TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 44

Chapter: 16 


Paragraph: 1 


Sentence: a 
   madʰuparke ca some ca pitr̥daivatakarmaṇi /
   
madʰu-parke ca some ca pitr̥-daivata-karmaṇi
Sentence: b 
   atraiva paśavo him̐syā nānyatrety abravīn manuḥ //
   
atra eva paśavas him̐syās na anyatra iti abravīt manuṣ

Paragraph: 2 


Sentence: a 
   ācāryaś ca pitā cobʰau sakʰā cānatitʰir gr̥he /
   
ācāryas ca pitā ca ubʰau sakʰā ca an-atitʰiṣ gr̥he
Sentence: b 
   te yad vidadʰyus tat kuryād iti dʰarmo vidʰīyate //
   
te yat vi-dadʰyuṣ tat kuryāt iti dʰarmas vi-dʰīyate

Paragraph: 3 


Sentence: a 
   naikagrāmīṇam atitʰiṃ viproṣyāgatam eva ca /
   
na eka-grāmīṇam atitʰim vi-pra=uṣya ā-gatam eva ca
Sentence: b 
   upastʰitaṃ gr̥he vidyād bʰāryā yatrāgnayo ʼpi vā //
   
upa-stʰitam gr̥he vidyāt bʰāryā yatra agnayas api vā

Paragraph: 4 


Sentence: a 
   agnihotraṃ balivardāḥ kāle cātitʰir āgataḥ /
   
agni-hotram balivardās kāle ca atitʰiṣ ā-gatas
Sentence: b 
   bālāś ca kulavr̥ddʰāś ca nirdahanty apamānitāḥ //
   
bālās ca kula-vr̥ddʰās ca niṣ-dahanti apa-mānitās

Paragraph: 5 


Sentence: a 
   anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
   
anaḍvān agni-hotram ca brahma-cārī ca te trayas
Sentence: b 
   aśnanta eva sidʰyanti naiṣāṃ siddʰir anaśnatām //
   
aśnantas eva sidʰyanti na eṣām siddʰiṣ an-aśnatām

Paragraph: 6 


Sentence: a 
   devatāḥ puruṣaṃ gr̥hyā aharahar gr̥hamedʰinam /
   
devatās puruṣam gr̥hyās ahar-ahar gr̥ha-medʰinam
Sentence: b 
   bʰāgārtʰam upasarpanti tābʰyo nirvaptum arhati //
   
bʰāga-artʰam upa-sarpanti tābʰyas niṣ-vaptum arhati





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.