anantaraṃ sauvāsinīṃ garbʰiṇīṃ kumārān stʰavirām̐ś ca bʰojayec an-antaram sau-vāsinīm garbʰiṇīm kumārān stʰavirān ca bʰojayet
Paragraph: 22
Sentence: a
cʰvabʰyaḥ śvapacebʰyaś ca vayobʰyaś cāvaped bʰūmāv śvabʰyas śva-pacebʰyas ca vayobʰyas ca ā-vapet bʰūmau
Paragraph: 23
Sentence: a
iti nānavattam aśnīyān iti na an-ava=ttam aśnīyāt
Paragraph: 24
Sentence: a
naiko na ekas
Paragraph: 25
Sentence: a
na pūrvaṃ na pūrvam
Paragraph: 26
Sentence: a
tad apy etad r̥coktaṃ mogʰam annaṃ vindate apracetā iti tat api etat r̥ca-uktam mogʰam annam vindate a-pra=cetās iti
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.