TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 859
Previous part

Hymn: 22_(848) 
Verse: 1 
Halfverse: a    kúha śrutá índraḥ kásminn adyá jáne mitró śrūyate /
   
kúha śrutá índraḥ kásminn adyá
   
kúha śrutáḥ índraḥ kásmin adyá
   
kúha śrutá índaraḥ kásmin adyá

Halfverse: b    
jáne mitró śrūyate /
   
jáne mitráḥ śrūyate /
   
jáne mitró śrūyate /

Halfverse: c    
ŕ̥ṣīṇāṃ yáḥ kṣáye gúhā cárkr̥ṣe girā́ //
   
ŕ̥ṣīṇāṃ yáḥ kṣáye
   
ŕ̥ṣīṇām yáḥ kṣáye
   
ŕ̥ṣīṇãaṃ yáḥ kṣáye

Halfverse: d    
gúhā cárkr̥ṣe girā́ //
   
gúhā cárkr̥ṣe girā́ //
   
gúhā cárkr̥ṣe girā́ //


Verse: 2 
Halfverse: a    
ihá śrutá índro asmé adyá stáve vajry ŕ̥cīṣamaḥ /
   
ihá śrutá índro asmé adyá
   
ihá śrutáḥ índraḥ asmé adyá
   
ihá śrutá índaro asmé adyá

Halfverse: b    
stáve vajry ŕ̥cīṣamaḥ /
   
stáve vajrī́ ŕ̥cīṣamaḥ /
   
stáve vajrī́ ŕ̥cīṣamaḥ /

Halfverse: c    
mitró jáneṣv ā́ yáśaś cakré ásāmy ā́ //
   
mitró jáneṣv ā́
   
mitráḥ yáḥ jáneṣu ā́
   
mitró jáneṣu ā́

Halfverse: d    
yáśaś cakré ásāmy ā́ //
   
yáśaḥ cakré ásāmi ā́ //
   
yáśaś cakré ásāmi ā́ //


Verse: 3 
Halfverse: a    
mahó yás pátiḥ śávaso ásāmy ā́ mahó nr̥mṇásya tūtujíḥ /
   
mahó yás pátiḥ śávaso ásāmy ā́
   
maháḥ yáḥ pátiḥ śávasaḥ ásāmi ā́
   
mahó yás pátiḥ śávaso ásāmy ā́

Halfverse: b    
mahó nr̥mṇásya tūtujíḥ /
   
maháḥ nr̥mṇásya tūtujíḥ /
   
mahó nr̥mṇásya tūtujíḥ /

Halfverse: c    
bʰartā́ vájrasya dʰr̥ṣṇóḥ pitā́ putrám iva priyám //
   
bʰartā́ vájrasya dʰr̥ṣṇóḥ
   
bʰartā́ vájrasya dʰr̥ṣṇóḥ
   
bʰartā́ vájrasya dʰr̥ṣṇóḥ

Halfverse: d    
pitā́ putrám iva priyám //
   
pitā́ putrám iva priyám //
   
pitā́ putrám iva priyám //


Verse: 4 
Halfverse: a    
yujānó áśvā vā́tasya dʰúnī devó devásya vajrivaḥ /
   
yujānó áśvā vā́tasya dʰúnī
   
yujānáḥ áśvā vā́tasya dʰúnī
   
yujānó áśvā vâátasya dʰúnī

Halfverse: b    
devó devásya vajrivaḥ /
   
deváḥ devásya vajrivaḥ /
   
devó devásya vajrivaḥ /

Halfverse: c    
syántā patʰā́ virúkmatā sr̥jāná stoṣy ádʰvanaḥ //
   
syántā patʰā́ virúkmatā
   
syántā patʰā́ virúkmatā
   
syántā patʰā́ virúkmatā

Halfverse: d    
sr̥jāná stoṣy ádʰvanaḥ //
   
sr̥jānáḥ stoṣi ádʰvanaḥ //
   
sr̥jāná stoṣi ádʰvanaḥ //


Verse: 5 
Halfverse: a    
tváṃ tyā́ cid vā́tasyā́śvā́gā r̥jrā́ tmánā váhadʰyai /
   
