TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 860
Previous part

Hymn: 23_(849) 
Verse: 1 
Halfverse: a    yájāmaha índraṃ vájradakṣiṇaṃ hárīṇāṃ ratʰyàṃ vívratānām /
   
yájāmaha índraṃ vájradakṣiṇaṃ
   
yájāmahe índram vájradakṣiṇam
   
yájāmaha índaraṃ vájradakṣiṇaṃ

Halfverse: b    
hárīṇāṃ ratʰyàṃ vívratānām /
   
hárīṇām ratʰyàm vívratānām /
   
hárīṇãaṃ ratʰíyaṃ vívratānãam /

Halfverse: c    
prá śmáśru dódʰuvad ūrdʰvátʰā bʰūd sénābʰir dáyamāno rā́dʰasā //
   
prá śmáśru dódʰuvad ūrdʰvátʰā bʰūd
   
prá śmáśru dódʰuvat ūrdʰvátʰā bʰūt
   
prá śmáśaru dódʰuvad ūrdʰvátʰā bʰũud

Halfverse: d    
sénābʰir dáyamāno rā́dʰasā //
   
sénābʰiḥ dáyamānaḥ rā́dʰasā //
   
sénābʰir dáyamāno rā́dʰasā //


Verse: 2 
Halfverse: a    
hárī nv àsya yā́ váne vidé vásv índro magʰaír magʰávā vr̥trahā́ bʰuvat /
   
hárī nv àsya yā́ váne vidé vásv
   
hárī asya yā́ váne vidé vásu
   
hárī asya yā́ váne vidé vásu

Halfverse: b    
índro magʰaír magʰávā vr̥trahā́ bʰuvat /
   
índraḥ magʰaíḥ magʰávā vr̥trahā́ bʰuvat /
   
índro magʰaír magʰávā vr̥trahā́ bʰuvat /

Halfverse: c    
r̥bʰúr vā́ja r̥bʰukṣā́ḥ patyate śávó 'va kṣṇaumi dā́sasya nā́ma cit //
   
r̥bʰúr vā́ja r̥bʰukṣā́ḥ patyate śávó
   
r̥bʰúḥ vā́jaḥ r̥bʰukṣā́ḥ patyate śávaḥ
   
r̥bʰúr vā́ja r̥bʰukṣā́ḥ patyate śávo

Halfverse: d    
'va kṣṇaumi dā́sasya nā́ma cit //
   
áva kṣṇaumi dā́sasya nā́ma cit //
   
áva kṣṇaumi dâásasya nā́ma cit //


Verse: 3 
Halfverse: a    
yadā́ vájraṃ híraṇyam íd átʰā rátʰaṃ hárī yám asya váhato sūríbʰiḥ /
   
yadā́ vájraṃ híraṇyam íd átʰā rátʰaṃ
   
yadā́ vájram híraṇyam ít átʰa+ rátʰam
   
yadā́ vájraṃ híraṇyam íd átʰā rátʰaṃ

Halfverse: b    
hárī yám asya váhato sūríbʰiḥ /
   
hárī yám asya váhataḥ sūríbʰiḥ /
   
hárī yám asya váhato sūríbʰiḥ /

Halfverse: c    
ā́ tiṣṭʰati magʰávā sánaśruta índro vā́jasya dīrgʰáśravasas pátiḥ //
   
ā́ tiṣṭʰati magʰávā sánaśruta
   
ā́ tiṣṭʰati magʰávā sánaśrutaḥ
   
ā́ tiṣṭʰati ? magʰávā sánaśruta

Halfverse: d    
índro vā́jasya dīrgʰáśravasas pátiḥ //
   
índraḥ vā́jasya dīrgʰáśravasaḥ pátiḥ //
   
índro vā́jasya dīrgʰáśravasas pátiḥ //


Verse: 4 
Halfverse: a    
cin vr̥ṣṭír yūtʰyā̀ svā́ sácām̐ índraḥ śmáśrūṇi háritābʰí pruṣṇute /
   
