TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 45

Chapter: 17 


Paragraph: 1 


Sentence: a 
   tr̥ṇāny apy uñcʰato nityam agnihotraṃ ca juhvataḥ /
   
tr̥ṇāni api uñcʰatas nityam agni-hotram ca juhvatas
Sentence: b 
   sarvaṃ sukr̥tam ādatte brāhmaṇo ʼnarcito vasan //
   
sarvam su-kr̥tam ā-datte brāhmaṇas an-arcitas vasan

Paragraph: 2 


Sentence: a 
   odapātrāt tu dātavyam ā kāṣṭʰāj juhuyād api /
   
ā uda-pātrāt tu dātavyam ā kāṣṭʰāt juhuyāt api
Sentence: b 
   ā sūktād ānuvākād vā brahmayajño vidʰīyate //
   
ā sūktāt ā anu-vākāt vā brahma-yajñas vi-dʰīyate

Paragraph: 3 


Sentence: a 
   nopavāsaḥ pravāse syāt patnī dʰārayate vratam /
   
na upa-vāsas pra-vāse syāt patnī dʰārayate vratam
Sentence: b 
   putro bʰrātātʰavā patnī śiṣyo vāsya baliṃ haret //
   
putras bʰrātā atʰa-vā patnī śiṣyas vā asya balim haret

Paragraph: 4 


Sentence: a 
   vaiśvadevam imaṃ ye tu sāyaṃprātaḥ prakurvate /
   
vaiśva-devam imam ye tu sāyam-prātar pra-kurvate
Sentence: b 
   te artʰair āyuṣā kīrtyā prajābʰiś ca samr̥dʰnuyur iti
   
te artʰaiṣ āyuṣā kīrtyā prajābʰiṣ ca sam-r̥dʰnuyuṣ iti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.