tváṃ tyā́ cid vā́tasyā́śvā́gā
   
tvám tyā́ cit vā́tasya áśvā ā́ agāḥ
   
tuváṃ tyā́ cid vâátasyā́śuvā́gā

Halfverse: b    
r̥jrā́ tmánā váhadʰyai /
   
r̥jrā́ tmánā váhadʰyai /
   
r̥jrā́ tmánā váhadʰyai /

Halfverse: c    
yáyor devó mártyo yantā́ nákir vidā́yyaḥ //
   
yáyor devó mártyo
   
yáyoḥ deváḥ mártyaḥ
   
yáyor devó mártiyo

Halfverse: d    
yantā́ nákir vidā́yyaḥ //
   
yantā́ nákiḥ vidā́yyaḥ //
   
yantā́ nákir vidā́yiyaḥ //


Verse: 6 
Halfverse: a    
ádʰa gmántośánā pr̥cʰate vāṃ kádartʰā na ā́ gr̥hám /
   
ádʰa gmántośánā pr̥cʰate vāṃ
   
ádʰa gmántā uśánā pr̥cʰate vām
   
ádʰa gmántā uśánā pr̥cʰate vāṃ

Halfverse: b    
kádartʰā na ā́ gr̥hám /
   
kádartʰā naḥ ā́ gr̥hám /
   
kádartʰā na ā́ gr̥hám /

Halfverse: c    
ā́ jagmatʰuḥ parākā́d diváś ca gmáś ca mártyam //
   
ā́ jagmatʰuḥ parākā́d
   
ā́ jagmatʰuḥ parākā́t
   
ā́ jagmatʰuḥ parākâád

Halfverse: d    
diváś ca gmáś ca mártyam //
   
diváḥ ca gmáḥ ca mártyam //
   
diváś ca gmáś ca mártiyam //


Verse: 7 
Halfverse: a    
ā́ na indra pr̥kṣase 'smā́kam bráhmódyatam /
   
ā́ na indra pr̥kṣase
   
ā́ naḥ indra pr̥kṣase
   
ā́ na indara pr̥kṣase

Halfverse: b    
'smā́kam bráhmódyatam /
   
asmā́kam bráhma údyatam /
   
asmā́kam bráhma údyatam /

Halfverse: c    
tát tvā yācāmahé 'vaḥ śúṣṇaṃ yád dʰánn ámānuṣam //
   
tát tvā yācāmahé 'vaḥ
   
tát tvā yācāmahe ávaḥ
   
tát tvā yācāmahe ávaḥ

Halfverse: d    
śúṣṇaṃ yád dʰánn ámānuṣam //
   
śúṣṇam yát hán ámānuṣam //
   
śúṣṇaṃ yád dʰánn ámānuṣam //


Verse: 8 
Halfverse: a    
akarmā́ dásyur abʰí no amantúr anyávrato ámānuṣaḥ /
   
akarmā́ dásyur abʰí no amantúr
   
akarmā́ dásyuḥ abʰí naḥ amantúḥ
   
akarmā́ dásyur abʰí no amantúr

Halfverse: b    
anyávrato ámānuṣaḥ /
   
anyávrataḥ ámānuṣaḥ /
   
anyávrato ámānuṣaḥ /

Halfverse: c    
tváṃ tásyāmitrahan vádʰar dāsásya dambʰaya //
   
tváṃ tásyāmitrahan
   
tvám tásya amitrahan
   
tuváṃ tásya amitrahan

Halfverse: d    
vádʰar dāsásya dambʰaya //
   
vádʰar dāsásya dambʰaya //
   
vádʰar dāsásya dambʰaya //


Verse: 9 
Halfverse: a    
tváṃ na indra śūra śū́rair utá tvótāso barháṇā /
   
tváṃ na indra śūra śū́rair
   
tvám naḥ indra śūra śū́raiḥ
   
tuváṃ na ? indara śūra śū́rair

Halfverse: b    
utá tvótāso barháṇā /
   
utá tvótāsaḥ barháṇā /
   
utá tvótāso barháṇā /

Halfverse: c    
purutrā́ te pūrtáyo návanta kṣoṇáyo yatʰā //
   
purutrā́ te pūrtáyo
   
purutrā́ te pūrtáyaḥ
   
purutrā́ te pūrtáyo

Halfverse: d    
návanta kṣoṇáyo yatʰā //
   
návanta kṣoṇáyaḥ yatʰā //
   
návanta kṣoṇáyo yatʰā //


Verse: 10 
Halfverse: a    
tváṃ tā́n vr̥trahátye codayo nŕ̥̄n kārpāṇé śūra vajrivaḥ /
   
tváṃ tā́n vr̥trahátye codayo nŕ̥̄n
   
tvám tā́n vr̥trahátye codayaḥ nŕ̥̄n
   
tuváṃ tā́n vr̥trahátye codayo nŕ̥̄n

Halfverse: b    
kārpāṇé śūra vajrivaḥ /
   
kārpāṇé śūra vajrivaḥ /
   
kārpāṇé śūra vajrivaḥ /

Halfverse: c    
gúhā yádī kavīnā́ṃ viśā́ṃ nákṣatraśavasām //
   
gúhā yádī kavīnā́ṃ
   
gúhā yádi+ kavīnā́m
   
gúhā yádī kavīnâáṃ

Halfverse: d    
viśā́ṃ nákṣatraśavasām //
   
viśā́m nákṣatraśavasām //
   
viśā́ṃ nákṣatraśavasām //


Verse: 11 
Halfverse: a    
makṣū́ tā́ ta indra dānā́pnasa ākṣāṇé śūra vajrivaḥ /
   
