TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 864
Previous part

Hymn: 27_(853) 
Verse: 1 
Halfverse: a    ásat me jaritaḥ sā́bʰivegó yát sunvaté yájamānāya śíkṣam /
   
ásat me jaritaḥ sā́bʰivegó
   
ásat me jaritar abʰivegáḥ
   
ásat me jaritaḥ sā́bʰivegó

Halfverse: b    
yát sunvaté yájamānāya śíkṣam /
   
yát sunvaté yájamānāya śíkṣam /
   
yát sunvaté yájamānāya śíkṣam /

Halfverse: c    
ánāśīrdām ahám asmi prahantā́ satyadʰvŕ̥taṃ vr̥jināyántam ābʰúm //
   
ánāśīrdām ahám asmi prahantā́
   
ánāśīrdām ahám asmi prahantā́
   
ánāśīrdām ahám asmi prahantā́

Halfverse: d    
satyadʰvŕ̥taṃ vr̥jināyántam ābʰúm //
   
satyadʰvŕ̥tam vr̥jināyántam ābʰúm //
   
satyadʰvŕ̥taṃ vr̥jināyántam ābʰúm //


Verse: 2 
Halfverse: a    
yádī́d aháṃ yudʰáye saṃnáyāny ádevayūn tanvā̀ śū́śujānān /
   
yádī́d aháṃ yudʰáye saṃnáyāny
   
yádi ít ahám yudʰáye saṃnáyāni
   
yádī́d aháṃ yudʰáye saṃnáyāni

Halfverse: b    
ádevayūn tanvā̀ śū́śujānān /
   
ádevayūn tanvā̀ śū́śujānān /
   
ádevayūn tanúvā śū́śujānān /

Halfverse: c    
amā́ te túmraṃ vr̥ṣabʰám pacāni tīvráṃ sutám pañcadaśáṃ ṣiñcam //
   
amā́ te túmraṃ vr̥ṣabʰám pacāni
   
amā́ te túmram vr̥ṣabʰám pacāni
   
amā́ te túmraṃ vr̥ṣabʰám pacāni

Halfverse: d    
tīvráṃ sutám pañcadaśáṃ ṣiñcam //
   
tīvrám sutám pañcadaśám siñcam //
   
tīvráṃ sutám pañcadaśáṃ ṣiñcam //


Verse: 3 
Halfverse: a    
nā́háṃ táṃ veda íti brávīty ádevayūn samáraṇe jagʰanvā́n /
   
nā́háṃ táṃ veda íti brávīty
   
ahám tám veda yáḥ íti brávīti
   
nā́háṃ táṃ veda íti brávīti

Halfverse: b    
ádevayūn samáraṇe jagʰanvā́n /
   
ádevayūn samáraṇe jagʰanvā́n /
   
ádevayūn samáraṇe jagʰanvā́n /

Halfverse: c    
yadā́vā́kʰyat samáraṇam ŕ̥gʰāvad ā́d íd dʰa me vr̥ṣabʰā́ prá bruvanti //
   
yadā́vā́kʰyat samáraṇam ŕ̥gʰāvad
   
yadā́ avā́kʰyat samáraṇam ŕ̥gʰāvat
   
yadā́vā́kʰyat samáraṇam ŕ̥gʰāvad

Halfverse: d    
ā́d íd dʰa me vr̥ṣabʰā́ prá bruvanti //
   
ā́t ít ha me vr̥ṣabʰā́ prá bruvanti //
   
ā́d íd dʰa me vr̥ṣabʰā́ prá bruvanti //


Verse: 4 
Halfverse: a    
yád ájñāteṣu vr̥jáneṣv ā́saṃ víśve sató magʰávāno ma āsan /
   
yád ájñāteṣu vr̥jáneṣv ā́saṃ
   
yát ájñāteṣu vr̥jáneṣu ā́sam
   
yád ájñāteṣu vr̥jáneṣu ā́saṃ

Halfverse: b    
víśve sató magʰávāno ma āsan /
   
víśve satáḥ magʰávānaḥ me āsan /
   
víśve sató magʰávāno ma āsan /

Halfverse: c    
jinā́mi vét kṣéma ā́ sántam ābʰúm prá táṃ kṣiṇām párvate pādagŕ̥hya //
   
