TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 855
Previous part

Hymn: 18_(844) 
Verse: 1 
Halfverse: a    páram mr̥tyo ánu párehi pántʰāṃ yás te svá ítaro devayā́nāt /
   
páram mr̥tyo ánu párehi pántʰāṃ
   
páram mr̥tyo ánu párā ihi pántʰām
   
páram mr̥tyo ánu párehi pántʰāṃ

Halfverse: b    
yás te svá ítaro devayā́nāt /
   
yáḥ te sváḥ ítaraḥ devayā́nāt /
   
yás te suvá ítaro devayā́nāt /

Halfverse: c    
cákṣuṣmate śr̥ṇvaté te bravīmi mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n //
   
cákṣuṣmate śr̥ṇvaté te bravīmi
   
cákṣuṣmate śr̥ṇvaté te bravīmi
   
cákṣuṣmate śr̥ṇvaté te bravīmi

Halfverse: d    
mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n //
   
mā́ naḥ prajā́m rīriṣaḥ mā́ utá vīrā́n //
   
mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n //


Verse: 2 
Halfverse: a    
mr̥tyóḥ padáṃ yopáyanto yád aíta drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ /
   
mr̥tyóḥ padáṃ yopáyanto yád aíta
   
mr̥tyóḥ padám yopáyantaḥ yát aíta
   
mr̥tyóḥ padáṃ yopáyanto yád aíta

Halfverse: b    
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ /
   
drā́gʰīyaḥ ā́yuḥ pratarám dádʰānāḥ /
   
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ /

Halfverse: c    
āpyā́yamānāḥ prajáyā dʰánena śuddʰā́ḥ pūtā́ bʰavata yajñiyāsaḥ //
   
āpyā́yamānāḥ prajáyā dʰánena
   
āpyā́yamānāḥ prajáyā dʰánena
   
āpyā́yamānāḥ prajáyā dʰánena

Halfverse: d    
śuddʰā́ḥ pūtā́ bʰavata yajñiyāsaḥ //
   
śuddʰā́ḥ pūtā́ḥ bʰavata yajñiyāsaḥ //
   
śuddʰā́ḥ pūtā́ bʰavata yajñiyāsaḥ //


Verse: 3 
Halfverse: a    
imé jīvā́ mr̥taír ā́vavr̥trann ábʰūd bʰadrā́ deváhūtir no adyá /
   
imé jīvā́ mr̥taír ā́vavr̥trann
   
imé jīvā́ḥ mr̥taíḥ ā́ avavr̥tran
   
imé jīvā́ mr̥taír ā́vavr̥trann

Halfverse: b    
ábʰūd bʰadrā́ deváhūtir no adyá /
   
ábʰūt bʰadrā́ deváhūtiḥ naḥ adyá /
   
ábʰūd bʰadrā́ deváhūtir no adyá /

Halfverse: c    
prā́ñco agāma nr̥táye hásāya drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //
   
prā́ñco agāma nr̥táye hásāya
   
prā́ñcaḥ agāma nr̥táye hásāya
   
prā́ñco agāma nr̥táye hásāya

Halfverse: d    
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //
   
drā́gʰīyaḥ ā́yuḥ pratarám dádʰānāḥ //
   
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //


Verse: 4 
Halfverse: a    
imáṃ jīvébʰyaḥ paridʰíṃ dadʰāmi maíṣāṃ gād áparo ártʰam etám /
   
imáṃ jīvébʰyaḥ paridʰíṃ dadʰāmi
   
imám jīvébʰyaḥ paridʰím dadʰāmi
   
imáṃ jīvébʰyaḥ paridʰíṃ dadʰāmi

Halfverse: b    
maíṣāṃ gād áparo ártʰam etám /
   
mā́ eṣām gāt áparaḥ ártʰam etám /
   
maíṣāṃ gād áparo ártʰam etám /

Halfverse: c    
śatáṃ jīvantu śarádaḥ purūcī́r antár mr̥tyúṃ dadʰatām párvatena //
   
