TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 856
Hymn: 19_(845)
Verse: 1
Halfverse: a
ní
vartadʰvam
mā́nu
gātāsmā́n
siṣakta
revatīḥ
/
ní
vartadʰvam
mā́nu
gāta
_
ní
vartadʰvam
mā́
ánu
gāta
ní
vartadʰvam
mā́nu
gāta
Halfverse: b
_asmā́n
siṣakta
revatīḥ
/
asmā́n
siṣakta
revatīḥ
/
asmā́n
siṣakta
revatīḥ
/
Halfverse: c
ágnīṣomā
punarvasū
asmé
dʰārayataṃ
rayím
//
ágnīṣomā
punarvasū
ágnīṣomā
punarvasū
ágnīṣomā
punarvasū
Halfverse: d
asmé
dʰārayataṃ
rayím
//
asmé
dʰārayatam
rayím
//
asmé
dʰārayataṃ
rayím
//
Verse: 2
Halfverse: a
púnar
enā
ní
vartaya
púnar
enā
ny
ā́
kuru
/
púnar
enā
ní
vartaya
púnar
enāḥ
ní
vartaya
púnar
enā
ní
vartaya
Halfverse: b
púnar
enā
ny
ā́
kuru
/
púnar
enāḥ
ní
ā́
kuru
/
púnar
enā
ní
ā́
kuru
/
Halfverse: c
índra
eṇā
ní
yacʰatv
agnír
enā
upā́jatu
//
índra
eṇā
ní
yacʰatv
índraḥ
enāḥ
ní
yacʰatu
índra
eṇā
ní
yacʰatu
Halfverse: d
agnír
enā
upā́jatu
//
agníḥ
enāḥ
upā́jatu
//
agnír
enā
upā́jatu
//
Verse: 3
Halfverse: a
púnar
etā́
ní
vartantām
asmín
puṣyantu
gópatau
/
púnar
etā́
ní
vartantām
púnar
etā́ḥ
ní
vartantām
púnar
etā́
ní
vartantām
Halfverse: b
asmín
puṣyantu
gópatau
/
asmín
puṣyantu
gópatau
/
asmín
puṣyantu
gópatau
/
Halfverse: c
ihaívā́gne
ní
dʰārayehá
tiṣṭʰatu
yā́
rayíḥ
//
ihaívā́gne
ní
dʰāraya
_
ihá
evá
agne
ní
dʰāraya
ihaívā́gne
ní
dʰāraya
Halfverse: d
_ihá
tiṣṭʰatu
yā́
rayíḥ
//
ihá
tiṣṭʰatu
yā́
rayíḥ
//
ihá
tiṣṭʰatu
yā́
rayíḥ
//
Verse: 4
Halfverse: a
yán
niyā́naṃ
nyáyanaṃ
saṃjñā́naṃ
yát
parā́yaṇam
/
yán
niyā́naṃ
nyáyanaṃ
yát
niyā́nam
nyáyanam
yán
niyā́naṃ
niáyanaṃ
Halfverse: b
saṃjñā́naṃ
yát
parā́yaṇam
/
saṃjñā́nam
yát
parā́yaṇam
/
saṃjñā́naṃ
yát
parā́yaṇam
/
Halfverse: c
āvártanaṃ
nivártanaṃ
yó
gopā́
ápi
táṃ
huve
//
āvártanaṃ
nivártanaṃ
āvártanam
nivártanam
āvártanaṃ
nivártanaṃ
Halfverse: d
yó
gopā́
ápi
táṃ
huve
//
yáḥ
gopā́ḥ
ápi
tám
huve
//
yó
gopā́
ápi
táṃ
huve
//
Verse: 5
Halfverse: a
yá
udā́naḍ
vyáyanaṃ
yá
udā́naṭ
parā́yaṇam
/
yá
udā́naḍ
vyáyanaṃ
yáḥ
udā́naṭ
vyáyanam
yá
udā́naḍ
viáyanaṃ
Halfverse: b
yá
udā́naṭ
parā́yaṇam
/
yáḥ
udā́naṭ
parā́yaṇam
/
yá
udā́naṭ
parā́yaṇam
/
Halfverse: c
āvártanaṃ
nivártanam
ápi
gopā́
ní
vartatām
//
āvártanaṃ
nivártanam
āvártanam
nivártanam
āvártanaṃ
nivártanam
Halfverse: d
ápi
gopā́
ní
vartatām
//
ápi
gopā́ḥ
ní
vartatām
//
ápi
gopā́
ní
vartatām
//
Verse: 6
Halfverse: a
ā́
nivarta
ní
vartaya
púnar
na
indra
gā́
dehi
/
ā́
nivarta
ní
vartaya
ā́
nivarta
ní
vartaya
ā́
nivarta
ní
vartaya
Halfverse: b
púnar
na
indra
gā́
dehi
/
púnar
naḥ
indra
gā́ḥ
dehi
/
púnar
na
indra
gā́
dehi
/
Halfverse: c
jīvā́bʰir
bʰunajāmahai
//
jīvā́bʰir
bʰunajāmahai
//
jīvā́bʰiḥ
bʰunajāmahai
//
jīvā́bʰir
bʰunajāmahai
//
Verse: 7
Halfverse: a
pári
vo
viśváto
dadʰa
ūrjā́
gʰr̥téna
páyasā
/
pári
vo
viśváto
dadʰa
pári
vaḥ
viśvátaḥ
dadʰe
pári
vo
viśváto
dadʰa
Halfverse: b
ūrjā́
gʰr̥téna
páyasā
/
ūrjā́
gʰr̥téna
páyasā
/
ūrjā́
gʰr̥téna
páyasā
/
Halfverse: c
yé
devā́ḥ
ké
ca
yajñíyās
té
rayyā́
sáṃ
sr̥jantu
naḥ
//
yé
devā́ḥ
ké
ca
yajñíyās
yé
devā́ḥ
ké
ca
yajñíyāḥ
yé
devā́ḥ
ké
ca
yajñíyās
Halfverse: d
té
rayyā́
sáṃ
sr̥jantu
naḥ
//
té
rayyā́
sám
sr̥jantu
naḥ
//
té
rayyā́
sáṃ
sr̥jantu
naḥ
//
Verse: 8
Halfverse: a
ā́
nivartana
vartaya
ní
nivartana
vartaya
/
ā́
nivartana
vartaya
ā́
nivartana
vartaya
ā́
nivartana
vartaya
Halfverse: b
ní
nivartana
vartaya
/
ní
nivartana
vartaya
/
ní
nivartana
vartaya
/
Halfverse: c
bʰū́myāś
cátasraḥ
pradíśas
tā́bʰya
enā
ní
vartaya
//
bʰū́myāś
cátasraḥ
pradíśas
bʰū́myāḥ
cátasraḥ
pradíśaḥ
bʰū́myāś
cátasraḥ
pradíśas
Halfverse: d
tā́bʰya
enā
ní
vartaya
//
tā́bʰyaḥ
enāḥ
ní
vartaya
//
tā́bʰya
enā
ní
vartaya
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.