TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 860
Hymn: 23_(849)
Verse: 1
Halfverse: a
yájāmaha
índraṃ
vájradakṣiṇaṃ
hárīṇāṃ
ratʰyàṃ
vívratānām
/
yájāmaha
índraṃ
vájradakṣiṇaṃ
yájāmahe
índram
vájradakṣiṇam
yájāmaha
índaraṃ
vájradakṣiṇaṃ
Halfverse: b
hárīṇāṃ
ratʰyàṃ
vívratānām
/
hárīṇām
ratʰyàm
vívratānām
/
hárīṇãaṃ
ratʰíyaṃ
vívratānãam
/
Halfverse: c
prá
śmáśru
dódʰuvad
ūrdʰvátʰā
bʰūd
ví
sénābʰir
dáyamāno
ví
rā́dʰasā
//
prá
śmáśru
dódʰuvad
ūrdʰvátʰā
bʰūd
prá
śmáśru
dódʰuvat
ūrdʰvátʰā
bʰūt
prá
śmáśaru
dódʰuvad
ūrdʰvátʰā
bʰũud
Halfverse: d
ví
sénābʰir
dáyamāno
ví
rā́dʰasā
//
ví
sénābʰiḥ
dáyamānaḥ
ví
rā́dʰasā
//
ví
sénābʰir
dáyamāno
ví
rā́dʰasā
//
Verse: 2
Halfverse: a
hárī
nv
àsya
yā́
váne
vidé
vásv
índro
magʰaír
magʰávā
vr̥trahā́
bʰuvat
/
hárī
nv
àsya
yā́
váne
vidé
vásv
hárī
nú
asya
yā́
váne
vidé
vásu
hárī
nú
asya
yā́
váne
vidé
vásu
Halfverse: b
índro
magʰaír
magʰávā
vr̥trahā́
bʰuvat
/
índraḥ
magʰaíḥ
magʰávā
vr̥trahā́
bʰuvat
/
índro
magʰaír
magʰávā
vr̥trahā́
bʰuvat
/
Halfverse: c
r̥bʰúr
vā́ja
r̥bʰukṣā́ḥ
patyate
śávó
'va
kṣṇaumi
dā́sasya
nā́ma
cit
//
r̥bʰúr
vā́ja
r̥bʰukṣā́ḥ
patyate
śávó
r̥bʰúḥ
vā́jaḥ
r̥bʰukṣā́ḥ
patyate
śávaḥ
r̥bʰúr
vā́ja
r̥bʰukṣā́ḥ
patyate
śávo
Halfverse: d
'va
kṣṇaumi
dā́sasya
nā́ma
cit
//
áva
kṣṇaumi
dā́sasya
nā́ma
cit
//
áva
kṣṇaumi
dâásasya
nā́ma
cit
//
Verse: 3
Halfverse: a
yadā́
vájraṃ
híraṇyam
íd
átʰā
rátʰaṃ
hárī
yám
asya
váhato
ví
sūríbʰiḥ
/
yadā́
vájraṃ
híraṇyam
íd
átʰā
rátʰaṃ
yadā́
vájram
híraṇyam
ít
átʰa+
rátʰam
yadā́
vájraṃ
híraṇyam
íd
átʰā
rátʰaṃ
Halfverse: b
hárī
yám
asya
váhato
ví
sūríbʰiḥ
/
hárī
yám
asya
váhataḥ
ví
sūríbʰiḥ
/
hárī
yám
asya
váhato
ví
sūríbʰiḥ
/
Halfverse: c
ā́
tiṣṭʰati
magʰávā
sánaśruta
índro
vā́jasya
dīrgʰáśravasas
pátiḥ
//
ā́
tiṣṭʰati
magʰávā
sánaśruta
ā́
tiṣṭʰati
magʰávā
sánaśrutaḥ
ā́
tiṣṭʰati
?
