TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 859
Hymn: 22_(848)
Verse: 1
Halfverse: a
kúha
śrutá
índraḥ
kásminn
adyá
jáne
mitró
ná
śrūyate
/
kúha
śrutá
índraḥ
kásminn
adyá
kúha
śrutáḥ
índraḥ
kásmin
adyá
kúha
śrutá
índaraḥ
kásmin
adyá
Halfverse: b
jáne
mitró
ná
śrūyate
/
jáne
mitráḥ
ná
śrūyate
/
jáne
mitró
ná
śrūyate
/
Halfverse: c
ŕ̥ṣīṇāṃ
vā
yáḥ
kṣáye
gúhā
vā
cárkr̥ṣe
girā́
//
ŕ̥ṣīṇāṃ
vā
yáḥ
kṣáye
ŕ̥ṣīṇām
vā
yáḥ
kṣáye
ŕ̥ṣīṇãaṃ
vā
yáḥ
kṣáye
Halfverse: d
gúhā
vā
cárkr̥ṣe
girā́
//
gúhā
vā
cárkr̥ṣe
girā́
//
gúhā
vā
cárkr̥ṣe
girā́
//
Verse: 2
Halfverse: a
ihá
śrutá
índro
asmé
adyá
stáve
vajry
ŕ̥cīṣamaḥ
/
ihá
śrutá
índro
asmé
adyá
ihá
śrutáḥ
índraḥ
asmé
adyá
ihá
śrutá
índaro
asmé
adyá
Halfverse: b
stáve
vajry
ŕ̥cīṣamaḥ
/
stáve
vajrī́
ŕ̥cīṣamaḥ
/
stáve
vajrī́
ŕ̥cīṣamaḥ
/
Halfverse: c
mitró
ná
yó
jáneṣv
ā́
yáśaś
cakré
ásāmy
ā́
//
mitró
ná
yó
jáneṣv
ā́
mitráḥ
ná
yáḥ
jáneṣu
ā́
mitró
ná
yó
jáneṣu
ā́
Halfverse: d
yáśaś
cakré
ásāmy
ā́
//
yáśaḥ
cakré
ásāmi
ā́
//
yáśaś
cakré
ásāmi
ā́
//
Verse: 3
Halfverse: a
mahó
yás
pátiḥ
śávaso
ásāmy
ā́
mahó
nr̥mṇásya
tūtujíḥ
/
mahó
yás
pátiḥ
śávaso
ásāmy
ā́
maháḥ
yáḥ
pátiḥ
śávasaḥ
ásāmi
ā́
mahó
yás
pátiḥ
śávaso
ásāmy
ā́
Halfverse: b
mahó
nr̥mṇásya
tūtujíḥ
/
maháḥ
nr̥mṇásya
tūtujíḥ
/
mahó
nr̥mṇásya
tūtujíḥ
/
Halfverse: c
bʰartā́
vájrasya
dʰr̥ṣṇóḥ
pitā́
putrám
iva
priyám
//
bʰartā́
vájrasya
dʰr̥ṣṇóḥ
bʰartā́
vájrasya
dʰr̥ṣṇóḥ
bʰartā́
vájrasya
dʰr̥ṣṇóḥ
Halfverse: d
pitā́
putrám
iva
priyám
//
pitā́
putrám
iva
priyám
//
pitā́
putrám
iva
priyám
//
Verse: 4
Halfverse: a
yujānó
áśvā
vā́tasya
dʰúnī
devó
devásya
vajrivaḥ
/
yujānó
áśvā
vā́tasya
dʰúnī
yujānáḥ
áśvā
vā́tasya
dʰúnī
yujānó
áśvā
vâátasya
dʰúnī
Halfverse: b
devó
devásya
vajrivaḥ
/
deváḥ
devásya
vajrivaḥ
/
devó
devásya
vajrivaḥ
/
Halfverse: c
syántā
patʰā́
virúkmatā
sr̥jāná
stoṣy
ádʰvanaḥ
//
syántā
patʰā́
virúkmatā
syántā
patʰā́
virúkmatā
syántā
patʰā́
virúkmatā
Halfverse: d
sr̥jāná
stoṣy
ádʰvanaḥ
//
sr̥jānáḥ
stoṣi
ádʰvanaḥ
//
sr̥jāná
stoṣi
ádʰvanaḥ
//
Verse: 5
Halfverse: a
