̥tte rātryāṃ vā grāmān niṣkrāman
   
tri-rātre niṣ-vr̥tte rātryām vā grāmāt niṣ-krāman
Sentence: b 
   naitān īkṣetānadʰyāyān
   
na etān īkṣeta an-adʰi=āyān

Paragraph: 10 


Sentence: a 
   piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān
   
{tedanīmOldenbergs Ms. A; tedanimEdd.}
   
piśita-āmam caṇḍālam sūtikām rajasvalām tedanīm apa-hastakān
Sentence: b 
   śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ
   
śmaśānam sarvāṇi ca śava-rūpāṇi yāni āsye na pra-viśeyuṣ
Sentence: c 
   svasya vāsān nirasan
   
svasya vāsāt niṣ-asan

Paragraph: 11 


Sentence: a 
   prāgudīcīṃ diśam upaniṣkramya
   
prāk-udīcīm diśam upa-niṣ=kramya
Sentence: b 
   śucau deśe prāṅmukʰa ācārya upaviśaty
   
śucau deśe prāṅ-mukʰas ācāryas upa-viśati

Paragraph: 12 


Sentence: a 
   udita āditye ʼnuvācanadʰarmeṇa vāgyatāyoṣṇīṣiṇe ʼnvāha
   
ut-ite āditye anu=vācana-dʰarmeṇa vāk-yatāya uṣṇīṣiṇe anu-āha

Paragraph: 13 


Sentence: a 
   mahānāmnīṣv evaiṣa niyamo
   
mahā-nāmnīṣu eva eṣa ni-yamas

Paragraph: 14 


Sentence: a 
   ʼtʰottareṣu prakaraṇeṣu svādʰyāyam eva kurvata ācāryasye-
   
atʰa uttareṣu pra-karaṇeṣu sva-adʰi=āyam eva kurvate ācāryasya
Sentence: b 
   -taraḥ śr̥ṇoty
   
itaras śr̥ṇoti

Paragraph: 15 


Sentence: a 
   uṣṇīṣaṃ bʰājanaṃ dakṣiṇāṃ gāṃ dadāti
   
uṣṇīṣam bʰājanam dakṣiṇām gām dadāti

Paragraph: 16 


Sentence: a 
   tvaṃ tam ity uccā divīti ca praṇavena vā sarvam
   
tvam tam iti uccā divi iti ca pra-navena vā sarvam

Paragraph: 17 


Sentence: a 
   atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu
   
atra ha eke vaiśva-devam carum kurvate sarveṣu pra-karaṇeṣu

Paragraph: 18 


Sentence: a 
   yatʰāparīttam iti māṇḍūkeyaḥ
   
yatʰā-parī=ttam iti māṇḍūkeyas





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.