TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 49
Chapter: 3
Paragraph: 1
Sentence: a
ihaiva stʰūṇe pratitiṣṭʰa dʰruvāśvāvatī gomatī sīlamāvatī /
{var. lect.
śīlamāvatī}
iha eva stʰūṇe prati-tiṣṭʰa dʰruvā aśvāvatī gomatī sīlamāvatī
Sentence: b
kṣeme tiṣṭʰa gʰr̥tam ukṣamāṇehaiva tiṣṭʰa nimitā tilvilā stʰājirāvatī //
{Oldenberg:
[ni] tilvilā}
kṣeme tiṣṭʰa gʰr̥tam ukṣamāṇā iha eva tiṣṭʰa ni-mitā tilvilā stʰājirāvatī
Sentence: c
madʰye poṣasya tr̥mpatāṃ mā tvā prāpann agʰāyavaḥ //
madʰye poṣasya tr̥mpatām mā tvā pra-āpan agʰāyavas
Sentence: d
upahūtā iha gāva upahūtā ajāvayaḥ /
upa-hūtās iha gāvas upa-hūtās aja-avayas
Sentence: e
atʰo annasya kīlāla upahūto gr̥heṣu naḥ //
atʰo annasya kīlālas upa-hūtas gr̥heṣu nas
Sentence: f
ratʰantare pratitiṣṭʰa vāmadevye śrayasva br̥hati stabʰāyeti //
ratʰantare prati-tiṣṭʰa vāma-devye śrayasva br̥hati stabʰāya iti
Sentence: g
stʰūṇārājam abʰimr̥śati
stʰūṇā-rājam abʰi-mr̥śati
Paragraph: 2
Sentence: a
saṃmitasya stʰūṇāḥ saṃmr̥śati
sam-mitasya stʰūṇās sam-mr̥śati
Paragraph: 3
Sentence: a
satyaṃ ca śraddʰā ceti pūrve
satyam ca śraddʰā ca iti pūrve
Paragraph: 4
Sentence: a
yajñaś ca dakṣiṇā ceti dakṣiṇe
yajñas ca dakṣiṇā ca iti dakṣiṇe
Paragraph: 5
Sentence: a
balaṃ caujaś cety apare
balam ca ojas ca iti apare
Paragraph: 6
Sentence: a
brahma ca kṣatraṃ cety uttare
brahma ca kṣatram ca iti uttare
Paragraph: 7
Sentence: a
śrī stūpo dʰarma stʰūṇārājo
śrīṣ stūpas dʰarma stʰūṇā-rājas
Paragraph: 8
Sentence: a
ʼhorātre dvārapʰalake
ahas-rātre dvāra-pʰalake
Paragraph: 9
Sentence: a
saṃvatsaro ʼpidʰānam
saṃvatsaras api-dʰānam
Paragraph: 10
Sentence: a
ukṣā samudra ity abʰyaktam aśmānaṃ stūpasyādʰastān nikʰanet
ukṣā samudras iti abʰi-aktam aśmānam stūpasya adʰastāt ni-kʰanet
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.