tváṃ
tyā́
cid
vā́tasyā́śvā́gā
r̥jrā́
tmánā
váhadʰyai
/
tváṃ
tyā́
cid
vā́tasyā́śvā́gā
tvám
tyā́
cit
vā́tasya
áśvā
ā́
agāḥ
tuváṃ
tyā́
cid
vâátasyā́śuvā́gā
Halfverse: b
r̥jrā́
tmánā
váhadʰyai
/
r̥jrā́
tmánā
váhadʰyai
/
r̥jrā́
tmánā
váhadʰyai
/
Halfverse: c
yáyor
devó
ná
mártyo
yantā́
nákir
vidā́yyaḥ
//
yáyor
devó
ná
mártyo
yáyoḥ
deváḥ
ná
mártyaḥ
yáyor
devó
ná
mártiyo
Halfverse: d
yantā́
nákir
vidā́yyaḥ
//
yantā́
nákiḥ
vidā́yyaḥ
//
yantā́
nákir
vidā́yiyaḥ
//
Verse: 6
Halfverse: a
ádʰa
gmántośánā
pr̥cʰate
vāṃ
kádartʰā
na
ā́
gr̥hám
/
ádʰa
gmántośánā
pr̥cʰate
vāṃ
ádʰa
gmántā
uśánā
pr̥cʰate
vām
ádʰa
gmántā
uśánā
pr̥cʰate
vāṃ
Halfverse: b
kádartʰā
na
ā́
gr̥hám
/
kádartʰā
naḥ
ā́
gr̥hám
/
kádartʰā
na
ā́
gr̥hám
/
Halfverse: c
ā́
jagmatʰuḥ
parākā́d
diváś
ca
gmáś
ca
mártyam
//
ā́
jagmatʰuḥ
parākā́d
ā́
jagmatʰuḥ
parākā́t
ā́
jagmatʰuḥ
parākâád
Halfverse: d
diváś
ca
gmáś
ca
mártyam
//
diváḥ
ca
gmáḥ
ca
mártyam
//
diváś
ca
gmáś
ca
mártiyam
//
Verse: 7
Halfverse: a
ā́
na
indra
pr̥kṣase
'smā́kam
bráhmódyatam
/
ā́
na
indra
pr̥kṣase
ā́
naḥ
indra
pr̥kṣase
ā́
na
indara
pr̥kṣase
Halfverse: b
'smā́kam
bráhmódyatam
/
asmā́kam
bráhma
údyatam
/
asmā́kam
bráhma
údyatam
/
Halfverse: c
tát
tvā
yācāmahé
'vaḥ
śúṣṇaṃ
yád
dʰánn
ámānuṣam
//
tát
tvā
yācāmahé
'vaḥ
tát
tvā
yācāmahe
ávaḥ
tát
tvā
yācāmahe
ávaḥ
Halfverse: d
śúṣṇaṃ
yád
dʰánn
ámānuṣam
//
śúṣṇam
yát
hán
ámānuṣam
//
śúṣṇaṃ
yád
dʰánn
ámānuṣam
//
Verse: 8
Halfverse: a
akarmā́
dásyur
abʰí
no
amantúr
anyávrato
ámānuṣaḥ
/
akarmā́
dásyur
abʰí
no
amantúr
akarmā́
dásyuḥ
abʰí
naḥ
amantúḥ
akarmā́
dásyur
abʰí
no
amantúr
Halfverse: b
anyávrato
ámānuṣaḥ
/
anyávrataḥ
ámānuṣaḥ
/
anyávrato
ámānuṣaḥ
/
Halfverse: c
tváṃ
tásyāmitrahan
vádʰar
dāsásya
dambʰaya
//
tváṃ
tásyāmitrahan
tvám
tásya
amitrahan
tuváṃ
tásya
amitrahan
Halfverse: d
vádʰar
dāsásya
dambʰaya
//
vádʰar
dāsásya
dambʰaya
//
vádʰar
dāsásya
dambʰaya
//
Verse: 9
Halfverse: a
tváṃ
na
indra
śūra
śū́rair
utá
tvótāso
barháṇā
/
tváṃ
na
indra
śūra
śū́rair
tvám
naḥ
indra
śūra
śū́raiḥ
tuváṃ
na
?
