TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 855
Hymn: 18_(844)
Verse: 1
Halfverse: a
páram
mr̥tyo
ánu
párehi
pántʰāṃ
yás
te
svá
ítaro
devayā́nāt
/
páram
mr̥tyo
ánu
párehi
pántʰāṃ
páram
mr̥tyo
ánu
párā
ihi
pántʰām
páram
mr̥tyo
ánu
párehi
pántʰāṃ
Halfverse: b
yás
te
svá
ítaro
devayā́nāt
/
yáḥ
te
sváḥ
ítaraḥ
devayā́nāt
/
yás
te
suvá
ítaro
devayā́nāt
/
Halfverse: c
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
mā́
naḥ
prajā́ṃ
rīriṣo
mótá
vīrā́n
//
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
cákṣuṣmate
śr̥ṇvaté
te
bravīmi
Halfverse: d
mā́
naḥ
prajā́ṃ
rīriṣo
mótá
vīrā́n
//
mā́
naḥ
prajā́m
rīriṣaḥ
mā́
utá
vīrā́n
//
mā́
naḥ
prajā́ṃ
rīriṣo
mótá
vīrā́n
//
Verse: 2
Halfverse: a
mr̥tyóḥ
padáṃ
yopáyanto
yád
aíta
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
/
mr̥tyóḥ
padáṃ
yopáyanto
yád
aíta
mr̥tyóḥ
padám
yopáyantaḥ
yát
aíta
mr̥tyóḥ
padáṃ
yopáyanto
yád
aíta
Halfverse: b
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
/
drā́gʰīyaḥ
ā́yuḥ
pratarám
dádʰānāḥ
/
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
/
Halfverse: c
āpyā́yamānāḥ
prajáyā
dʰánena
śuddʰā́ḥ
pūtā́
bʰavata
yajñiyāsaḥ
//
āpyā́yamānāḥ
prajáyā
dʰánena
āpyā́yamānāḥ
prajáyā
dʰánena
āpyā́yamānāḥ
prajáyā
dʰánena
Halfverse: d
śuddʰā́ḥ
pūtā́
bʰavata
yajñiyāsaḥ
//
śuddʰā́ḥ
pūtā́ḥ
bʰavata
yajñiyāsaḥ
//
śuddʰā́ḥ
pūtā́
bʰavata
yajñiyāsaḥ
//
Verse: 3
Halfverse: a
imé
jīvā́
ví
mr̥taír
ā́vavr̥trann
ábʰūd
bʰadrā́
deváhūtir
no
adyá
/
imé
jīvā́
ví
mr̥taír
ā́vavr̥trann
imé
jīvā́ḥ
ví
mr̥taíḥ
ā́
avavr̥tran
imé
jīvā́
ví
mr̥taír
ā́vavr̥trann
Halfverse: b
ábʰūd
bʰadrā́
deváhūtir
no
adyá
/
ábʰūt
bʰadrā́
deváhūtiḥ
naḥ
adyá
/
ábʰūd
bʰadrā́
deváhūtir
no
adyá
/
Halfverse: c
prā́ñco
agāma
nr̥táye
hásāya
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
prā́ñco
agāma
nr̥táye
hásāya
prā́ñcaḥ
agāma
nr̥táye
hásāya
prā́ñco
agāma
nr̥táye
hásāya
Halfverse: d
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
drā́gʰīyaḥ
ā́yuḥ
pratarám
dádʰānāḥ
//
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
Verse: 4
Halfverse: a
imáṃ
jīvébʰyaḥ
paridʰíṃ
dadʰāmi
maíṣāṃ
nú
gād
áparo
ártʰam
etám
/
imáṃ
