TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 47

Book: 3 




Chapter: 1 


Paragraph: 1 


Sentence: a 
   snānaṃ samāvartsyamānasyā-
   
snānam sam-ā=vartsyamānasya

Paragraph: 2 


Sentence: a 
   -naḍuham ity uktaṃ
   
ānaḍuham iti uktam
Sentence: b 
   tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakʰāni ca
   
tasmin upa-veśya keśa-śmaśrūṇi vāpayati loma-nakʰāni ca

Paragraph: 3 


Sentence: a 
   vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībʰir ity udvāpyā-
   
vrīhi-yavaiṣ tila-sarṣapaiṣ apāmārgaiṣ sadā-puṣpībʰiṣ iti ut-vāpya

Paragraph: 4 


Sentence: a 
   -pohiṣṭʰīyenābʰiṣicyā-
   
āpohiṣṭʰīyena abʰi-sicya

Paragraph: 5 


Sentence: a 
   -laṃkr̥tya
   
alam-kr̥tya

Paragraph: 6 


Sentence: a 
   yuvaṃ vastrāṇīti vāsasī paridʰāyā-
   
yuvam vastrāṇi iti vāsasī pari-dʰāya

Paragraph: 7 


Sentence: a 
   -tʰāsmai niṣkaṃ badʰnāty āyuṣyaṃ varcasyaṃ
   
atʰa asmai niṣkam badʰnāti āyuṣyam varcasyam

Paragraph: 8 


Sentence: a 
   mamāgne varca iti veṣṭanaṃ
   
mama agne varcas iti veṣṭanam

Paragraph: 9 


Sentence: a 
   gr̥haṃgr̥ham ahaneti cʰattram
   
gr̥ham-gr̥ham ahanā iti cʰattram

Paragraph: 10 


Sentence: a 
   ārohatety upānahau
   
ā-rohata iti upā-nahau

Paragraph: 11 


Sentence: a 
   dīrgʰas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte
   
dīrgʰas te astu aṅkuśas iti vaiṇavam daṇḍam ā-datte

Paragraph: 12 


Sentence: a 
   pratilīnas tad ahar āsīta
   
prati-līnas tat ahar āsīta

Paragraph: 13 


Sentence: a 
   vanaspate vīḍvaṅgaḥ śāsa ittʰeti ratʰam ārohed
   
vanas-pate vīḍu-aṅgas śāsas ittʰā iti ratʰam ā-rohet

Paragraph: 14 


Sentence: a 
   yatrainaṃ gavā vā paśunā vā ^ arhayeyus tat pūrvam upatiṣṭʰeta
   
yatra enam gavā vā paśunā vā arhayeyuṣ tat pūrvam upa-tiṣṭʰeta

Paragraph: 15 


Sentence: a 
   gobʰyo vā samāvarteta pʰalavato vā vr̥kṣād
   
gobʰyas vā sam-ā=varteta pʰalavatas vā vr̥kṣāt

Paragraph: 16 


Sentence: a 
   indra śreṣṭʰāni draviṇāni dʰehi syonā pr̥tʰivi bʰavety avarohatī-
   
indra śreṣṭʰāni draviṇāni dʰehi syonā pr̥tʰivi bʰava iti ava-rohati

Paragraph: 17 


Sentence: a 
   -psitam annaṃ tad ahar bʰuñjītā-
   
īpsitam annam tat ahar bʰuñjīta

Paragraph: 18 


Sentence: a 
   -cāryāya vastrayugaṃ dadyād
   
ācāryāya vastra-yugam dadyāt
Sentence: b 
   uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ cʰattraṃ ca
   
uṣṇīṣam maṇi-kuṇḍalam daṇḍa-upā=naham cʰattram ca





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.