śatáṃ jīvantu śarádaḥ purūcī́r
   
śatám jīvantu śarádaḥ purūcī́ḥ
   
śatáṃ jīvantu śarádaḥ purūcī́r

Halfverse: d    
antár mr̥tyúṃ dadʰatām párvatena //
   
antár mr̥tyúm dadʰatām párvatena //
   
antár mr̥tyúṃ dadʰatām párvatena //


Verse: 5 
Halfverse: a    
yátʰā́hāny anupūrvám bʰávanti yátʰa r̥táva r̥túbʰir yánti sādʰú /
   
yátʰā́hāny anupūrvám bʰávanti
   
yátʰā áhāni anupūrvám bʰávanti
   
yátʰā́hāni anupūrvám bʰávanti

Halfverse: b    
yátʰa r̥táva r̥túbʰir yánti sādʰú /
   
yátʰā r̥távaḥ r̥túbʰiḥ yánti sādʰú /
   
yátʰa rtáva r̥túbʰir yánti sādʰú /

Halfverse: c    
yátʰā pū́rvam áparo jáhāty evā́ dʰātar ā́yūṃṣi kalpayaiṣām //
   
yátʰā pū́rvam áparo jáhāty
   
yátʰā pū́rvam áparaḥ jáhāti
   
yátʰā pū́rvam áparo jáhāti

Halfverse: d    
evā́ dʰātar ā́yūṃṣi kalpayaiṣām //
   
evá+ dʰātar ā́yūṃṣi kalpaya eṣām //
   
evā́ dʰātar ā́yūṃṣi kalpayaiṣām //


Verse: 6 
Halfverse: a    
ā́ rohatā́yur jarásaṃ vr̥ṇānā́ anupūrváṃ yátamānā yáti ṣṭʰá /
   
ā́ rohatā́yur jarásaṃ vr̥ṇānā́
   
ā́ rohata ā́yuḥ jarásam vr̥ṇānā́ḥ
   
ā́ rohatā́yur jarásaṃ vr̥ṇānā́

Halfverse: b    
anupūrváṃ yátamānā yáti ṣṭʰá /
   
anupūrvám yátamānāḥ yáti stʰá /
   
anupūrváṃ yátamānā yáti ṣṭʰá /

Halfverse: c    
ihá tváṣṭā sujánimā sajóṣā dīrgʰám ā́yuḥ karati jīváse vaḥ //
   
ihá tváṣṭā sujánimā sajóṣā
   
ihá tváṣṭā sujánimā sajóṣāḥ
   
ihá tváṣṭā sujánimā sajóṣā

Halfverse: d    
dīrgʰám ā́yuḥ karati jīváse vaḥ //
   
dīrgʰám ā́yuḥ karati jīváse vaḥ //
   
dīrgʰám ā́yuḥ karati jīváse vaḥ //


Verse: 7 
Halfverse: a    
imā́ nā́rīr avidʰavā́ḥ supátnīr ā́ñjanena sarpíṣā sáṃ viśantu /
   
imā́ nā́rīr avidʰavā́ḥ supátnīr
   
imā́ḥ nā́rīḥ avidʰavā́ḥ supátnīḥ
   
imā́ nā́rīr avidʰavā́ḥ supátnīr

Halfverse: b    
ā́ñjanena sarpíṣā sáṃ viśantu /
   
ā́ñjanena sarpíṣā sám viśantu /
   
ā́ñjanena sarpíṣā sáṃ viśantu /

Halfverse: c    
anaśrávo 'namīvā́ḥ surátnā ā́ rohantu jánayo yónim ágre //
   
anaśrávo 'namīvā́ḥ surátnā
   
anaśrávaḥ anamīvā́ḥ surátnāḥ
   
anaśrávo anamīvā́ḥ surátnā

Halfverse: d    
ā́ rohantu jánayo yónim ágre //
   
ā́ rohantu jánayaḥ yónim ágre //
   
ā́ rohantu jánayo yónim ágre //


Verse: 8 
Halfverse: a    
úd īrṣva nāry abʰí jīvalokáṃ gatā́sum etám úpa śeṣa éhi /
   