jinā́mi vét kṣéma ā́ sántam ābʰúm
   
jinā́mi ít kṣéme ā́ sántam ābʰúm
   
jinā́mi vét kṣéma ā́ sántam ābʰúm

Halfverse: d    
prá táṃ kṣiṇām párvate pādagŕ̥hya //
   
prá tám kṣiṇām párvate pādagŕ̥hya //
   
prá táṃ kṣiṇām párvate pādagŕ̥hya //


Verse: 5 
Halfverse: a    
vā́ u mā́ṃ vr̥jáne vārayante párvatāso yád ahám manasyé /
   
vā́ u mā́ṃ vr̥jáne vārayante
   
vaí u mā́m vr̥jáne vārayante
   
vā́ u mā́ṃ vr̥jáne vārayante

Halfverse: b    
párvatāso yád ahám manasyé /
   
párvatāsaḥ yát ahám manasyé /
   
párvatāso yád ahám manasyé /

Halfverse: c    
máma svanā́t kr̥dʰukárṇo bʰayāta evéd ánu dyū́n kiráṇaḥ sám ejāt //
   
máma svanā́t kr̥dʰukárṇo bʰayāta
   
máma svanā́t kr̥dʰukárṇaḥ bʰayāte
   
máma svanā́t kr̥dʰukárṇo bʰayāta

Halfverse: d    
evéd ánu dyū́n kiráṇaḥ sám ejāt //
   
evá ít ánu dyū́n kiráṇaḥ sám ejāt //
   
evéd ánu dyū́n kiráṇaḥ sám ejāt //


Verse: 6 
Halfverse: a    
dárśan nv átra śr̥tapā́m̐ anindrā́n bāhukṣádaḥ śárave pátyamānān /
   
dárśan nv átra śr̥tapā́m̐ anindrā́n
   
dárśan átra śr̥tapā́n anindrā́n
   
dárśan átra śr̥tapā́m̐ anindrā́n

Halfverse: b    
bāhukṣádaḥ śárave pátyamānān /
   
bāhukṣádaḥ śárave pátyamānān /
   
bāhukṣádaḥ śárave pátyamānān /

Halfverse: c    
gʰŕ̥ṣuṃ ninidúḥ sákʰāyam ádʰy ū nv èṣu paváyo vavr̥tyuḥ //
   
gʰŕ̥ṣuṃ ninidúḥ sákʰāyam
   
gʰŕ̥ṣum ninidúḥ sákʰāyam
   
gʰŕ̥ṣuṃ ? ninidúḥ sákʰāyam

Halfverse: d    
ádʰy ū nv èṣu paváyo vavr̥tyuḥ //
   
ádʰi u+ eṣu paváyaḥ vavr̥tyuḥ //
   
ádʰy ū eṣu paváyo vavr̥tyuḥ //


Verse: 7 
Halfverse: a    
ábʰūr v aúkṣīr vy ù ā́yur ānaḍ dárṣan pū́rvo áparo darṣat /
   
ábʰūr v aúkṣīr vy ù ā́yur ānaḍ
   
ábʰūḥ u aúkṣīḥ u ā́yuḥ ānaṭ
   
ábʰūr u aúkṣīr u ā́yur ānaḍ

Halfverse: b    
dárṣan pū́rvo áparo darṣat /
   
dárṣat pū́rvaḥ áparaḥ darṣat /
   
dárṣan pū́rvo áparo darṣat /

Halfverse: c    
dvé paváste pári táṃ bʰūto asyá pāré rájaso vivéṣa //
   
dvé paváste pári táṃ bʰūto
   
dvé paváste pári tám bʰūtaḥ
   
duvé paváste pári táṃ bʰūto

Halfverse: d    
asyá pāré rájaso vivéṣa //
   
yáḥ asyá pāré rájasaḥ vivéṣa //
   
asyá pāré rájaso vivéṣa //


Verse: 8 
Halfverse: a    
gā́vo yávam práyutā aryó akṣan tā́ apaśyaṃ sahágopāś cárantīḥ /
   
gā́vo yávam práyutā aryó akṣan
   
gā́vaḥ yávam práyutāḥ aryáḥ akṣan
   
gā́vo yávam práyutā aryó akṣan

Halfverse: b    
tā́ apaśyaṃ sahágopāś cárantīḥ /
   
tā́ḥ apaśyam sahágopāḥ cárantīḥ /
   
tā́ apaśyaṃ sahágopāś cárantīḥ /

Halfverse: c    
hávā íd aryó abʰítaḥ sám āyan kíyad āsu svápatiś cʰandayāte //
   
hávā íd aryó abʰítaḥ sám āyan
   
hávāḥ ít aryáḥ abʰítaḥ sám āyan
   
hávā íd aryó abʰítaḥ sám āyan

Halfverse: d    
kíyad āsu svápatiś cʰandayāte //
   
kíyat āsu svápatiḥ cʰandayāte //
   
kíyad āsu svápatiś cʰandayāte //


Verse: 9 
Halfverse: a    
sáṃ yád váyaṃ yavasā́do jánānām aháṃ yavā́da urvájre antáḥ /
   
