TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 44
Chapter: 16
Paragraph: 1
Sentence: a
madʰuparke ca some ca pitr̥daivatakarmaṇi /
madʰu-parke ca some ca pitr̥-daivata-karmaṇi
Sentence: b
atraiva paśavo him̐syā nānyatrety abravīn manuḥ //
atra eva paśavas him̐syās na anyatra iti abravīt manuṣ
Paragraph: 2
Sentence: a
ācāryaś ca pitā cobʰau sakʰā cānatitʰir gr̥he /
ācāryas ca pitā ca ubʰau sakʰā ca an-atitʰiṣ gr̥he
Sentence: b
te yad vidadʰyus tat kuryād iti dʰarmo vidʰīyate //
te yat vi-dadʰyuṣ tat kuryāt iti dʰarmas vi-dʰīyate
Paragraph: 3
Sentence: a
naikagrāmīṇam atitʰiṃ viproṣyāgatam eva ca /
na eka-grāmīṇam atitʰim vi-pra=uṣya ā-gatam eva ca
Sentence: b
upastʰitaṃ gr̥he vidyād bʰāryā yatrāgnayo ʼpi vā //
upa-stʰitam gr̥he vidyāt bʰāryā yatra agnayas api vā
Paragraph: 4
Sentence: a
agnihotraṃ balivardāḥ kāle cātitʰir āgataḥ /
agni-hotram balivardās kāle ca atitʰiṣ ā-gatas
Sentence: b
bālāś ca kulavr̥ddʰāś ca nirdahanty apamānitāḥ //
bālās ca kula-vr̥ddʰās ca niṣ-dahanti apa-mānitās
Paragraph: 5
Sentence: a
anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
anaḍvān agni-hotram ca brahma-cārī ca te trayas
Sentence: b
aśnanta eva sidʰyanti naiṣāṃ siddʰir anaśnatām //
aśnantas eva sidʰyanti na eṣām siddʰiṣ an-aśnatām
Paragraph: 6
Sentence: a
devatāḥ puruṣaṃ gr̥hyā aharahar gr̥hamedʰinam /
devatās puruṣam gr̥hyās ahar-ahar gr̥ha-medʰinam
Sentence: b
bʰāgārtʰam upasarpanti tābʰyo nirvaptum arhati //
bʰāga-artʰam upa-sarpanti tābʰyas niṣ-vaptum arhati
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.