úd īrṣva nāry abʰí jīvalokáṃ
   
út īrṣva nāri abʰí jīvalokám
   
úd īrṣva nāri abʰí jīvalokáṃ

Halfverse: b    
gatā́sum etám úpa śeṣa éhi /
   
gatā́sum etám úpa śeṣe ā́ ihi /
   
gatā́sum etám úpa śeṣa éhi /

Halfverse: c    
hastagrābʰásya didʰiṣós távedám pátyur janitvám abʰí sám babʰūtʰa //
   
hastagrābʰásya didʰiṣós távedám
   
hastagrābʰásya didʰiṣóḥ táva idám
   
hastagrābʰásya didʰiṣós távedám

Halfverse: d    
pátyur janitvám abʰí sám babʰūtʰa //
   
pátyuḥ janitvám abʰí sám babʰūtʰa //
   
pátyur janitvám abʰí sám babʰūtʰa //


Verse: 9 
Halfverse: a    
dʰánur hástād ādádāno mr̥tásyāsmé kṣatrā́ya várcase bálāya /
   
dʰánur hástād ādádāno mr̥tásya_
   
dʰánuḥ hástāt ādádānaḥ mr̥tásya
   
dʰánur hástād ādádāno mr̥tásya

Halfverse: b    
_asmé kṣatrā́ya várcase bálāya /
   
asmé kṣatrā́ya várcase bálāya /
   
asmé kṣatrā́ya várcase bálāya /

Halfverse: c    
átraivá tvám ihá vayáṃ suvī́rā víśvā spŕ̥dʰo abʰímātīr jayema //
   
átraivá tvám ihá vayáṃ suvī́rā
   
átra evá tvám ihá vayám suvī́rāḥ
   
átraivá tvám ihá vayáṃ suvī́rā

Halfverse: d    
víśvā spŕ̥dʰo abʰímātīr jayema //
   
víśvāḥ spŕ̥dʰaḥ abʰímātīḥ jayema //
   
víśvā spŕ̥dʰo abʰímātīr jayema //


Verse: 10 
Halfverse: a    
úpa sarpa mātáram bʰū́mim etā́m uruvyácasam pr̥tʰivī́ṃ suśévām /
   
úpa sarpa mātáram bʰū́mim etā́m
   
úpa sarpa mātáram bʰū́mim etā́m
   
úpa sarpa mātáram bʰū́mim etā́m

Halfverse: b    
uruvyácasam pr̥tʰivī́ṃ suśévām /
   
uruvyácasam pr̥tʰivī́m suśévām /
   
uruvyácasam pr̥tʰivī́ṃ suśévām /

Halfverse: c    
ū́rṇamradā yuvatír dákṣiṇāvata eṣā́ tvā pātu nírr̥ter upástʰāt //
   
ū́rṇamradā yuvatír dákṣiṇāvata
   
ū́rṇamradāḥ yuvatíḥ dákṣiṇāvate
   
ū́rṇamradā yuvatír dákṣiṇāvata

Halfverse: d    
eṣā́ tvā pātu nírr̥ter upástʰāt //
   
eṣā́ tvā pātu nírr̥teḥ upástʰāt //
   
eṣā́ tvā pātu nírr̥ter upástʰāt //


Verse: 11 
Halfverse: a    
úc cʰvañcasva pr̥tʰivi mā́ bādʰatʰāḥ sūpāyanā́smai bʰava sūpavañcanā́ /
   