sáṃ yád váyaṃ yavasā́do jánānām
   
sám yát váyam yavasā́daḥ jánānām
   
sáṃ yád váyaṃ yavasā́do jánānām

Halfverse: b    
aháṃ yavā́da urvájre antáḥ /
   
ahám yavā́daḥ urvájre antár /
   
aháṃ yavā́da uruájre antáḥ /

Halfverse: c    
átrā yuktò 'vasātā́ram icʰād átʰo áyuktaṃ yunajad vavanvā́n //
   
átrā yuktò 'vasātā́ram icʰād
   
átra+ yuktáḥ avasātā́ram icʰāt
   
átrā yuktó avasātā́ram icʰād

Halfverse: d    
átʰo áyuktaṃ yunajad vavanvā́n //
   
átʰa u áyuktam yunajat vavanvā́n //
   
átʰo áyuktaṃ yunajad vavanvā́n //


Verse: 10 
Halfverse: a    
átréd u me maṃsase satyám uktáṃ dvipā́c ca yác cátuṣpāt saṃsr̥jā́ni /
   
átréd u me maṃsase satyám uktáṃ
   
átra ít u me maṃsase satyám uktám
   
átréd u me maṃsase satyám uktáṃ

Halfverse: b    
dvipā́c ca yác cátuṣpāt saṃsr̥jā́ni /
   
dvipā́t ca yát cátuṣpāt saṃsr̥jā́ni /
   
dvipā́c ca yác cátuṣpāt saṃsr̥jā́ni /

Halfverse: c    
strībʰír átra vŕ̥ṣaṇam pr̥tanyā́d áyuddʰo asya bʰajāni védaḥ //
   
strībʰír átra vŕ̥ṣaṇam pr̥tanyā́d
   
strībʰíḥ yáḥ átra vŕ̥ṣaṇam pr̥tanyā́t
   
strībʰír átra vŕ̥ṣaṇam pr̥tanyā́d

Halfverse: d    
áyuddʰo asya bʰajāni védaḥ //
   
áyuddʰaḥ asya bʰajāni védaḥ //
   
áyuddʰo asya bʰajāni védaḥ //


Verse: 11 
Halfverse: a    
yásyānakṣā́ duhitā́ jā́tv ā́sa kás tā́ṃ vidvā́m̐ abʰí manyāte andʰā́m /
   
yásyānakṣā́ duhitā́ jā́tv ā́sa
   
yásya anakṣā́ duhitā́ jā́tu ā́sa
   
yásyānakṣā́ duhitā́ jā́tu ā́sa

Halfverse: b    
kás tā́ṃ vidvā́m̐ abʰí manyāte andʰā́m /
   
káḥ tā́m vidvā́n abʰí manyāte andʰā́m /
   
kás tā́ṃ vidvā́m̐ abʰí manyāte andʰā́m /

Halfverse: c    
kataró mením práti tám mucāte īṃ váhāte īṃ vareyā́t //
   
kataró mením práti tám mucāte
   
kataráḥ mením práti tám mucāte
   
kataró mením práti tám mucāte

Halfverse: d    
īṃ váhāte īṃ vareyā́t //
   
yáḥ īm váhāte yáḥ īm vareyā́t //
   
īṃ váhāte īṃ vareyā́t //


Verse: 12 
Halfverse: a    
kíyatī yóṣā maryató vadʰūyóḥ páriprītā pányasā vā́ryeṇa /
   
kíyatī yóṣā maryató vadʰūyóḥ
   
kíyatī yóṣā maryatáḥ vadʰūyóḥ
   
kíyatī yóṣā maryató vadʰūyóḥ

Halfverse: b    
páriprītā pányasā vā́ryeṇa /
   
páriprītā pányasā vā́ryeṇa /
   
páriprītā pányasā vā́riyeṇa /

Halfverse: c    
bʰadrā́ vadʰū́r bʰavati yát supéśāḥ svayáṃ sā́ mitráṃ vanute jáne cit //
   
