TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 49

Chapter: 3 


Paragraph: 1 


Sentence: a 
   ihaiva stʰūṇe pratitiṣṭʰa dʰruvāśvāvatī gomatī sīlamāvatī /
   {var. lect.
śīlamāvatī}
   
iha eva stʰūṇe prati-tiṣṭʰa dʰruvā aśvāvatī gomatī sīlamāvatī
Sentence: b 
   kṣeme tiṣṭʰa gʰr̥tam ukṣamāṇehaiva tiṣṭʰa nimitā tilvilā stʰājirāvatī //
   {Oldenberg:
[ni] tilvilā}
   
kṣeme tiṣṭʰa gʰr̥tam ukṣamāṇā iha eva tiṣṭʰa ni-mitā tilvilā stʰājirāvatī
Sentence: c 
   madʰye poṣasya tr̥mpatāṃ mā tvā prāpann agʰāyavaḥ //
   
madʰye poṣasya tr̥mpatām mā tvā pra-āpan agʰāyavas
Sentence: d 
   upahūtā iha gāva upahūtā ajāvayaḥ /
   
upa-hūtās iha gāvas upa-hūtās aja-avayas
Sentence: e 
   atʰo annasya kīlāla upahūto gr̥heṣu naḥ //
   
atʰo annasya kīlālas upa-hūtas gr̥heṣu nas
Sentence: f 
   ratʰantare pratitiṣṭʰa vāmadevye śrayasva br̥hati stabʰāyeti //
   
ratʰantare prati-tiṣṭʰa vāma-devye śrayasva br̥hati stabʰāya iti
Sentence: g 
   stʰūṇārājam abʰimr̥śati
   
stʰūṇā-rājam abʰi-mr̥śati

Paragraph: 2 


Sentence: a 
   saṃmitasya stʰūṇāḥ saṃmr̥śati
   
sam-mitasya stʰūṇās sam-mr̥śati

Paragraph: 3 


Sentence: a 
   satyaṃ ca śraddʰā ceti pūrve
   
satyam ca śraddʰā ca iti pūrve

Paragraph: 4 


Sentence: a 
   yajñaś ca dakṣiṇā ceti dakṣiṇe
   
yajñas ca dakṣiṇā ca iti dakṣiṇe

Paragraph: 5 


Sentence: a 
   balaṃ caujaś cety apare
   
balam ca ojas ca iti apare

Paragraph: 6 


Sentence: a 
   brahma ca kṣatraṃ cety uttare
   
brahma ca kṣatram ca iti uttare

Paragraph: 7 


Sentence: a 
   śrī stūpo dʰarma stʰūṇārājo
   
śrīṣ stūpas dʰarma stʰūṇā-rājas

Paragraph: 8 


Sentence: a 
   ʼhorātre dvārapʰalake
   
ahas-rātre dvāra-pʰalake

Paragraph: 9 


Sentence: a 
   saṃvatsaro ʼpidʰānam
   
saṃvatsaras api-dʰānam

Paragraph: 10 


Sentence: a 
   ukṣā samudra ity abʰyaktam aśmānaṃ stūpasyādʰastān nikʰanet
   
ukṣā samudras iti abʰi-aktam aśmānam stūpasya adʰastāt ni-kʰanet





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.