TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 46

Chapter: 18 


Paragraph: 1 


Sentence: a 
   brahmacārī pravatsyann ācāryam āmantrayate
   
brahma-cārī pra-vatsyan ācāryam ā-mantrayate

Paragraph: 2 


Sentence: a 
   prāṇāpānayor ity upām̐śv om ahaṃ vatsyāmi bʰo 3 ity uccaiḥ
   
prāṇa-apānayoṣ iti upām̐śu om aham vatsyāmi bʰoṣ 3 iti uccaiṣ

Paragraph: 3 


Sentence: a 
   prāṇāpānā uruvyacās tvayā prapadye
   
prāṇa-apānās uru-vyacās tvayā pra-padye
Sentence: b 
   devāya tvā goptre paridadāmi
   
devāya tvā goptre pari-dadāmi
Sentence: c 
   deva savitar eṣa te brahmacārī taṃ te paridadāmi
   
deva savitar eṣa te brahma-cārī tam te pari-dadāmi
Sentence: d 
   taṃ gopāyasva taṃ mā mr̥dʰa ity upām̐śv
   {var. lect.:
mr̥dʰasvety, so auch Sehgal}
   
tam gopāyasva tam mā mr̥dʰas iti upām̐śu

Paragraph: 4 


Sentence: a 
   oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ
   
om svasti iti uccaiṣ ācāryas svasti iti uccaiṣ ācāryas
   
{ dvitīyo ʼdʰyāyaḥ }



Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.