magʰávā
sánaśruta
Halfverse: d
índro
vā́jasya
dīrgʰáśravasas
pátiḥ
//
índraḥ
vā́jasya
dīrgʰáśravasaḥ
pátiḥ
//
índro
vā́jasya
dīrgʰáśravasas
pátiḥ
//
Verse: 4
Halfverse: a
só
cin
nú
vr̥ṣṭír
yūtʰyā̀
svā́
sácām̐
índraḥ
śmáśrūṇi
háritābʰí
pruṣṇute
/
só
cin
nú
vr̥ṣṭír
yūtʰyā̀
svā́
sácām̐
sá
u
cit
nú
vr̥ṣṭíḥ
yūtʰyā̀
svā́
sácā
só
cin
nú
vr̥ṣṭír
yūtʰíyā
suvā́
sácām̐
Halfverse: b
índraḥ
śmáśrūṇi
háritābʰí
pruṣṇute
/
índraḥ
śmáśrūṇi
háritā
abʰí
pruṣṇute
/
índraḥ
śmáśrūṇi
háritābʰí
pruṣṇute
/
Halfverse: c
áva
veti
sukṣáyaṃ
suté
mádʰū́d
íd
dʰūnoti
vā́to
yátʰā
vánam
//
áva
veti
sukṣáyaṃ
suté
mádʰu
_
áva
veti
sukṣáyam
suté
mádʰu
áva
veti
sukṣáyaṃ
suté
mádʰu
Halfverse: d
_úd
íd
dʰūnoti
vā́to
yátʰā
vánam
//
út
ít
dʰūnoti
vā́taḥ
yátʰā
vánam
//
úd
íd
dʰūnoti
vâáto
yátʰā
vánam
//
Verse: 5
Halfverse: a
yó
vācā́
vívāco
mr̥dʰrávācaḥ
purū́
sahásrā́śivā
jagʰā́na
/
yó
vācā́
vívāco
mr̥dʰrávācaḥ
yáḥ
vācā́
vívācaḥ
mr̥dʰrávācaḥ
yó
vācā́
vívāco
mr̥dʰrávācaḥ
Halfverse: b
purū́
sahásrā́śivā
jagʰā́na
/
purú+
sahásrā
áśivā
jagʰā́na
/
purū́
sahásrā́śivā
jagʰā́na
/
Halfverse: c
tát-tad
íd
asya
paúṃsyaṃ
gr̥ṇīmasi
pitéva
yás
táviṣīṃ
vāvr̥dʰé
śávaḥ
//
tát-tad
íd
asya
paúṃsyaṃ
gr̥ṇīmasi
tát-tat
ít
asya
paúṃsyam
gr̥ṇīmasi
tát-tad
íd
asya
paúṃsiyaṃ
gr̥ṇīmasi
Halfverse: d
pitéva
yás
táviṣīṃ
vāvr̥dʰé
śávaḥ
//
pitā́
iva
yáḥ
táviṣīm
vāvr̥dʰé
śávaḥ
//
pitéva
yás
táviṣīṃ
vāvr̥dʰé
śávaḥ
//
Verse: 6
Halfverse: a
stómaṃ
ta
indra
vimadā́
ajījanann
ápūrvyam
purutámaṃ
sudā́nave
/
stómaṃ
ta
indra
vimadā́
ajījanann
stómam
te
indra
vimadā́ḥ
ajījanan
stómaṃ
ta
indra
vimadā́
ajījanann
Halfverse: b
ápūrvyam
purutámaṃ
sudā́nave
/
ápūrvyam
purutámam
sudā́nave
/
ápūrviyam
purutámaṃ
sudā́nave
/
Halfverse: c
vidmā́
hy
àsya
bʰójanam
inásya
yád
ā́
paśúṃ
ná
gopā́ḥ
karāmahe
//
vidmā́
hy
àsya
bʰójanam
inásya
vidmá+
hí
asya
bʰójanam
inásya
vidmā́
hí
asya
bʰójanam
inásya
Halfverse: d
yád
ā́
paśúṃ
ná
gopā́ḥ
karāmahe
//
yát
ā́
paśúm
ná
gopā́ḥ
karāmahe
//
yád
ā́
paśúṃ
ná
gopâáḥ
karāmahe
//
Verse: 7
Halfverse: a
mā́kir
na
enā́
sakʰyā́
ví
yauṣus
táva
cendra
vimadásya
ca
ŕ̥ṣeḥ
/
mā́kir
na
enā́
sakʰyā́
ví
yauṣus
mā́kiḥ
naḥ
enā́
sakʰyā́
ví
yauṣuḥ
mā́kir
na
enā́
sakʰiyā́
ví
yauṣus
Halfverse: b
táva
cendra
vimadásya
ca
ŕ̥ṣeḥ
/
táva
ca
indra
vimadásya
ca
ŕ̥ṣeḥ
/
táva
ca
indra
vimadásya
ca
rṣeḥ
/
Halfverse: c
vidmā́
hí
te
prámatiṃ
deva
jāmivád
asmé
te
santu
sakʰyā́
śivā́ni
//
vidmā́
hí
te
prámatiṃ
deva
jāmivád
vidmá+
hí
te
prámatim
deva
jāmivát
vidmā́
hí
te
prámatiṃ
deva
jāmivád
Halfverse: d
asmé
te
santu
sakʰyā́
śivā́ni
//
asmé
te
santu
sakʰyā́
śivā́ni
//
asmé
te
santu
sakʰiyā́
śivā́ni
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.