TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 48

Chapter: 2 


Paragraph: 1 


Sentence: a 
   agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigr̥hṇāmīty
   
agāram kārayiṣyan iha anna-ādyāya viśas pari-gr̥hṇāmi iti
Sentence: b 
   udumbaraśākʰayā triḥ parilikʰya
   
udumbara-śākʰayā triṣ pari-likʰya
Sentence: c 
   madʰye stʰaṇḍile juhoti
   
madʰye stʰaṇḍile juhoti

Paragraph: 2 


Sentence: a 
   ko ʼsi kasyāsi kāya te grāmakāmo juhomi svāhā
   
kas asi kasya asi kāya te grāma-kāmas juhomi svāhā
Sentence: b 
   asyāṃ devānām asi bʰāgadʰeyam itaḥ prajātāḥ pitaraḥ paretāḥ
   
asyām devānām asi bʰāga-dʰeyam itas pra-jātās pitaras parā-itās
Sentence: c 
   virāḷ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti
   
vi-rāḷ ajuhvat grāma-kāmas na devānām kim-cana antareṇa svāhā iti

Paragraph: 3 


Sentence: a 
   stʰūṇāgartān kʰānayitvo-
   
stʰūṇā-gartān kʰānayitvā

Paragraph: 4 


Sentence: a 
   -damantʰān āsicya
   
uda-mantʰān ā-sicya

Paragraph: 5 


Sentence: a 
   imāṃ viminve amr̥tasya śākʰāṃ
   
imām vi-minve a-mr̥tasya śākʰām
Sentence: b 
   madʰor dʰārāṃ prataraṇīṃ vasūnām /
   
madʰoṣ dʰārām pra-taraṇīm vasūnām
Sentence: c 
   emāṃ śiśuḥ krandaty ā kumāra
   
{emāṃ Konjektur; enāṃ Edd.}
   
ā imām śiśuṣ krandati ā kumāras
Sentence: d 
   emāṃ dʰenuḥ krandatu nityavatsety
   
{emāṃ Konjektur; enāṃ Edd.}
   
ā imām dʰenuṣ krandatu nitya-vatsā iti
Sentence: e 
   udumbaraśākʰāṃ gʰr̥tenāktāṃ dakṣiṇe dvārye garte nidadʰāti
   
udumbara-śākʰām gʰr̥tena ā-aktām dakṣiṇe dvārye garte ni-dadʰāti

Paragraph: 6 


Sentence: a 
   imām uccʰrayāmi bʰuvanasya śākʰāṃ
   
imām ut-śrayāmi bʰuvanasya śākʰām
Sentence: b 
   madʰor dʰārāṃ prataraṇīṃ vasūnām /
   
madʰoṣ dʰārām pra-taraṇīm vasūnām
Sentence: c 
   emāṃ śiśuḥ krandaty ā kumāra
   
{emāṃ Konjektur; enāṃ Edd.}
   
ā imām śiśuṣ krandati ā kumāras
Sentence: d 
   emāṃ dʰenuḥ krandatu pākavatsety uttarata
   
{emāṃ Konjektur; enāṃ Edd.}
   
ā imām dʰenuṣ krandatu pāka-vatsā iti uttaratas

Paragraph: 7 


Sentence: a 
   evaṃ dvayordvayor dakṣiṇataḥ paścād uttarataś ca
   
evam dvayoṣ-dvayoṣ dakṣiṇatas paścāt uttaratas ca

Paragraph: 8 


Sentence: a 
   imām aham asya vr̥kṣasya śākʰāṃ
   
imām aham asya vr̥kṣasya śākʰām
Sentence: b 
   gʰr̥tam ukṣantīm amr̥te minomi /
   
gʰr̥tam ukṣantīm a-mr̥te minomi
Sentence: c 
   emāṃ śiśuḥ krandaty ā kumāra
   
{emāṃ Konjektur; enāṃ Edd.}
   
ā imām śiśuṣ krandati ā kumāras
Sentence: d 
   ā syandantāṃ dʰenavo nityavatsā iti
   
ā syandantām dʰenavas nitya-vatsās iti
Sentence: e 
   stʰūṇārājam uccʰrayaty
   
stʰūṇā-rājam ut-śrayati

Paragraph: 9 


Sentence: a 
   emaṃ kumāras taruṇa ā vatso bʰuvanas pari /
   
{emaṃ Konjektur (vgl. ĀVS 3.12.7); enaṃ Edd.}
   
ā imam kumāras taruṇas ā vatsas bʰuvanas pari
Sentence: b 
   emaṃ parisrutaḥ kumbʰyā ā dadʰnaḥ kalaśair gaman //
   
{emaṃ Konjektur; enaṃ Edd.}
   
ā imam pari-srutas kumbʰyās ā dadʰnas kalaśaiṣ gaman





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.