cin vr̥ṣṭír yūtʰyā̀ svā́ sácām̐
   
u cit vr̥ṣṭíḥ yūtʰyā̀ svā́ sácā
   
cin vr̥ṣṭír yūtʰíyā suvā́ sácām̐

Halfverse: b    
índraḥ śmáśrūṇi háritābʰí pruṣṇute /
   
índraḥ śmáśrūṇi háritā abʰí pruṣṇute /
   
índraḥ śmáśrūṇi háritābʰí pruṣṇute /

Halfverse: c    
áva veti sukṣáyaṃ suté mádʰū́d íd dʰūnoti vā́to yátʰā vánam //
   
áva veti sukṣáyaṃ suté mádʰu_
   
áva veti sukṣáyam suté mádʰu
   
áva veti sukṣáyaṃ suté mádʰu

Halfverse: d    
_úd íd dʰūnoti vā́to yátʰā vánam //
   
út ít dʰūnoti vā́taḥ yátʰā vánam //
   
úd íd dʰūnoti vâáto yátʰā vánam //


Verse: 5 
Halfverse: a    
vācā́ vívāco mr̥dʰrávācaḥ purū́ sahásrā́śivā jagʰā́na /
   
vācā́ vívāco mr̥dʰrávācaḥ
   
yáḥ vācā́ vívācaḥ mr̥dʰrávācaḥ
   
vācā́ vívāco mr̥dʰrávācaḥ

Halfverse: b    
purū́ sahásrā́śivā jagʰā́na /
   
purú+ sahásrā áśivā jagʰā́na /
   
purū́ sahásrā́śivā jagʰā́na /

Halfverse: c    
tát-tad íd asya paúṃsyaṃ gr̥ṇīmasi pitéva yás táviṣīṃ vāvr̥dʰé śávaḥ //
   
tát-tad íd asya paúṃsyaṃ gr̥ṇīmasi
   
tát-tat ít asya paúṃsyam gr̥ṇīmasi
   
tát-tad íd asya paúṃsiyaṃ gr̥ṇīmasi

Halfverse: d    
pitéva yás táviṣīṃ vāvr̥dʰé śávaḥ //
   
pitā́ iva yáḥ táviṣīm vāvr̥dʰé śávaḥ //
   
pitéva yás táviṣīṃ vāvr̥dʰé śávaḥ //


Verse: 6 
Halfverse: a    
stómaṃ ta indra vimadā́ ajījanann ápūrvyam purutámaṃ sudā́nave /
   
stómaṃ ta indra vimadā́ ajījanann
   
stómam te indra vimadā́ḥ ajījanan
   
stómaṃ ta indra vimadā́ ajījanann

Halfverse: b    
ápūrvyam purutámaṃ sudā́nave /
   
ápūrvyam purutámam sudā́nave /
   
ápūrviyam purutámaṃ sudā́nave /

Halfverse: c    
vidmā́ hy àsya bʰójanam inásya yád ā́ paśúṃ gopā́ḥ karāmahe //
   
vidmā́ hy àsya bʰójanam inásya
   
vidmá+ asya bʰójanam inásya
   
vidmā́ asya bʰójanam inásya

Halfverse: d    
yád ā́ paśúṃ gopā́ḥ karāmahe //
   
yát ā́ paśúm gopā́ḥ karāmahe //
   
yád ā́ paśúṃ gopâáḥ karāmahe //


Verse: 7 
Halfverse: a    
mā́kir na enā́ sakʰyā́ yauṣus táva cendra vimadásya ca ŕ̥ṣeḥ /
   
mā́kir na enā́ sakʰyā́ yauṣus
   
mā́kiḥ naḥ enā́ sakʰyā́ yauṣuḥ
   
mā́kir na enā́ sakʰiyā́ yauṣus

Halfverse: b    
táva cendra vimadásya ca ŕ̥ṣeḥ /
   
táva ca indra vimadásya ca ŕ̥ṣeḥ /
   
táva ca indra vimadásya ca rṣeḥ /

Halfverse: c    
vidmā́ te prámatiṃ deva jāmivád asmé te santu sakʰyā́ śivā́ni //
   
vidmā́ te prámatiṃ deva jāmivád
   
vidmá+ te prámatim deva jāmivát
   
vidmā́ te prámatiṃ deva jāmivád

Halfverse: d    
asmé te santu sakʰyā́ śivā́ni //
   
asmé te santu sakʰyā́ śivā́ni //
   
asmé te santu sakʰiyā́ śivā́ni //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.