jīvébʰyaḥ
paridʰíṃ
dadʰāmi
imám
jīvébʰyaḥ
paridʰím
dadʰāmi
imáṃ
jīvébʰyaḥ
paridʰíṃ
dadʰāmi
Halfverse: b
maíṣāṃ
nú
gād
áparo
ártʰam
etám
/
mā́
eṣām
nú
gāt
áparaḥ
ártʰam
etám
/
maíṣāṃ
nú
gād
áparo
ártʰam
etám
/
Halfverse: c
śatáṃ
jīvantu
śarádaḥ
purūcī́r
antár
mr̥tyúṃ
dadʰatām
párvatena
//
śatáṃ
jīvantu
śarádaḥ
purūcī́r
śatám
jīvantu
śarádaḥ
purūcī́ḥ
śatáṃ
jīvantu
śarádaḥ
purūcī́r
Halfverse: d
antár
mr̥tyúṃ
dadʰatām
párvatena
//
antár
mr̥tyúm
dadʰatām
párvatena
//
antár
mr̥tyúṃ
dadʰatām
párvatena
//
Verse: 5
Halfverse: a
yátʰā́hāny
anupūrvám
bʰávanti
yátʰa
r̥táva
r̥túbʰir
yánti
sādʰú
/
yátʰā́hāny
anupūrvám
bʰávanti
yátʰā
áhāni
anupūrvám
bʰávanti
yátʰā́hāni
anupūrvám
bʰávanti
Halfverse: b
yátʰa
r̥táva
r̥túbʰir
yánti
sādʰú
/
yátʰā
r̥távaḥ
r̥túbʰiḥ
yánti
sādʰú
/
yátʰa
rtáva
r̥túbʰir
yánti
sādʰú
/
Halfverse: c
yátʰā
ná
pū́rvam
áparo
jáhāty
evā́
dʰātar
ā́yūṃṣi
kalpayaiṣām
//
yátʰā
ná
pū́rvam
áparo
jáhāty
yátʰā
ná
pū́rvam
áparaḥ
jáhāti
yátʰā
ná
pū́rvam
áparo
jáhāti
Halfverse: d
evā́
dʰātar
ā́yūṃṣi
kalpayaiṣām
//
evá+
dʰātar
ā́yūṃṣi
kalpaya
eṣām
//
evā́
dʰātar
ā́yūṃṣi
kalpayaiṣām
//
Verse: 6
Halfverse: a
ā́
rohatā́yur
jarásaṃ
vr̥ṇānā́
anupūrváṃ
yátamānā
yáti
ṣṭʰá
/
ā́
rohatā́yur
jarásaṃ
vr̥ṇānā́
ā́
rohata
ā́yuḥ
jarásam
vr̥ṇānā́ḥ
ā́
rohatā́yur
jarásaṃ
vr̥ṇānā́
Halfverse: b
anupūrváṃ
yátamānā
yáti
ṣṭʰá
/
anupūrvám
yátamānāḥ
yáti
stʰá
/
anupūrváṃ
yátamānā
yáti
ṣṭʰá
/
Halfverse: c
ihá
tváṣṭā
sujánimā
sajóṣā
dīrgʰám
ā́yuḥ
karati
jīváse
vaḥ
//
ihá
tváṣṭā
sujánimā
sajóṣā
ihá
tváṣṭā
sujánimā
sajóṣāḥ
ihá
tváṣṭā
sujánimā
sajóṣā
Halfverse: d
dīrgʰám
ā́yuḥ
karati
jīváse
vaḥ
//
dīrgʰám
ā́yuḥ
karati
jīváse
vaḥ
//
dīrgʰám
ā́yuḥ
karati
jīváse
vaḥ
//
Verse: 7
Halfverse: a
imā́
nā́rīr
avidʰavā́ḥ
supátnīr
ā́ñjanena
sarpíṣā
sáṃ
viśantu
/
imā́
nā́rīr
avidʰavā́ḥ
supátnīr
imā́ḥ
nā́rīḥ
avidʰavā́ḥ
supátnīḥ
imā́
nā́rīr
avidʰavā́ḥ
supátnīr
Halfverse: b
ā́ñjanena
sarpíṣā
sáṃ
viśantu
/
ā́ñjanena
sarpíṣā
sám
viśantu
/
ā́ñjanena
sarpíṣā
sáṃ
viśantu
/
Halfverse: c
anaśrávo
'namīvā́ḥ
surátnā
ā́
rohantu
jánayo
yónim
ágre
//
anaśrávo
'namīvā́ḥ
surátnā
anaśrávaḥ
anamīvā́ḥ
surátnāḥ
anaśrávo
anamīvā́ḥ
