TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 857
Hymn: 20_(846)
Verse: 1
Halfverse: a
bʰadráṃ
no
ápi
vātaya
mánaḥ
//
bʰadráṃ
no
ápi
vātaya
mánaḥ
/
bʰadrám
!
naḥ
!
ápi
!
vātaya
!
mánaḥ
! //
bʰadráṃ
no
ápi
vātaya
mánaḥ
//
Verse: 2
Halfverse: a
agním
īḷe
bʰujā́ṃ
yáviṣṭʰaṃ
śāsā́
mitráṃ
durdʰárītum
/
agním
īḷe
bʰujā́ṃ
yáviṣṭʰaṃ
agním
īḷe
bʰujā́m
yáviṣṭʰam
agním
īḷe
bʰujā́ṃ
yáviṣṭʰaṃ
Halfverse: b
śāsā́
mitráṃ
durdʰárītum
/
śāsā́
mitrám
durdʰárītum
/
śāsā́
mitráṃ
durdʰárītum
/
Halfverse: c
yásya
dʰárman
svàr
énīḥ
saparyánti
mātúr
ū́dʰaḥ
//
yásya
dʰárman
svàr
énīḥ
yásya
dʰárman
svàr
énīḥ
yásya
dʰárman
svàr
énīḥ
Halfverse: d
saparyánti
mātúr
ū́dʰaḥ
//
saparyánti
mātúḥ
ū́dʰar
//
saparyánti
mātúr
ū́dʰaḥ
//
Verse: 3
Halfverse: a
yám
āsā́
kr̥pánīḷam
bʰāsā́ketuṃ
vardʰáyanti
/
yám
āsā́
kr̥pánīḷam
yám
āsā́
kr̥pánīḷam
yám
āsā́
kr̥pánīḷam
Halfverse: b
bʰāsā́ketuṃ
vardʰáyanti
/
bʰāsā́ketum
vardʰáyanti
/
bʰāsā́ketuṃ
vardʰáyanti
/
Halfverse: c
bʰrā́jate
śréṇidan
//
bʰrā́jate
śréṇidan
//
bʰrā́jate
śréṇidan
//
bʰrā́jate
śráyaṇidan
//
Verse: 4
Halfverse: a
aryó
viśā́ṃ
gātúr
eti
prá
yád
ā́naḍ
divó
ántān
/
aryó
viśā́ṃ
gātúr
eti
aryáḥ
viśā́m
gātúḥ
eti
aryó
viśā́ṃ
gātúr
eti
Halfverse: b
prá
yád
ā́naḍ
divó
ántān
/
prá
yát
ā́naṭ
diváḥ
ántān
/
prá
yád
ā́naḍ
divó
ántān
/
Halfverse: c
kavír
abʰráṃ
dī́dyānaḥ
//
kavír
abʰráṃ
dī́dyānaḥ
//
kavíḥ
abʰrám
dī́dyānaḥ
//
kavír
abʰráṃ
dī́diyānaḥ
//
Verse: 5
Halfverse: a
juṣád
dʰavyā́
mā́nuṣasyordʰvás
tastʰāv
ŕ̥bʰvā
yajñé
/
juṣád
dʰavyā́
mā́nuṣasya
_
juṣát
havyā́
mā́nuṣasya
juṣád
dʰavyā́
mā́nuṣasya
Halfverse: b
_ūrdʰvás
tastʰāv
ŕ̥bʰvā
yajñé
/
ūrdʰváḥ
tastʰau
ŕ̥bʰvā
yajñé
/
ūrdʰvás
tastʰāv
ŕ̥bʰvā
yajñé
/
Halfverse: c
minván
sádma
purá
eti
//
minván
sádma
purá
eti
//
minván
sádma
puráḥ
eti
//
minván
sádma
purá
eti
//
Verse: 6
Halfverse: a
sá
hí
kṣémo
havír
yajñáḥ
śruṣṭī́d
asya
gātúr
eti
/
sá
hí
kṣémo
havír
yajñáḥ
sá
hí
kṣémaḥ
havíḥ
yajñáḥ
sá
hí
kṣémo
havír
yajñáḥ
Halfverse: b
śruṣṭī́d
asya
gātúr