bʰadrā́ vadʰū́r bʰavati yát supéśāḥ
   
bʰadrā́ vadʰū́ḥ bʰavati yát supéśāḥ
   
bʰadrā́ vadʰū́r bʰavati yát supéśāḥ

Halfverse: d    
svayáṃ sā́ mitráṃ vanute jáne cit //
   
svayám sā́ mitrám vanute jáne cit //
   
svayáṃ sā́ mitráṃ vanute jáne cit //


Verse: 13 
Halfverse: a    
pattó jagāra pratyáñcam atti śīrṣṇā́ śíraḥ práti dadʰau várūtʰam /
   
pattó jagāra pratyáñcam atti
   
pattáḥ jagāra pratyáñcam atti
   
pattó jagāra pratiáñcam atti

Halfverse: b    
śīrṣṇā́ śíraḥ práti dadʰau várūtʰam /
   
śīrṣṇā́ śíraḥ práti dadʰau várūtʰam /
   
śīrṣṇā́ śíraḥ práti dadʰau várūtʰam /

Halfverse: c    
ā́sīna ūrdʰvā́m upási kṣiṇāti nyàṅṅ uttānā́m ánv eti bʰū́mim //
   
ā́sīna ūrdʰvā́m upási kṣiṇāti
   
ā́sīnaḥ ūrdʰvā́m upási kṣiṇāti
   
ā́sīna ūrdʰvā́m upási kṣiṇāti

Halfverse: d    
nyàṅṅ uttānā́m ánv eti bʰū́mim //
   
nyàṅ uttānā́m ánu eti bʰū́mim //
   
níaṅṅ uttānā́m ánu eti bʰū́mim //


Verse: 14 
Halfverse: a    
br̥hánn acʰāyó apalāśó árvā tastʰaú mātā́ víṣito atti gárbʰaḥ /
   
br̥hánn acʰāyó apalāśó árvā
   
br̥hán acʰāyáḥ apalāśáḥ árvā
   
br̥hánn acʰāyó apalāśó árvā

Halfverse: b    
tastʰaú mātā́ víṣito atti gárbʰaḥ /
   
tastʰaú mātā́ víṣitaḥ atti gárbʰaḥ /
   
tastʰaú mātā́ víṣito atti gárbʰaḥ /

Halfverse: c    
anyásyā vatsáṃ rihatī́ mimāya káyā bʰuvā́ dadʰe dʰenúr ū́dʰaḥ //
   
anyásyā vatsáṃ rihatī́ mimāya
   
anyásyāḥ vatsám rihatī́ mimāya
   
anyásyā vatsáṃ rihatī́ mimāya

Halfverse: d    
káyā bʰuvā́ dadʰe dʰenúr ū́dʰaḥ //
   
káyā bʰuvā́ dadʰe dʰenúḥ ū́dʰar //
   
káyā bʰuvā́ dadʰe dʰenúr ū́dʰaḥ //


Verse: 15 
Halfverse: a    
saptá vīrā́so adʰarā́d úd āyann aṣṭóttarā́ttāt sám ajagmiran /
   
saptá vīrā́so adʰarā́d úd āyann
   
saptá vīrā́saḥ adʰarā́t út āyan
   
saptá vīrā́so adʰarā́d úd āyann

Halfverse: b    
aṣṭóttarā́ttāt sám ajagmiran /
   
aṣṭá uttarā́ttāt sám ajagmiran /
   
aṣṭóttarā́ttāt sám ajagmiran /

Halfverse: c    
náva paścā́tāt stʰivimánta āyan dáśa prā́k sā́nu tiranty áśnaḥ //
   
náva paścā́tāt stʰivimánta āyan
   
náva paścā́tāt stʰivimántaḥ āyan
   
náva paścā́tāt stʰivimánta āyan

Halfverse: d    
dáśa prā́k sā́nu tiranty áśnaḥ //
   
dáśa prā́k sā́nu tiranti áśnaḥ //
   
dáśa prā́k sā́nu tiranti áśnaḥ //


Verse: 16 
Halfverse: a    
daśānā́m ékaṃ kapiláṃ samānáṃ táṃ hinvanti krátave pā́ryāya /
   
daśānā́m ékaṃ kapiláṃ samānáṃ
   
daśānā́m ékam kapilám samānám
   
daśānā́m ékaṃ kapiláṃ samānáṃ

Halfverse: b    
táṃ hinvanti krátave pā́ryāya /
   
tám hinvanti krátave pā́ryāya /
   
táṃ hinvanti krátave pā́riyāya /

Halfverse: c    
gárbʰam mātā́ súdʰitaṃ vakṣáṇāsv ávenantaṃ tuṣáyantī bibʰarti //
   
