TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 41
Chapter: 13
Paragraph: 1
Sentence: a
atʰāto daṇḍaniyamā
atʰa-atas daṇḍa-ni=yamās
Paragraph: 2
Sentence: a
nāntarā gamanaṃ kuryād ātmano daṇḍasyā-
na antarā gamanam kuryāt ātmanas daṇḍasya
Paragraph: 3
Sentence: a
-tʰa ced daṇḍamekʰalopavītānām anyatamad viśīryeta cʰidyeta vā
atʰa ca it daṇḍa-mekʰalā-upa=vītānām anyatamat vi-śīryeta cʰidyeta vā
Sentence: b
tasya tat prāyaścittaṃ yad udvāhe ratʰasya
tasya tat prāyas-cittam yat ut-vāhe ratʰasya
Paragraph: 4
Sentence: a
mekʰalā ced asaṃdʰeyā bʰavaty anyāṃ kr̥tvānumantrayate
mekʰalā ca it a-sam=dʰeyā bʰavati anyām kr̥tvā anu-mantrayate
Paragraph: 5
Sentence: a
medʰyāmedʰyavibʰāgajñe devi goptri sarasvati /
medʰya_a==medʰya=vi_bʰāga-jñe devi goptri sarasvati
Sentence: b
mekʰale ʼskannam accʰinnaṃ saṃtanuṣva vrataṃ mama //
mekʰale a-skannam a-cʰinnam sam-tanuṣva vratam mama
Sentence: c
tvam agne vratabʰr̥c cʰucir agne devān ihāvaha /
tvam agne vrata-bʰr̥t śuciṣ agne devān iha ā-vaha
Sentence: d
upa yajñaṃ haviś ca naḥ //
upa yajñam haviṣ ca nas
Sentence: e
vratāni bibʰrad vratapā adābʰyo bʰavā no dūto ajaraḥ suvīraḥ //
vratāni bibʰrat vrata-pās a-dābʰyas bʰavā nas dūtas a-jaras su-vīras
Sentence: f
dadʰad ratnāni sumr̥ḷīko agne gopāya no jīvase jātaveda ity
dadʰat ratnāni su-mr̥ḷīkas agne gopāya nas jīvase jāta-vedas iti
Paragraph: 6
Sentence: a
upavītaṃ ca daṇḍe badʰnāti
upa-vītam ca daṇḍe badʰnāti
Paragraph: 7
Sentence: a
tad apy etat
tat api etat
Paragraph: 8
Sentence: a
yajñopavītaṃ daṇḍaṃ ca mekʰalām ajinaṃ tatʰā /
yajña-upa=vītam daṇḍam ca mekʰalām ajinam tatʰā
Sentence: b
juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
juhuyāt apsu vrate pūrṇe vāruṇya-r̥cā rasena vā
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.