TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 856
Previous part

Hymn: 19_(845) 
Verse: 1 
Halfverse: a     vartadʰvam mā́nu gātāsmā́n siṣakta revatīḥ /
   
vartadʰvam mā́nu gāta_
   
vartadʰvam mā́ ánu gāta
   
vartadʰvam mā́nu gāta

Halfverse: b    
_asmā́n siṣakta revatīḥ /
   
asmā́n siṣakta revatīḥ /
   
asmā́n siṣakta revatīḥ /

Halfverse: c    
ágnīṣomā punarvasū asmé dʰārayataṃ rayím //
   
ágnīṣomā punarvasū
   
ágnīṣomā punarvasū
   
ágnīṣomā punarvasū

Halfverse: d    
asmé dʰārayataṃ rayím //
   
asmé dʰārayatam rayím //
   
asmé dʰārayataṃ rayím //


Verse: 2 
Halfverse: a    
púnar enā vartaya púnar enā ny ā́ kuru /
   
púnar enā vartaya
   
púnar enāḥ vartaya
   
púnar enā vartaya

Halfverse: b    
púnar enā ny ā́ kuru /
   
púnar enāḥ ā́ kuru /
   
púnar enā ā́ kuru /

Halfverse: c    
índra eṇā yacʰatv agnír enā upā́jatu //
   
índra eṇā yacʰatv
   
índraḥ enāḥ yacʰatu
   
índra eṇā yacʰatu

Halfverse: d    
agnír enā upā́jatu //
   
agníḥ enāḥ upā́jatu //
   
agnír enā upā́jatu //


Verse: 3 
Halfverse: a    
púnar etā́ vartantām asmín puṣyantu gópatau /
   
púnar etā́ vartantām
   
púnar etā́ḥ vartantām
   
púnar etā́ vartantām

Halfverse: b    
asmín puṣyantu gópatau /
   
asmín puṣyantu gópatau /
   
asmín puṣyantu gópatau /

Halfverse: c    
ihaívā́gne dʰārayehá tiṣṭʰatu yā́ rayíḥ //
   
ihaívā́gne dʰāraya_
   
ihá evá agne dʰāraya
   
ihaívā́gne dʰāraya

Halfverse: d    
_ihá tiṣṭʰatu yā́ rayíḥ //
   
ihá tiṣṭʰatu yā́ rayíḥ //
   
ihá tiṣṭʰatu yā́ rayíḥ //


Verse: 4 
Halfverse: a    
yán niyā́naṃ nyáyanaṃ saṃjñā́naṃ yát parā́yaṇam /
   
yán niyā́naṃ nyáyanaṃ
   
yát niyā́nam nyáyanam
   
yán niyā́naṃ niáyanaṃ

Halfverse: b    
saṃjñā́naṃ yát parā́yaṇam /
   
saṃjñā́nam yát parā́yaṇam /
   
saṃjñā́naṃ yát parā́yaṇam /

Halfverse: c    
āvártanaṃ nivártanaṃ gopā́ ápi táṃ huve //
   
āvártanaṃ nivártanaṃ
   
āvártanam nivártanam
   
āvártanaṃ nivártanaṃ

Halfverse: d    
gopā́ ápi táṃ huve //
   
yáḥ gopā́ḥ ápi tám huve //
   
gopā́ ápi táṃ huve //


Verse: 5 
Halfverse: a    
udā́naḍ vyáyanaṃ udā́naṭ parā́yaṇam /
   
udā́naḍ vyáyanaṃ
   
yáḥ udā́naṭ vyáyanam
   
udā́naḍ viáyanaṃ

Halfverse: b    
udā́naṭ parā́yaṇam /
   
yáḥ udā́naṭ parā́yaṇam /
   
udā́naṭ parā́yaṇam /

Halfverse: c    
āvártanaṃ nivártanam ápi gopā́ vartatām //
   
āvártanaṃ nivártanam
   
āvártanam nivártanam
   
āvártanaṃ nivártanam

Halfverse: d    
ápi gopā́ vartatām //
   
ápi gopā́ḥ vartatām //
   
ápi gopā́ vartatām //


Verse: 6 
Halfverse: a    
ā́ nivarta vartaya púnar na indra gā́ dehi /
   
ā́ nivarta vartaya
   
ā́ nivarta vartaya
   
ā́ nivarta vartaya

Halfverse: b    
púnar na indra gā́ dehi /
   
púnar naḥ indra gā́ḥ dehi /
   
púnar na indra gā́ dehi /

Halfverse: c    
jīvā́bʰir bʰunajāmahai //
   
jīvā́bʰir bʰunajāmahai //
   
jīvā́bʰiḥ bʰunajāmahai //
   
jīvā́bʰir bʰunajāmahai //


Verse: 7 
Halfverse: a    
pári vo viśváto dadʰa ūrjā́ gʰr̥téna páyasā /
   
pári vo viśváto dadʰa
   
pári vaḥ viśvátaḥ dadʰe
   
pári vo viśváto dadʰa

Halfverse: b    
ūrjā́ gʰr̥téna páyasā /
   
ūrjā́ gʰr̥téna páyasā /
   
ūrjā́ gʰr̥téna páyasā /

Halfverse: c    
devā́ḥ ca yajñíyās rayyā́ sáṃ sr̥jantu naḥ //
   
devā́ḥ ca yajñíyās
   
devā́ḥ ca yajñíyāḥ
   
devā́ḥ ca yajñíyās

Halfverse: d    
rayyā́ sáṃ sr̥jantu naḥ //
   
rayyā́ sám sr̥jantu naḥ //
   
rayyā́ sáṃ sr̥jantu naḥ //


Verse: 8 
Halfverse: a    
ā́ nivartana vartaya nivartana vartaya /
   
ā́ nivartana vartaya
   
ā́ nivartana vartaya
   
ā́ nivartana vartaya

Halfverse: b    
nivartana vartaya /
   
nivartana vartaya /
   
nivartana vartaya /

Halfverse: c    
bʰū́myāś cátasraḥ pradíśas tā́bʰya enā vartaya //
   
bʰū́myāś cátasraḥ pradíśas
   
bʰū́myāḥ cátasraḥ pradíśaḥ
   
bʰū́myāś cátasraḥ pradíśas

Halfverse: d    
tā́bʰya enā vartaya //
   
tā́bʰyaḥ enāḥ vartaya //
   
tā́bʰya enā vartaya //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.