gárbʰam mātā́ súdʰitaṃ vakṣáṇāsv
   
gárbʰam mātā́ súdʰitam vakṣáṇāsu
   
gárbʰam mātā́ súdʰitaṃ vakṣáṇāsu

Halfverse: d    
ávenantaṃ tuṣáyantī bibʰarti //
   
ávenantam tuṣáyantī bibʰarti //
   
ávenantaṃ tuṣáyantī bibʰarti //


Verse: 17 
Halfverse: a    
pī́vānam meṣám apacanta vīrā́ nyùptā akṣā́ ánu dīvá āsan /
   
pī́vānam meṣám apacanta vīrā́
   
pī́vānam meṣám apacanta vīrā́ḥ
   
pī́vānam meṣám apacanta vīrā́

Halfverse: b    
nyùptā akṣā́ ánu dīvá āsan /
   
nyùptāḥ akṣā́ḥ ánu dīvé āsan /
   
níuptā akṣā́ ánu dīvá āsan /

Halfverse: c    
dvā́ dʰánum br̥hatī́m apsv àntáḥ pavítravantā carataḥ punántā //
   
dvā́ dʰánum br̥hatī́m apsv àntáḥ
   
dvā́ dʰánum br̥hatī́m apsú antár
   
duvā́ dʰánum br̥hatī́m apsú antáḥ

Halfverse: d    
pavítravantā carataḥ punántā //
   
pavítravantā carataḥ punántā //
   
pavítravantā carataḥ punántā //


Verse: 18 
Halfverse: a    
krośanā́so víṣvañca āyan pácāti némo nahí pákṣad ardʰáḥ /
   
krośanā́so víṣvañca āyan
   
krośanā́saḥ víṣvañcaḥ āyan
   
krośanā́so víṣuañca āyan

Halfverse: b    
pácāti némo nahí pákṣad ardʰáḥ /
   
pácāti némaḥ nahí pákṣat ardʰáḥ /
   
pácāti némo nahí pákṣad ardʰáḥ /

Halfverse: c    
ayám me deváḥ savitā́ tád āha drvànna íd vanavat sarpírannaḥ //
   
ayám me deváḥ savitā́ tád āha
   
ayám me deváḥ savitā́ tát āha
   
ayám me deváḥ savitā́ tád āha

Halfverse: d    
drvànna íd vanavat sarpírannaḥ //
   
drvànnaḥ ít vanavat sarpírannaḥ //
   
drúanna íd vanavat sarpírannaḥ //


Verse: 19 
Halfverse: a    
ápaśyaṃ grā́maṃ váhamānam ārā́d acakráyā svadʰáyā vártamānam /
   
ápaśyaṃ grā́maṃ váhamānam ārā́d
   
ápaśyam grā́mam váhamānam ārā́t
   
ápaśyaṃ grā́maṃ váhamānam ārā́d

Halfverse: b    
acakráyā svadʰáyā vártamānam /
   
acakráyā svadʰáyā vártamānam /
   
acakráyā svadʰáyā vártamānam /

Halfverse: c    
síṣakty aryáḥ prá yugā́ jánānāṃ sadyáḥ śiśnā́ praminānó návīyān //
   
síṣakty aryáḥ prá yugā́ jánānāṃ
   
síṣakti aryáḥ prá yugā́ jánānām
   
síṣakti aryáḥ prá yugā́ jánānāṃ

Halfverse: d    
sadyáḥ śiśnā́ praminānó návīyān //
   
sadyáḥ śiśnā́ praminānáḥ návīyān //
   
sadyáḥ śiśnā́ praminānó návīyān //


Verse: 20 
Halfverse: a    
etaú me gā́vau pramarásya yuktaú ṣú prá sedʰīr múhur ín mamandʰi /
   
etaú me gā́vau pramarásya yuktaú
   
etaú me gā́vau pramarásya yuktaú
   
etaú me gā́vau pramarásya yuktaú

Halfverse: b    
ṣú prá sedʰīr múhur ín mamandʰi /
   
mā́ u prá sedʰīḥ múhur ít mamandʰi /
   
ṣú prá sedʰīr múhur ín mamandʰi /

Halfverse: c    
ā́paś cid asya naśanty ártʰaṃ sū́raś ca marká úparo babʰūvā́n //
   
