TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 46
Chapter: 18
Paragraph: 1
Sentence: a
brahmacārī pravatsyann ācāryam āmantrayate
brahma-cārī pra-vatsyan ācāryam ā-mantrayate
Paragraph: 2
Sentence: a
prāṇāpānayor ity upām̐śv om ahaṃ vatsyāmi bʰo 3 ity uccaiḥ
prāṇa-apānayoṣ iti upām̐śu om aham vatsyāmi bʰoṣ 3 iti uccaiṣ
Paragraph: 3
Sentence: a
prāṇāpānā uruvyacās tvayā prapadye
prāṇa-apānās uru-vyacās tvayā pra-padye
Sentence: b
devāya tvā goptre paridadāmi
devāya tvā goptre pari-dadāmi
Sentence: c
deva savitar eṣa te brahmacārī taṃ te paridadāmi
deva savitar eṣa te brahma-cārī tam te pari-dadāmi
Sentence: d
taṃ gopāyasva taṃ mā mr̥dʰa ity upām̐śv
{var. lect.:
mr̥dʰasvety,
so auch Sehgal}
tam gopāyasva tam mā mr̥dʰas iti upām̐śu
Paragraph: 4
Sentence: a
oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ
om svasti iti uccaiṣ ācāryas svasti iti uccaiṣ ācāryas
{ dvitīyo ʼdʰyāyaḥ }
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.