TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 48
Chapter: 2
Paragraph: 1
Sentence: a
agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigr̥hṇāmīty
agāram kārayiṣyan iha anna-ādyāya viśas pari-gr̥hṇāmi iti
Sentence: b
udumbaraśākʰayā triḥ parilikʰya
udumbara-śākʰayā triṣ pari-likʰya
Sentence: c
madʰye stʰaṇḍile juhoti
madʰye stʰaṇḍile juhoti
Paragraph: 2
Sentence: a
ko ʼsi kasyāsi kāya te grāmakāmo juhomi svāhā
kas asi kasya asi kāya te grāma-kāmas juhomi svāhā
Sentence: b
asyāṃ devānām asi bʰāgadʰeyam itaḥ prajātāḥ pitaraḥ paretāḥ
asyām devānām asi bʰāga-dʰeyam itas pra-jātās pitaras parā-itās
Sentence: c
virāḷ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti
vi-rāḷ ajuhvat grāma-kāmas na devānām kim-cana antareṇa svāhā iti
Paragraph: 3
Sentence: a
stʰūṇāgartān kʰānayitvo-
stʰūṇā-gartān kʰānayitvā
Paragraph: 4
Sentence: a
-damantʰān āsicya
uda-mantʰān ā-sicya
Paragraph: 5
Sentence: a
imāṃ viminve amr̥tasya śākʰāṃ
imām vi-minve a-mr̥tasya śākʰām
Sentence: b
madʰor dʰārāṃ prataraṇīṃ vasūnām /
madʰoṣ dʰārām pra-taraṇīm vasūnām
Sentence: c
emāṃ śiśuḥ krandaty ā kumāra
{emāṃ
Konjektur;
enāṃ
Edd.}
ā imām śiśuṣ krandati ā kumāras
Sentence: d
emāṃ dʰenuḥ krandatu nityavatsety
{emāṃ
Konjektur;
enāṃ
Edd.}
ā imām dʰenuṣ krandatu nitya-vatsā iti
Sentence: e
udumbaraśākʰāṃ gʰr̥tenāktāṃ dakṣiṇe dvārye garte nidadʰāti
udumbara-śākʰām gʰr̥tena ā-aktām dakṣiṇe dvārye garte ni-dadʰāti
Paragraph: 6
Sentence: a
imām uccʰrayāmi bʰuvanasya śākʰāṃ
imām ut-śrayāmi bʰuvanasya śākʰām
Sentence: b
madʰor dʰārāṃ prataraṇīṃ vasūnām /
madʰoṣ dʰārām pra-taraṇīm vasūnām
Sentence: c
emāṃ śiśuḥ krandaty ā kumāra
{emāṃ
Konjektur;
enāṃ
Edd.}
ā imām śiśuṣ krandati ā kumāras
Sentence: d
emāṃ dʰenuḥ krandatu pākavatsety uttarata
{emāṃ
Konjektur;
enāṃ
Edd.}
ā imām dʰenuṣ krandatu pāka-vatsā iti uttaratas
Paragraph: 7
Sentence: a
evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca
evam dvayoṣ-dvayoṣ dakṣiṇatas paścāt uttaratas ca
Paragraph: 8
Sentence: a
imām aham asya vr̥kṣasya śākʰāṃ
imām aham asya vr̥kṣasya śākʰām
Sentence: b
gʰr̥tam ukṣantīm amr̥te minomi /
gʰr̥tam ukṣantīm a-mr̥te minomi
Sentence: c
emāṃ śiśuḥ krandaty ā kumāra
{emāṃ
Konjektur;
enāṃ
Edd.}
ā imām śiśuṣ krandati ā kumāras
Sentence: d
ā syandantāṃ dʰenavo nityavatsā iti
ā syandantām dʰenavas nitya-vatsās iti
Sentence: e
stʰūṇārājam uccʰrayaty
stʰūṇā-rājam ut-śrayati
Paragraph: 9
Sentence: a
emaṃ kumāras taruṇa ā vatso bʰuvanas pari /
{emaṃ
Konjektur (vgl. ĀVS 3.12.7);
enaṃ
Edd.}
ā imam kumāras taruṇas ā vatsas bʰuvanas pari
Sentence: b
emaṃ parisrutaḥ kumbʰyā ā dadʰnaḥ kalaśair gaman //
{emaṃ
Konjektur;
enaṃ
Edd.}
ā imam pari-srutas kumbʰyās ā dadʰnas kalaśaiṣ gaman
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.