TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 42

Chapter: 14 


Paragraph: 1 


Sentence: a 
   atʰa vaiśvadevo
   
atʰa vaiśva-devas

Paragraph: 2 


Sentence: a 
   vyākʰyāto homakalpo
   
vi-ā=kʰyātas homa-kalpas

Paragraph: 3 


Sentence: a 
   vaiśvadevasya siddʰasya sāyaṃprātar gr̥hye ʼgnau juhuyād
   
vaiśva-devasya siddʰasya sāyam-prātar gr̥hye agnau juhuyāt

Paragraph: 4 


Sentence: a 
   agnaye svāhā somāya svāhendrāgnibʰyāṃ svāhā viṣṇave svāhā
   
agnaye svāhā somāya svāhā indra-agnibʰyām svāhā viṣṇave svāhā
Sentence: b 
   bʰaradvājadʰanvantaraye svāhā viśvebʰyo devebʰyaḥ svāhā
   
bʰarat=vāja-dʰanvantaraye svāhā viśvebʰyas devebʰyas svāhā
Sentence: c 
   prajāpataye svāhāditaye svāhānumataye svāhā-
   
prajā-pataye svāhā aditaye svāhā anu-mataye svāhā
Sentence: d 
   -gnaye sviṣṭakr̥te svāheti
   
agnaye sviṣṭa-kr̥te svāhā iti
Sentence: e 
   hutvaitāsāṃ devatānām
   
hutvā etāsām devatānām

Paragraph: 5 


Sentence: a 
   atʰa vāstumadʰye baliṃ hared etābʰyaś caiva devatābʰyo
   
atʰa vāstu-madʰye balim haret etābʰyas ca eva devatābʰyas
Sentence: b 
   namo brahmaṇe brāhmaṇebʰyaś ca vāstoṣpate pratijānīhy asmān iti
   
namas brahmaṇe brāhmaṇebʰyas ca vāstoṣ-pate prati-jānīhi asmān iti
Sentence: c 
   vāstumadʰye vāstoṣpataye cā-
   
vāstu-madʰye vāstoṣ-pataye ca

Paragraph: 6 


Sentence: a 
   -tʰa diśāṃ pradakṣiṇaṃ yatʰārūpaṃ baliṃ harati
   
atʰa diśām pra-dakṣiṇam yatʰā-rūpam balim harati

Paragraph: 7 


Sentence: a 
   nama indrāyaindrebʰyaś ca namo yamāya yāmyebʰyaś ca
   
namas indrāya aindrebʰyas ca namas yamāya yāmyebʰyas ca
Sentence: b 
   namo varuṇāya vāruṇebʰyaś ca namaḥ somāya saumyebʰyaś ca
   
namas varuṇāya vāruṇebʰyas ca namas somāya saumyebʰyas ca
Sentence: c 
   namo br̥haspataye bārhaspatyebʰyaś cā-
   
namas br̥has-pataye bārhas-patyebʰyas ca

Paragraph: 8 


Sentence: a 
   -tʰādityamaṇḍale namo ʼditaya ādityebʰyaś ca
   
atʰa āditya-maṇḍale namas aditaye ādityebʰyas ca
Sentence: b 
   namo nakṣatrebʰya r̥tubʰyo māsebʰyo ʼrdʰamāsebʰyo
   
namas nakṣatrebʰyas r̥tubʰyas māsebʰyas ardʰa-māsebʰyas
Sentence: c 
   ʼhorātrebʰyaḥ saṃvatsarebʰyaḥ
   
ahas-rātrebʰyas saṃvatsarebʰyas

Paragraph: 9 


Sentence: a 
   pūṣṇe patʰikr̥te dʰātre vidʰātre marudbʰyaś ceti dehalīṣu
   
pūṣṇe patʰi-kr̥te dʰātre vi-dʰātre marudbʰyas ca iti dehalīṣu

Paragraph: 10 


Sentence: a 
   viṣṇave dr̥ṣadi
   
viṣṇave dr̥ṣadi

Paragraph: 11 


Sentence: a 
   vanaspataya ity ulūkʰala
   
vanas-pataye iti ulūkʰale

Paragraph: 12 


Sentence: a 
   oṣadʰībʰya ity oṣadʰīnāṃ stʰāne
   
oṣadʰībʰyas iti oṣadʰīnām stʰāne

Paragraph: 13 


Sentence: a 
   parjanyāyādbʰya iti maṇike
   
parjanyāya adbʰyas iti maṇike

Paragraph: 14 


Sentence: a 
   namaḥ śriyai śayyāyāṃ śirasi pādato bʰadrakālyā
   
namas śriyai śayyāyām śirasi pādatas bʰadra-kālyai

Paragraph: 15 


Sentence: a 
   anugupte deśe namaḥ sarvānubʰūtaye
   
{sarvānubʰūtayeKonjektur Oldenberg, Fussnote; sarvānnabʰūtayeEdd.}
   
anu-gupte deśe namas sarva-anu=bʰūtaye

Paragraph: 16 


Sentence: a 
   ʼtʰāntarikṣe naktaṃcarebʰya iti sāyam ahaścarebʰya iti prātar
   
atʰa antarikṣe naktam-carebʰyas iti sāyam ahar-carebʰyas iti prātar
Sentence: b 
   ye devāsa iti cā-
   
ye devāsas iti ca

Paragraph: 17 


Sentence: a 
   -vijñātābʰyo devatābʰya uttarato dʰanapataye ca
   
a-vi=jñātābʰyas devatābʰyas uttaratas dʰana-pataye ca

Paragraph: 18 


Sentence: a 
   prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdʰā iti
   
prācīna-ā=vītī dakṣiṇatas śeṣam ni-nayati ye agni-dagdʰās iti

Paragraph: 19 


Sentence: a 
   devapitr̥narebʰyo dattvā śrotriyaṃ bʰojayed
   
deva-pitr̥-narebʰyas dattvā śrotriyam bʰojayet

Paragraph: 20 


Sentence: a 
   brahmacāriṇe vā bʰikṣāṃ dadyād
   
brahma-cāriṇe vā bʰikṣām dadyāt

Paragraph: 21 


Sentence: a 
   anantaraṃ sauvāsinīṃ garbʰiṇīṃ kumārān stʰavirām̐ś ca bʰojayec
   
an-antaram sau-vāsinīm garbʰiṇīm kumārān stʰavirān ca bʰojayet

Paragraph: 22 


Sentence: a 
   cʰvabʰyaḥ śvapacebʰyaś ca vayobʰyaś cāvaped bʰūmāv
   
śvabʰyas śva-pacebʰyas ca vayobʰyas ca ā-vapet bʰūmau

Paragraph: 23 


Sentence: a 
   iti nānavattam aśnīyān
   
iti na an-ava=ttam aśnīyāt

Paragraph: 24 


Sentence: a 
   naiko
   
na ekas

Paragraph: 25 


Sentence: a 
   na pūrvaṃ
   
na pūrvam

Paragraph: 26 


Sentence: a 
   tad apy etad r̥coktaṃ mogʰam annaṃ vindate apracetā iti
   
tat api etat r̥ca-uktam mogʰam annam vindate a-pra=cetās iti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.