indara
śūra
śū́rair
Halfverse: b
utá
tvótāso
barháṇā
/
utá
tvótāsaḥ
barháṇā
/
utá
tvótāso
barháṇā
/
Halfverse: c
purutrā́
te
ví
pūrtáyo
návanta
kṣoṇáyo
yatʰā
//
purutrā́
te
ví
pūrtáyo
purutrā́
te
ví
pūrtáyaḥ
purutrā́
te
ví
pūrtáyo
Halfverse: d
návanta
kṣoṇáyo
yatʰā
//
návanta
kṣoṇáyaḥ
yatʰā
//
návanta
kṣoṇáyo
yatʰā
//
Verse: 10
Halfverse: a
tváṃ
tā́n
vr̥trahátye
codayo
nr
́
̥̄n
kārpāṇé
śūra
vajrivaḥ
/
tváṃ
tā́n
vr̥trahátye
codayo
nr
́
̥̄n
tvám
tā́n
vr̥trahátye
codayaḥ
nr
́
̥̄n
tuváṃ
tā́n
vr̥trahátye
codayo
nr
́
̥̄n
Halfverse: b
kārpāṇé
śūra
vajrivaḥ
/
kārpāṇé
śūra
vajrivaḥ
/
kārpāṇé
śūra
vajrivaḥ
/
Halfverse: c
gúhā
yádī
kavīnā́ṃ
viśā́ṃ
nákṣatraśavasām
//
gúhā
yádī
kavīnā́ṃ
gúhā
yádi+
kavīnā́m
gúhā
yádī
kavīnâáṃ
Halfverse: d
viśā́ṃ
nákṣatraśavasām
//
viśā́m
nákṣatraśavasām
//
viśā́ṃ
nákṣatraśavasām
//
Verse: 11
Halfverse: a
makṣū́
tā́
ta
indra
dānā́pnasa
ākṣāṇé
śūra
vajrivaḥ
/
makṣū́
tā́
ta
indra
dānā́pnasa
makṣú+
tā́
te
indra
dānā́pnasaḥ
makṣū́
tā́
ta
indara
dānā́pnasa
Halfverse: b
ākṣāṇé
śūra
vajrivaḥ
/
ākṣāṇé
śūra
vajrivaḥ
/
ākṣāṇé
śūra
vajrivaḥ
/
Halfverse: c
yád
dʰa
śúṣṇasya
dambʰáyo
jātáṃ
víśvaṃ
sayā́vabʰiḥ
//
yád
dʰa
śúṣṇasya
dambʰáyo
yát
ha
śúṣṇasya
dambʰáyaḥ
yád
dʰa
śúṣṇasya
dambʰáyo
Halfverse: d
jātáṃ
víśvaṃ
sayā́vabʰiḥ
//
jātám
víśvam
sayā́vabʰiḥ
//
jātáṃ
víśvaṃ
sayā́vabʰiḥ
//
Verse: 12
Halfverse: a
mā́kudʰryàg
indra
śūra
vásvīr
asmé
bʰūvann
abʰíṣṭayaḥ
/
mā́kudʰryàg
indra
śūra
vásvīr
mā́
akudʰryàk
indra
śūra
vásvīḥ
mā́kudʰríag
indara
śūra
vásvīr
Halfverse: b
asmé
bʰūvann
abʰíṣṭayaḥ
/
asmé
bʰūvan
abʰíṣṭayaḥ
/
asmé
bʰūvann
abʰíṣṭayaḥ
/
Halfverse: c
vayáṃ-vayaṃ
ta
āsāṃ
sumné
syāma
vajrivaḥ
//
vayáṃ-vayaṃ
ta
āsāṃ
vayáṃ-vayam
te
āsām
vayáṃ-vayaṃ
