TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 43

Chapter: 15 


Paragraph: 1 


Sentence: a 
   ṣaṇṇāṃ ced argʰyāṇām anyatama āgaccʰed
   
ṣaṇṇām ca it argʰyāṇām anyatamas ā-gaccʰet
Sentence: b 
   gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryān
   
go-paśum ajam annam vā yat sāmānyatamam manyeta tat kuryāt

Paragraph: 2 


Sentence: a 
   nāmām̐so ʼrgʰaḥ syād
   
na a-mām̐sas argʰas syāt

Paragraph: 3 


Sentence: a 
   adʰiyajñam adʰivivāhaṃ kurutety eva brūyād
   
adʰi-yajñam adʰi-vi=vāham kuruta iti eva brūyāt

Paragraph: 4 


Sentence: a 
   ācāryāyāgneya
   
ācāryāya agneyas

Paragraph: 5 


Sentence: a 
   r̥tvije bārhaspatyo
   
r̥tvije bārhas-patyas

Paragraph: 6 


Sentence: a 
   vaivāhyāya prājāpatyo
   
{vaivāhyāyaSehgal; vaivāhyāyāOldenberg}
   
vai-vāhyāya prājā-patyas

Paragraph: 7 


Sentence: a 
   rājña aindraḥ
   
rājñe aindras

Paragraph: 8 


Sentence: a 
   priyāya maitraḥ
   
priyāya maitras

Paragraph: 9 


Sentence: a 
   snātakāyaindrāgno
   
snātakāya aindra-agnas

Paragraph: 10 


Sentence: a 
   yady apy asakr̥t saṃvatsarasya somena yajeta
   
yadi api a-sakr̥t saṃvatsarasya somena yajeta
Sentence: b 
   kr̥tārgʰyā evainaṃ yājayeyur nākr̥tārgʰyās
   
kr̥ta-argʰyās eva enam yājayeyuṣ na a-kr̥ta=argʰyās

Paragraph: 11 


Sentence: a 
   tad api bʰavati
   
tat api bʰavati





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.