úc cʰvañcasva pr̥tʰivi mā́ bādʰatʰāḥ
   
út śvañcasva pr̥tʰivi mā́ bādʰatʰāḥ
   
úc cʰvañcasva pr̥tʰivi mā́ bādʰatʰāḥ

Halfverse: b    
sūpāyanā́smai bʰava sūpavañcanā́ /
   
sūpāyanā́ asmai bʰava sūpavañcanā́ /
   
sūpāyanā́smai bʰava sūpavañcanā́ /

Halfverse: c    
mātā́ putráṃ yátʰā sicā́bʰy ènam bʰūma ūrṇuhi //
   
mātā́ putráṃ yátʰā sicā́_
   
mātā́ putrám yátʰā sicā́
   
mātā́ putráṃ yátʰā sicā́

Halfverse: d    
_abʰy ènam bʰūma ūrṇuhi //
   
abʰí enam bʰūme ūrṇuhi //
   
abʰy ènam bʰūma ūrṇuhi //


Verse: 12 
Halfverse: a    
uccʰváñcamānā pr̥tʰivī́ tiṣṭʰatu sahásram míta úpa śráyantām /
   
uccʰváñcamānā pr̥tʰivī́ tiṣṭʰatu
   
uccʰváñcamānā pr̥tʰivī́ tiṣṭʰatu
   
uccʰváñcamānā pr̥tʰivī́ tiṣṭʰatu

Halfverse: b    
sahásram míta úpa śráyantām /
   
sahásram mítaḥ úpa śráyantām /
   
sahásram míta úpa śráyantām /

Halfverse: c    
gr̥hā́so gʰr̥taścúto bʰavantu viśvā́hāsmai śaraṇā́ḥ santv átra //
   
gr̥hā́so gʰr̥taścúto bʰavantu
   
gr̥hā́saḥ gʰr̥taścútaḥ bʰavantu
   
gr̥hā́so gʰr̥taścúto bʰavantu

Halfverse: d    
viśvā́hāsmai śaraṇā́ḥ santv átra //
   
viśvā́hā asmai śaraṇā́ḥ santu átra //
   
viśvā́hāsmai śaraṇā́ḥ santu átra //


Verse: 13 
Halfverse: a    
út te stabʰnāmi pr̥tʰivī́ṃ tvát párīmáṃ logáṃ nidádʰan aháṃ riṣam /
   
út te stabʰnāmi pr̥tʰivī́ṃ tvát pári_
   
út te stabʰnāmi pr̥tʰivī́m tvát pári
   
út te stabʰnāmi pr̥tʰivī́ṃ tuvát pári

Halfverse: b    
_imáṃ logáṃ nidádʰan aháṃ riṣam /
   
imám logám nidádʰat mā́ u ahám riṣam /
   
imáṃ logáṃ nidádʰan aháṃ riṣam /

Halfverse: c    
etā́ṃ stʰū́ṇām pitáro dʰārayantu 'trā yamáḥ sā́danā te minotu //
   
etā́ṃ stʰū́ṇām pitáro dʰārayantu
   
etā́m stʰū́ṇām pitáraḥ dʰārayantu te
   
etā́ṃ stʰū́ṇām pitáro dʰārayantu te

Halfverse: d    
'trā yamáḥ sā́danā te minotu //
   
átra+ yamáḥ sā́danā te minotu //
   
átrā yamáḥ sā́danā te minotu //


Verse: 14 
Halfverse: a    
pratīcī́ne mā́m áhanī́ṣvāḥ parṇám ivā́ dadʰuḥ /
   
pratīcī́ne mā́m áhani_
   
pratīcī́ne mā́m áhani
   
pratīcī́ne mā́m áhani

Halfverse: b    
_íṣvāḥ parṇám ivā́ dadʰuḥ /
   
íṣvāḥ parṇám iva ā́ dadʰuḥ /
   
íṣvāḥ parṇám ivā́ dadʰuḥ /

Halfverse: c    
pratī́cīṃ jagrabʰā vā́cam áśvaṃ raśanáyā yatʰā //
   
pratī́cīṃ jagrabʰā vā́cam
   
pratī́cīm jagrabʰa+ vā́cam
   
pratī́cīṃ jagrabʰā vā́cam

Halfverse: d    
áśvaṃ raśanáyā yatʰā //
   
áśvam raśanáyā yatʰā //
   
áśvaṃ raśanáyā yatʰā //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.