TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 41

Chapter: 13 


Paragraph: 1 


Sentence: a 
   atʰāto daṇḍaniyamā
   
atʰa-atas daṇḍa-ni=yamās

Paragraph: 2 


Sentence: a 
   nāntarā gamanaṃ kuryād ātmano daṇḍasyā-
   
na antarā gamanam kuryāt ātmanas daṇḍasya

Paragraph: 3 


Sentence: a 
   -tʰa ced daṇḍamekʰalopavītānām anyatamad viśīryeta cʰidyeta vā
   
atʰa ca it daṇḍa-mekʰalā-upa=vītānām anyatamat vi-śīryeta cʰidyeta vā
Sentence: b 
   tasya tat prāyaścittaṃ yad udvāhe ratʰasya
   
tasya tat prāyas-cittam yat ut-vāhe ratʰasya

Paragraph: 4 


Sentence: a 
   mekʰalā ced asaṃdʰeyā bʰavaty anyāṃ kr̥tvānumantrayate
   
mekʰalā ca it a-sam=dʰeyā bʰavati anyām kr̥tvā anu-mantrayate

Paragraph: 5 


Sentence: a 
   medʰyāmedʰyavibʰāgajñe devi goptri sarasvati /
   
medʰya_a==medʰya=vi_bʰāga-jñe devi goptri sarasvati
Sentence: b 
   mekʰale ʼskannam accʰinnaṃ saṃtanuṣva vrataṃ mama //
   
mekʰale a-skannam a-cʰinnam sam-tanuṣva vratam mama
Sentence: c 
   tvam agne vratabʰr̥c cʰucir agne devān ihāvaha /
   
tvam agne vrata-bʰr̥t śuciṣ agne devān iha ā-vaha
Sentence: d 
   upa yajñaṃ haviś ca naḥ //
   
upa yajñam haviṣ ca nas
Sentence: e 
   vratāni bibʰrad vratapā adābʰyo bʰavā no dūto ajaraḥ suvīraḥ //
   
vratāni bibʰrat vrata-pās a-dābʰyas bʰavā nas dūtas a-jaras su-vīras
Sentence: f 
   dadʰad ratnāni sumr̥ḷīko agne gopāya no jīvase jātaveda ity
   
dadʰat ratnāni su-mr̥ḷīkas agne gopāya nas jīvase jāta-vedas iti

Paragraph: 6 


Sentence: a 
   upavītaṃ ca daṇḍe badʰnāti
   
upa-vītam ca daṇḍe badʰnāti

Paragraph: 7 


Sentence: a 
   tad apy etat
   
tat api etat

Paragraph: 8 


Sentence: a 
   yajñopavītaṃ daṇḍaṃ ca mekʰalām ajinaṃ tatʰā /
   
yajña-upa=vītam daṇḍam ca mekʰalām ajinam tatʰā
Sentence: b 
   juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
   
juhuyāt apsu vrate pūrṇe vāruṇya-r̥cā rasena vā





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.