surátnā
Halfverse: d
ā́
rohantu
jánayo
yónim
ágre
//
ā́
rohantu
jánayaḥ
yónim
ágre
//
ā́
rohantu
jánayo
yónim
ágre
//
Verse: 8
Halfverse: a
úd
īrṣva
nāry
abʰí
jīvalokáṃ
gatā́sum
etám
úpa
śeṣa
éhi
/
úd
īrṣva
nāry
abʰí
jīvalokáṃ
út
īrṣva
nāri
abʰí
jīvalokám
úd
īrṣva
nāri
abʰí
jīvalokáṃ
Halfverse: b
gatā́sum
etám
úpa
śeṣa
éhi
/
gatā́sum
etám
úpa
śeṣe
ā́
ihi
/
gatā́sum
etám
úpa
śeṣa
éhi
/
Halfverse: c
hastagrābʰásya
didʰiṣós
távedám
pátyur
janitvám
abʰí
sám
babʰūtʰa
//
hastagrābʰásya
didʰiṣós
távedám
hastagrābʰásya
didʰiṣóḥ
táva
idám
hastagrābʰásya
didʰiṣós
távedám
Halfverse: d
pátyur
janitvám
abʰí
sám
babʰūtʰa
//
pátyuḥ
janitvám
abʰí
sám
babʰūtʰa
//
pátyur
janitvám
abʰí
sám
babʰūtʰa
//
Verse: 9
Halfverse: a
dʰánur
hástād
ādádāno
mr̥tásyāsmé
kṣatrā́ya
várcase
bálāya
/
dʰánur
hástād
ādádāno
mr̥tásya
_
dʰánuḥ
hástāt
ādádānaḥ
mr̥tásya
dʰánur
hástād
ādádāno
mr̥tásya
Halfverse: b
_asmé
kṣatrā́ya
várcase
bálāya
/
asmé
kṣatrā́ya
várcase
bálāya
/
asmé
kṣatrā́ya
várcase
bálāya
/
Halfverse: c
átraivá
tvám
ihá
vayáṃ
suvī́rā
víśvā
spŕ̥dʰo
abʰímātīr
jayema
//
átraivá
tvám
ihá
vayáṃ
suvī́rā
átra
evá
tvám
ihá
vayám
suvī́rāḥ
átraivá
tvám
ihá
vayáṃ
suvī́rā
Halfverse: d
víśvā
spŕ̥dʰo
abʰímātīr
jayema
//
víśvāḥ
spŕ̥dʰaḥ
abʰímātīḥ
jayema
//
víśvā
spŕ̥dʰo
abʰímātīr
jayema
//
Verse: 10
Halfverse: a
úpa
sarpa
mātáram
bʰū́mim
etā́m
uruvyácasam
pr̥tʰivī́ṃ
suśévām
/
úpa
sarpa
mātáram
bʰū́mim
etā́m
úpa
sarpa
mātáram
bʰū́mim
etā́m
úpa
sarpa
mātáram
bʰū́mim
etā́m
Halfverse: b
uruvyácasam
pr̥tʰivī́ṃ
suśévām
/
uruvyácasam
pr̥tʰivī́m
suśévām
/
uruvyácasam
pr̥tʰivī́ṃ
suśévām
/
Halfverse: c
ū́rṇamradā
yuvatír
dákṣiṇāvata
eṣā́
tvā
pātu
nírr̥ter
upástʰāt
//
ū́rṇamradā
yuvatír
dákṣiṇāvata
ū́rṇamradāḥ
yuvatíḥ
dákṣiṇāvate
ū́rṇamradā
yuvatír
dákṣiṇāvata
Halfverse: d
eṣā́
tvā
pātu
nírr̥ter
upástʰāt
//
eṣā́
tvā
pātu
nírr̥teḥ
upástʰāt
//
eṣā́
tvā
pātu
nírr̥ter
upástʰāt
//
Verse: 11
Halfverse: a
úc
cʰvañcasva
pr̥tʰivi
mā́
ní
bādʰatʰāḥ
sūpāyanā́smai
bʰava
sūpavañcanā́
/
úc
cʰvañcasva
pr̥tʰivi
mā́
ní
bādʰatʰāḥ
út
śvañcasva
pr̥tʰivi
mā́
ní
bādʰatʰāḥ
úc
cʰvañcasva
pr̥tʰivi
mā́
ní
bādʰatʰāḥ
Halfverse: b
sūpāyanā́smai