ta
āsãaṃ
Halfverse: d
sumné
syāma
vajrivaḥ
//
sumné
syāma
vajrivaḥ
//
sumné
siyāma
vajrivaḥ
//
Verse: 13
Halfverse: a
asmé
tā́
ta
indra
santu
satyā́hiṃsantīr
upaspŕ̥śaḥ
/
asmé
tā́
ta
indra
santu
satyā́
_
asmé
tā́
te
indra
santu
satyā́
asmé
tā́
ta
indara
santu
satyā́
Halfverse: b
_áhiṃsantīr
upaspŕ̥śaḥ
/
áhiṃsantīḥ
upaspŕ̥śaḥ
/
áhiṃsantīr
upaspŕ̥śaḥ
/
Halfverse: c
vidyā́ma
yā́sām
bʰújo
dʰenūnā́ṃ
ná
vajrivaḥ
//
vidyā́ma
yā́sām
bʰújo
vidyā́ma
yā́sām
bʰújaḥ
vidyā́ma
yā́sãam
bʰújo
Halfverse: d
dʰenūnā́ṃ
ná
vajrivaḥ
//
dʰenūnā́m
ná
vajrivaḥ
//
dʰenūnâáṃ
ná
vajrivaḥ
//
Verse: 14
Halfverse: a
ahastā́
yád
apádī
várdʰata
kṣā́ḥ
śácībʰir
vedyā́nām
/
ahastā́
yád
apádī
várdʰata
kṣā́ḥ
ahastā́
yát
apádī
várdʰata
kṣā́ḥ
ahastā́
yád
apádī
várdʰata
kṣā́ḥ
Halfverse: b
śácībʰir
vedyā́nām
/
śácībʰiḥ
vedyā́nām
/
śácībʰir
vediyā́nãam
/
Halfverse: c
śúṣṇam
pári
pradakṣiṇíd
viśvā́yave
ní
śiśnatʰaḥ
//
śúṣṇam
pári
pradakṣiṇíd
śúṣṇam
pári
pradakṣiṇít
śúṣṇam
pári
pradakṣiṇíd
Halfverse: d
viśvā́yave
ní
śiśnatʰaḥ
//
viśvā́yave
ní
śiśnatʰaḥ
//
viśvā́yave
ní
śiśnatʰaḥ
//
Verse: 15
Halfverse: a
píbā-pibéd
indra
śūra
sómam
mā́
riṣaṇyo
vasavāna
vásuḥ
sán
/
píbā-pibéd
indra
śūra
sómam
píbā-piba
ít
indra
śūra
sómam
píbā-pibéd
indara
śūra
sómam
Halfverse: b
mā́
riṣaṇyo
vasavāna
vásuḥ
sán
/
mā́
riṣaṇyaḥ
vasavāna
vásuḥ
sán
/
mā́
riṣaṇyo
vasavāna
vásuḥ
sán
/
Halfverse: c
utá
trāyasva
gr̥ṇató
magʰóno
maháś
ca
rāyó
revátas
kr̥dʰī
naḥ
//
utá
trāyasva
gr̥ṇató
magʰóno
utá
trāyasva
gr̥ṇatáḥ
magʰónaḥ
utá
trāyasva
gr̥ṇató
magʰóno
Halfverse: d
maháś
ca
rāyó
revátas
kr̥dʰī
naḥ
//
maháḥ
ca
rāyáḥ
revátaḥ
kr̥dʰi+
naḥ
//
maháś
ca
rāyó
revátas
kr̥dʰī
naḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.