makṣū́ tā́ ta indra dānā́pnasa
   
makṣú+ tā́ te indra dānā́pnasaḥ
   
makṣū́ tā́ ta indara dānā́pnasa

Halfverse: b    
ākṣāṇé śūra vajrivaḥ /
   
ākṣāṇé śūra vajrivaḥ /
   
ākṣāṇé śūra vajrivaḥ /

Halfverse: c    
yád dʰa śúṣṇasya dambʰáyo jātáṃ víśvaṃ sayā́vabʰiḥ //
   
yád dʰa śúṣṇasya dambʰáyo
   
yát ha śúṣṇasya dambʰáyaḥ
   
yád dʰa śúṣṇasya dambʰáyo

Halfverse: d    
jātáṃ víśvaṃ sayā́vabʰiḥ //
   
jātám víśvam sayā́vabʰiḥ //
   
jātáṃ víśvaṃ sayā́vabʰiḥ //


Verse: 12 
Halfverse: a    
mā́kudʰryàg indra śūra vásvīr asmé bʰūvann abʰíṣṭayaḥ /
   
mā́kudʰryàg indra śūra vásvīr
   
mā́ akudʰryàk indra śūra vásvīḥ
   
mā́kudʰríag indara śūra vásvīr

Halfverse: b    
asmé bʰūvann abʰíṣṭayaḥ /
   
asmé bʰūvan abʰíṣṭayaḥ /
   
asmé bʰūvann abʰíṣṭayaḥ /

Halfverse: c    
vayáṃ-vayaṃ ta āsāṃ sumné syāma vajrivaḥ //
   
vayáṃ-vayaṃ ta āsāṃ
   
vayáṃ-vayam te āsām
   
vayáṃ-vayaṃ ta āsãaṃ

Halfverse: d    
sumné syāma vajrivaḥ //
   
sumné syāma vajrivaḥ //
   
sumné siyāma vajrivaḥ //


Verse: 13 
Halfverse: a    
asmé tā́ ta indra santu satyā́hiṃsantīr upaspŕ̥śaḥ /
   
asmé tā́ ta indra santu satyā́_
   
asmé tā́ te indra santu satyā́
   
asmé tā́ ta indara santu satyā́

Halfverse: b    
_áhiṃsantīr upaspŕ̥śaḥ /
   
áhiṃsantīḥ upaspŕ̥śaḥ /
   
áhiṃsantīr upaspŕ̥śaḥ /

Halfverse: c    
vidyā́ma yā́sām bʰújo dʰenūnā́ṃ vajrivaḥ //
   
vidyā́ma yā́sām bʰújo
   
vidyā́ma yā́sām bʰújaḥ
   
vidyā́ma yā́sãam bʰújo

Halfverse: d    
dʰenūnā́ṃ vajrivaḥ //
   
dʰenūnā́m vajrivaḥ //
   
dʰenūnâáṃ vajrivaḥ //


Verse: 14 
Halfverse: a    
ahastā́ yád apádī várdʰata kṣā́ḥ śácībʰir vedyā́nām /
   
ahastā́ yád apádī várdʰata kṣā́ḥ
   
ahastā́ yát apádī várdʰata kṣā́ḥ
   
ahastā́ yád apádī várdʰata kṣā́ḥ

Halfverse: b    
śácībʰir vedyā́nām /
   
śácībʰiḥ vedyā́nām /
   
śácībʰir vediyā́nãam /

Halfverse: c    
śúṣṇam pári pradakṣiṇíd viśvā́yave śiśnatʰaḥ //
   
śúṣṇam pári pradakṣiṇíd
   
śúṣṇam pári pradakṣiṇít
   
śúṣṇam pári pradakṣiṇíd

Halfverse: d    
viśvā́yave śiśnatʰaḥ //
   
viśvā́yave śiśnatʰaḥ //
   
viśvā́yave śiśnatʰaḥ //


Verse: 15 
Halfverse: a    
píbā-pibéd indra śūra sómam mā́ riṣaṇyo vasavāna vásuḥ sán /
   
píbā-pibéd indra śūra sómam
   
píbā-piba ít indra śūra sómam
   
píbā-pibéd indara śūra sómam

Halfverse: b    
mā́ riṣaṇyo vasavāna vásuḥ sán /
   
mā́ riṣaṇyaḥ vasavāna vásuḥ sán /
   
mā́ riṣaṇyo vasavāna vásuḥ sán /

Halfverse: c    
utá trāyasva gr̥ṇató magʰóno maháś ca rāyó revátas kr̥dʰī naḥ //
   
utá trāyasva gr̥ṇató magʰóno
   
utá trāyasva gr̥ṇatáḥ magʰónaḥ
   
utá trāyasva gr̥ṇató magʰóno

Halfverse: d    
maháś ca rāyó revátas kr̥dʰī naḥ //
   
maháḥ ca rāyáḥ revátaḥ kr̥dʰi+ naḥ //
   
maháś ca rāyó revátas kr̥dʰī naḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.