eti
/
śruṣṭī́
ít
asya
gātúḥ
eti
/
śruṣṭī́d
asya
gātúr
eti
/
Halfverse: c
agníṃ
devā́
vā́śīmantam
//
agníṃ
devā́
vā́śīmantam
//
agním
devā́ḥ
vā́śīmantam
//
agníṃ
devā́
vā́śīmantam
//
Verse: 7
Halfverse: a
yajñāsā́haṃ
dúva
iṣe
'gním
pū́rvasya
śévasya
/
yajñāsā́haṃ
dúva
iṣe
yajñāsā́ham
dúvaḥ
iṣe
yajñāsā́haṃ
dúva
iṣe
Halfverse: b
'gním
pū́rvasya
śévasya
/
agním
pū́rvasya
śévasya
/
agním
pū́rvasya
śévasya
/
Halfverse: c
ádreḥ
sūnúm
āyúm
āhuḥ
//
ádreḥ
sūnúm
āyúm
āhuḥ
//
ádreḥ
sūnúm
āyúm
āhuḥ
//
ádreḥ
sūnúm
āyúm
āhuḥ
//
Verse: 8
Halfverse: a
náro
yé
ké
cāsmád
ā́
víśvét
té
vāmá
ā́
syuḥ
/
náro
yé
ké
cāsmád
ā́
náraḥ
yé
ké
ca
asmát
ā́
náro
yé
ké
ca
asmád
ā́
Halfverse: b
víśvét
té
vāmá
ā́
syuḥ
/
víśvā
ít
té
vāmé
ā́
syuḥ
/
víśvét
té
vāmá
ā́
siyuḥ
/
Halfverse: c
agníṃ
havíṣā
várdʰantaḥ
//
agníṃ
havíṣā
várdʰantaḥ
//
agním
havíṣā
várdʰantaḥ
//
agníṃ
havíṣā
várdʰantaḥ
//
Verse: 9
Halfverse: a
kr̥ṣṇáḥ
śvetò
'ruṣó
yā́mo
asya
bradʰná
r̥jrá
utá
śóṇo
yáśasvān
/
kr̥ṣṇáḥ
śvetò
'ruṣó
yā́mo
asya
kr̥ṣṇáḥ
śvetáḥ
aruṣáḥ
yā́maḥ
asya
kr̥ṣṇáḥ
śvetó
aruṣó
yā́mo
asya
Halfverse: b
bradʰná
r̥jrá
utá
śóṇo
yáśasvān
/
bradʰnáḥ
r̥jráḥ
utá
śóṇaḥ
yáśasvān
/
bradʰná
r̥jrá
utá
śóṇo
yáśasvān
/
Halfverse: c
híraṇyarūpaṃ
jánitā
jajāna
//
híraṇyarūpaṃ
jánitā
jajāna
//
híraṇyarūpam
jánitā
jajāna
//
híraṇyarūpaṃ
jánitā
jajāna
//
Verse: 10
Halfverse: a
evā́
te
agne
vimadó
manīṣā́m
ū́rjo
napād
amŕ̥tebʰiḥ
sajóṣāḥ
/
evā́
te
agne
vimadó
manīṣā́m
evá+
te
agne
vimadáḥ
manīṣā́m
evā́
te
agne
vimadó
manīṣā́m
Halfverse: b
ū́rjo
napād
amŕ̥tebʰiḥ
sajóṣāḥ
/
ū́rjaḥ
napāt
amŕ̥tebʰiḥ
sajóṣāḥ
/
ū́rjo
napād
amŕ̥tebʰiḥ
sajóṣāḥ
/
Halfverse: c
gíra
ā́
vakṣat
sumatī́r
iyāná
íṣam
ū́rjaṃ
sukṣitíṃ
víśvam
ā́bʰāḥ
//
gíra
ā́
vakṣat
sumatī́r
iyāná
gíraḥ
ā́
vakṣat
sumatī́ḥ
iyānáḥ
gíra
ā́
vakṣat
sumatī́r
iyāná
Halfverse: d
íṣam
ū́rjaṃ
sukṣitíṃ
víśvam
ā́bʰāḥ
//
íṣam
ū́rjam
sukṣitím
víśvam
ā́
abʰār
//
íṣam
ū́rjaṃ
sukṣitíṃ
víśvam
ā́bʰāḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.