bʰava
sūpavañcanā́
/
sūpāyanā́
asmai
bʰava
sūpavañcanā́
/
sūpāyanā́smai
bʰava
sūpavañcanā́
/
Halfverse: c
mātā́
putráṃ
yátʰā
sicā́bʰy
ènam
bʰūma
ūrṇuhi
//
mātā́
putráṃ
yátʰā
sicā́
_
mātā́
putrám
yátʰā
sicā́
mātā́
putráṃ
yátʰā
sicā́
Halfverse: d
_abʰy
ènam
bʰūma
ūrṇuhi
//
abʰí
enam
bʰūme
ūrṇuhi
//
abʰy
ènam
bʰūma
ūrṇuhi
//
Verse: 12
Halfverse: a
uccʰváñcamānā
pr̥tʰivī́
sú
tiṣṭʰatu
sahásram
míta
úpa
hí
śráyantām
/
uccʰváñcamānā
pr̥tʰivī́
sú
tiṣṭʰatu
uccʰváñcamānā
pr̥tʰivī́
sú
tiṣṭʰatu
uccʰváñcamānā
pr̥tʰivī́
sú
tiṣṭʰatu
Halfverse: b
sahásram
míta
úpa
hí
śráyantām
/
sahásram
mítaḥ
úpa
hí
śráyantām
/
sahásram
míta
úpa
hí
śráyantām
/
Halfverse: c
té
gr̥hā́so
gʰr̥taścúto
bʰavantu
viśvā́hāsmai
śaraṇā́ḥ
santv
átra
//
té
gr̥hā́so
gʰr̥taścúto
bʰavantu
té
gr̥hā́saḥ
gʰr̥taścútaḥ
bʰavantu
té
gr̥hā́so
gʰr̥taścúto
bʰavantu
Halfverse: d
viśvā́hāsmai
śaraṇā́ḥ
santv
átra
//
viśvā́hā
asmai
śaraṇā́ḥ
santu
átra
//
viśvā́hāsmai
śaraṇā́ḥ
santu
átra
//
Verse: 13
Halfverse: a
út
te
stabʰnāmi
pr̥tʰivī́ṃ
tvát
párīmáṃ
logáṃ
nidádʰan
mó
aháṃ
riṣam
/
út
te
stabʰnāmi
pr̥tʰivī́ṃ
tvát
pári
_
út
te
stabʰnāmi
pr̥tʰivī́m
tvát
pári
út
te
stabʰnāmi
pr̥tʰivī́ṃ
tuvát
pári
Halfverse: b
_imáṃ
logáṃ
nidádʰan
mó
aháṃ
riṣam
/
imám
logám
nidádʰat
mā́
u
ahám
riṣam
/
imáṃ
logáṃ
nidádʰan
mó
aháṃ
riṣam
/
Halfverse: c
etā́ṃ
stʰū́ṇām
pitáro
dʰārayantu
té
'trā
yamáḥ
sā́danā
te
minotu
//
etā́ṃ
stʰū́ṇām
pitáro
dʰārayantu
té
etā́m
stʰū́ṇām
pitáraḥ
dʰārayantu
te
etā́ṃ
stʰū́ṇām
pitáro
dʰārayantu
te
Halfverse: d
'trā
yamáḥ
sā́danā
te
minotu
//
átra+
yamáḥ
sā́danā
te
minotu
//
átrā
yamáḥ
sā́danā
te
minotu
//
Verse: 14
Halfverse: a
pratīcī́ne
mā́m
áhanī́ṣvāḥ
parṇám
ivā́
dadʰuḥ
/
pratīcī́ne
mā́m
áhani
_
pratīcī́ne
mā́m
áhani
pratīcī́ne
mā́m
áhani
Halfverse: b
_íṣvāḥ
parṇám
ivā́
dadʰuḥ
/
íṣvāḥ
parṇám
iva
ā́
dadʰuḥ
/
íṣvāḥ
parṇám
ivā́
dadʰuḥ
/
Halfverse: c
pratī́cīṃ
jagrabʰā
vā́cam
áśvaṃ
raśanáyā
yatʰā
//
pratī́cīṃ
jagrabʰā
vā́cam
pratī́cīm
jagrabʰa+
vā́cam
pratī́cīṃ
jagrabʰā
vā́cam
Halfverse: d
áśvaṃ
raśanáyā
yatʰā
//
áśvam
raśanáyā
yatʰā
//
áśvaṃ
raśanáyā
yatʰā
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.