TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 861
Hymn: 24_(850)
Verse: 1
Halfverse: a
índra
sómam
imám
piba
mádʰumantaṃ
camū́
sutám
/
índra
sómam
imám
piba
índra
sómam
imám
piba
índra
sómam
imám
piba
Halfverse: b
mádʰumantaṃ
camū́
sutám
/
mádʰumantam
camū́
sutám
/
mádʰumantaṃ
camū́
sutám
/
Halfverse: c
asmé
rayíṃ
ní
dʰāraya
ví
vo
máde
sahasríṇam
purūvaso
vívakṣase
//
asmé
rayíṃ
ní
dʰāraya
asmé
rayím
ní
dʰāraya
asmé
rayíṃ
ní
dʰāraya
Halfverse: d
ví
vo
máde
ví
vaḥ
máde
ví
vo
máde
Halfverse: e
sahasríṇam
purūvaso
sahasríṇam
purūvaso
sahasríṇam
purūvaso
Halfverse: f
vívakṣase
//
vívakṣase
//
vívakṣase
//
Verse: 2
Halfverse: a
tvā́ṃ
yajñébʰir
uktʰaír
úpa
havyébʰir
īmahe
/
tvā́ṃ
yajñébʰir
uktʰaír
tvā́m
yajñébʰiḥ
uktʰaíḥ
tuvā́ṃ
yajñébʰir
uktʰaír
Halfverse: b
úpa
havyébʰir
īmahe
/
úpa
havyébʰiḥ
īmahe
/
úpa
havyébʰir
īmahe
/
Halfverse: c
śácīpate
śacīnāṃ
ví
vo
máde
śréṣṭʰaṃ
no
dʰehi
vā́ryaṃ
vívakṣase
//
śácīpate
śacīnāṃ
śácīpate
śacīnām
śácīpate
śacīnãaṃ
Halfverse: d
ví
vo
máde
ví
vaḥ
máde
ví
vo
máde
Halfverse: e
śréṣṭʰaṃ
no
dʰehi
vā́ryaṃ
śréṣṭʰam
naḥ
dʰehi
vā́ryam
śréṣṭʰaṃ
no
dʰehi
vā́riyaṃ
Halfverse: f
vívakṣase
//
vívakṣase
//
vívakṣase
//
Verse: 3
Halfverse: a
yás
pátir
vā́ryāṇām
ási
radʰrásya
coditā́
/
yás
pátir
vā́ryāṇām
yáḥ
pátiḥ
vā́ryāṇām
yás
pátir
vā́riyāṇãam
Halfverse: b
ási
radʰrásya
coditā́
/
ási
radʰrásya
coditā́
/
ási
radʰrásya
coditā́
/
Halfverse: c
índra
stotr̥̄ṇā́m
avitā́
ví
vo
máde
dviṣó
naḥ
pāhy
áṃhaso
vívakṣase
//
índra
stotr̥̄ṇā́m
avitā́
índra
stotr̥̄ṇā́m
avitā́
índra
stotr̥̄ṇā́m
avitā́
Halfverse: d
ví
vo
máde
ví
vaḥ
máde
ví
vo
máde
Halfverse: e
dviṣó
naḥ
pāhy
áṃhaso
dviṣáḥ
naḥ
pāhi
áṃhasaḥ
dviṣó
naḥ
pāhi
áṃhaso
Halfverse: f
vívakṣase
//
vívakṣase
//
vívakṣase
//
Verse: 4
Halfverse: a
yuváṃ
śakrā
māyāvínā
samīcī́
nír
amantʰatam
/
yuváṃ
śakrā
māyāvínā
yuvám
śakrā
māyāvínā
yuváṃ
śakrā
māyāvínā
Halfverse: b
samīcī́
nír
amantʰatam
/
samīcī́
níḥ
amantʰatam
/
samīcī́
nír
amantʰatam
/
Halfverse: c
vimadéna
yád
īḷitā́
nā́satyā
nirámantʰatam
//
vimadéna
yád
īḷitā́
vimadéna
yát
īḷitā́
vimadéna
yád
īḷitā́
Halfverse: d
nā́satyā
nirámantʰatam
//
nā́satyā
nirámantʰatam
//
nā́satyā
nirámantʰatam
//
Verse: 5
Halfverse: a
víśve
devā́
akr̥panta
samīcyór
niṣpátantyoḥ
/
víśve
devā́
akr̥panta
víśve
devā́ḥ
akr̥panta
víśve
devā́
akr̥panta
Halfverse: b
samīcyór
niṣpátantyoḥ
/
samīcyóḥ
niṣpátantyoḥ
/
samīcyór
niṣpátantiyoḥ
/
Halfverse: c
nā́satyāv
abruvan
devā́ḥ
púnar
ā́
vahatād
íti
//
nā́satyāv
abruvan
devā́ḥ
nā́satyau
abruvan
devā́ḥ
nā́satyāv
abruvan
devā́ḥ
Halfverse: d
púnar
ā́
vahatād
íti
//
púnar
ā́
vahatāt
íti
//
púnar
ā́
vahatād
íti
//
Verse: 6
Halfverse: a
mádʰuman
me
parā́yaṇam
mádʰumat
púnar
ā́yanam
/
mádʰuman
me
parā́yaṇam
mádʰumat
me
parā́yaṇam
mádʰuman
me
parā́yaṇam
Halfverse: b
mádʰumat
púnar
ā́yanam
/
mádʰumat
púnar
ā́yanam
/
mádʰumat
púnar
ā́yanam
/
Halfverse: c
tā́
no
devā
devátayā
yuvám
mádʰumatas
kr̥tam
//
tā́
no
devā
devátayā
tā́
naḥ
devā
devátayā
tā́
no
devā
devátayā
Halfverse: d
yuvám
mádʰumatas
kr̥tam
//
yuvám
mádʰumataḥ
kr̥tam
//
yuvám
mádʰumatas
kr̥tam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.