ā́paś cid asya naśanty ártʰaṃ
   
ā́paḥ cit asya naśanti ártʰam
   
ā́paś cid asya naśanti ártʰaṃ

Halfverse: d    
sū́raś ca marká úparo babʰūvā́n //
   
sū́raḥ ca markáḥ úparaḥ babʰūvā́n //
   
sū́raś ca marká úparo babʰūvā́n //


Verse: 21 
Halfverse: a    
ayáṃ vájraḥ purudʰā́ vívr̥tto 'váḥ sū́ryasya br̥hatáḥ púrīṣāt /
   
ayáṃ vájraḥ purudʰā́ vívr̥tto
   
ayám yáḥ vájraḥ purudʰā́ vívr̥ttaḥ
   
ayáṃ vájraḥ purudʰā́ vívr̥tto

Halfverse: b    
'váḥ sū́ryasya br̥hatáḥ púrīṣāt /
   
aváḥ sū́ryasya br̥hatáḥ púrīṣāt /
   
aváḥ sū́ryasya br̥hatáḥ púrīṣāt /

Halfverse: c    
śráva íd enā́ paró anyád asti tád avyatʰī́ jarimā́ṇas taranti //
   
śráva íd enā́ paró anyád asti
   
śrávaḥ ít enā́ paráḥ anyát asti
   
śráva íd enā́ paró anyád asti

Halfverse: d    
tád avyatʰī́ jarimā́ṇas taranti //
   
tát avyatʰī́ jarimā́ṇaḥ taranti //
   
tád avyatʰī́ jarimā́ṇas taranti //


Verse: 22 
Halfverse: a    
vr̥kṣé-vr̥kṣe níyatā mīmayad gaús táto váyaḥ prá patān pūruṣā́daḥ /
   
vr̥kṣé-vr̥kṣe níyatā mīmayad gaús
   
vr̥kṣé-vr̥kṣe níyatā mīmayat gaúḥ
   
vr̥kṣé-vr̥kṣe níyatā mīmayad gaús

Halfverse: b    
táto váyaḥ prá patān pūruṣā́daḥ /
   
tátaḥ váyaḥ prá patān pūruṣā́daḥ /
   
táto váyaḥ prá patān pūruṣā́daḥ /

Halfverse: c    
átʰedáṃ víśvam bʰúvanam bʰayāta índrāya sunvád ŕ̥ṣaye ca śíkṣat //
   
átʰedáṃ víśvam bʰúvanam bʰayāta
   
átʰa idám víśvam bʰúvanam bʰayāte
   
átʰedáṃ víśvam bʰúvanam bʰayāta

Halfverse: d    
índrāya sunvád ŕ̥ṣaye ca śíkṣat //
   
índrāya sunvát ŕ̥ṣaye ca śíkṣat //
   
índrāya sunvád ŕ̥ṣaye ca śíkṣat //


Verse: 23 
Halfverse: a    
devā́nām mā́ne pratʰamā́ atiṣṭʰan kr̥ntátrād eṣām úparā úd āyan /
   
devā́nām mā́ne pratʰamā́ atiṣṭʰan
   
devā́nām mā́ne pratʰamā́ḥ atiṣṭʰan
   
devā́nām mā́ne pratʰamā́ atiṣṭʰan

Halfverse: b    
kr̥ntátrād eṣām úparā úd āyan /
   
kr̥ntátrāt eṣām úparāḥ út āyan /
   
kr̥ntátrād eṣām úparā úd āyan /

Halfverse: c    
tráyas tapanti pr̥tʰivī́m anūpā́ dvā́ bŕ̥būkaṃ vahataḥ púrīṣam //
   
tráyas tapanti pr̥tʰivī́m anūpā́
   
tráyaḥ tapanti pr̥tʰivī́m anūpā́ḥ
   
tráyas tapanti pr̥tʰivī́m anūpā́

Halfverse: d    
dvā́ bŕ̥būkaṃ vahataḥ púrīṣam //
   
dvā́ bŕ̥būkam vahataḥ púrīṣam //
   
duvā́ bŕ̥būkaṃ vahataḥ púrīṣam //


Verse: 24 
Halfverse: a    
sā́ te jīvā́tur utá tásya viddʰi mā́ smaitādŕ̥g ápa gūhaḥ samaryé /
   
sā́ te jīvā́tur utá tásya viddʰi
   
sā́ te jīvā́tuḥ utá tásya viddʰi
   
sā́ te jīvā́tur utá tásya viddʰi

Halfverse: b    
mā́ smaitādŕ̥g ápa gūhaḥ samaryé /
   
mā́ sma etādŕ̥k ápa gūhaḥ samaryé /
   
mā́ smaitādