TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 857
Previous part

Hymn: 20_(846) 
Verse: 1 
Halfverse: a    bʰadráṃ no ápi vātaya mánaḥ //
   
bʰadráṃ no ápi vātaya mánaḥ /
   
bʰadrám ! naḥ ! ápi ! vātaya ! mánaḥ ! //
   
bʰadráṃ no ápi vātaya mánaḥ //


Verse: 2 
Halfverse: a    
agním īḷe bʰujā́ṃ yáviṣṭʰaṃ śāsā́ mitráṃ durdʰárītum /
   
agním īḷe bʰujā́ṃ yáviṣṭʰaṃ
   
agním īḷe bʰujā́m yáviṣṭʰam
   
agním īḷe bʰujā́ṃ yáviṣṭʰaṃ

Halfverse: b    
śāsā́ mitráṃ durdʰárītum /
   
śāsā́ mitrám durdʰárītum /
   
śāsā́ mitráṃ durdʰárītum /

Halfverse: c    
yásya dʰárman svàr énīḥ saparyánti mātúr ū́dʰaḥ //
   
yásya dʰárman svàr énīḥ
   
yásya dʰárman svàr énīḥ
   
yásya dʰárman svàr énīḥ

Halfverse: d    
saparyánti mātúr ū́dʰaḥ //
   
saparyánti mātúḥ ū́dʰar //
   
saparyánti mātúr ū́dʰaḥ //


Verse: 3 
Halfverse: a    
yám āsā́ kr̥pánīḷam bʰāsā́ketuṃ vardʰáyanti /
   
yám āsā́ kr̥pánīḷam
   
yám āsā́ kr̥pánīḷam
   
yám āsā́ kr̥pánīḷam

Halfverse: b    
bʰāsā́ketuṃ vardʰáyanti /
   
bʰāsā́ketum vardʰáyanti /
   
bʰāsā́ketuṃ vardʰáyanti /

Halfverse: c    
bʰrā́jate śréṇidan //
   
bʰrā́jate śréṇidan //
   
bʰrā́jate śréṇidan //
   
bʰrā́jate śráyaṇidan //


Verse: 4 
Halfverse: a    
aryó viśā́ṃ gātúr eti prá yád ā́naḍ divó ántān /
   
aryó viśā́ṃ gātúr eti
   
aryáḥ viśā́m gātúḥ eti
   
aryó viśā́ṃ gātúr eti

Halfverse: b    
prá yád ā́naḍ divó ántān /
   
prá yát ā́naṭ diváḥ ántān /
   
prá yád ā́naḍ divó ántān /

Halfverse: c    
kavír abʰráṃ dī́dyānaḥ //
   
kavír abʰráṃ dī́dyānaḥ //
   
kavíḥ abʰrám dī́dyānaḥ //
   
kavír abʰráṃ dī́diyānaḥ //


Verse: 5 
Halfverse: a    
juṣád dʰavyā́ mā́nuṣasyordʰvás tastʰāv ŕ̥bʰvā yajñé /
   
juṣád dʰavyā́ mā́nuṣasya_
   
juṣát havyā́ mā́nuṣasya
   
juṣád dʰavyā́ mā́nuṣasya

Halfverse: b    
_ūrdʰvás tastʰāv ŕ̥bʰvā yajñé /
   
ūrdʰváḥ tastʰau ŕ̥bʰvā yajñé /
   
ūrdʰvás tastʰāv ŕ̥bʰvā yajñé /

Halfverse: c    
minván sádma purá eti //
   
minván sádma purá eti //
   
minván sádma puráḥ eti //
   
minván sádma purá eti //


Verse: 6 
Halfverse: a    
kṣémo havír yajñáḥ śruṣṭī́d asya gātúr eti /
   
kṣémo havír yajñáḥ
   
kṣémaḥ havíḥ yajñáḥ
   
kṣémo havír yajñáḥ

Halfverse: b    
śruṣṭī́d asya gātúr eti /
   
śruṣṭī́ ít asya gātúḥ eti /
   
śruṣṭī́d asya gātúr eti /

Halfverse: c    
agníṃ devā́ vā́śīmantam //
   
agníṃ devā́ vā́śīmantam //
   
agním devā́ḥ vā́śīmantam //
   
agníṃ devā́ vā́śīmantam //


Verse: 7 
Halfverse: a    
yajñāsā́haṃ dúva iṣe 'gním pū́rvasya śévasya /
   
yajñāsā́haṃ dúva iṣe
   
yajñāsā́ham dúvaḥ iṣe
   
yajñāsā́haṃ dúva iṣe

Halfverse: b    
'gním pū́rvasya śévasya /
   
agním pū́rvasya śévasya /
   
agním pū́rvasya śévasya /

Halfverse: c    
ádreḥ sūnúm āyúm āhuḥ //
   
ádreḥ sūnúm āyúm āhuḥ //
   
ádreḥ sūnúm āyúm āhuḥ //
   
ádreḥ sūnúm āyúm āhuḥ //


Verse: 8 
Halfverse: a    
náro cāsmád ā́ víśvét vāmá ā́ syuḥ /
   
náro cāsmád ā́
   
náraḥ ca asmát ā́
   
náro ca asmád ā́

Halfverse: b    
víśvét vāmá ā́ syuḥ /
   
víśvā ít vāmé ā́ syuḥ /
   
víśvét vāmá ā́ siyuḥ /

Halfverse: c    
agníṃ havíṣā várdʰantaḥ //
   
agníṃ havíṣā várdʰantaḥ //
   
agním havíṣā várdʰantaḥ //
   
agníṃ havíṣā várdʰantaḥ //


Verse: 9 
Halfverse: a    
kr̥ṣṇáḥ śvetò 'ruṣó yā́mo asya bradʰná r̥jrá utá śóṇo yáśasvān /
   
kr̥ṣṇáḥ śvetò 'ruṣó yā́mo asya
   
kr̥ṣṇáḥ śvetáḥ aruṣáḥ yā́maḥ asya
   
kr̥ṣṇáḥ śvetó aruṣó yā́mo asya

Halfverse: b    
bradʰná r̥jrá utá śóṇo yáśasvān /
   
bradʰnáḥ r̥jráḥ utá śóṇaḥ yáśasvān /
   
bradʰná r̥jrá utá śóṇo yáśasvān /

Halfverse: c    
híraṇyarūpaṃ jánitā jajāna //
   
híraṇyarūpaṃ jánitā jajāna //
   
híraṇyarūpam jánitā jajāna //
   
híraṇyarūpaṃ jánitā jajāna //


Verse: 10 
Halfverse: a    
evā́ te agne vimadó manīṣā́m ū́rjo napād amŕ̥tebʰiḥ sajóṣāḥ /
   
evā́ te agne vimadó manīṣā́m
   
evá+ te agne vimadáḥ manīṣā́m
   
evā́ te agne vimadó manīṣā́m

Halfverse: b    
ū́rjo napād amŕ̥tebʰiḥ sajóṣāḥ /
   
ū́rjaḥ napāt amŕ̥tebʰiḥ sajóṣāḥ /
   
ū́rjo napād amŕ̥tebʰiḥ sajóṣāḥ /

Halfverse: c    
gíra ā́ vakṣat sumatī́r iyāná íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bʰāḥ //
   
gíra ā́ vakṣat sumatī́r iyāná
   
gíraḥ ā́ vakṣat sumatī́ḥ iyānáḥ
   
gíra ā́ vakṣat sumatī́r iyāná

Halfverse: d    
íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bʰāḥ //
   
íṣam ū́rjam sukṣitím víśvam ā́ abʰār //
   
íṣam ū́rjaṃ sukṣitíṃ víśvam ā́bʰāḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.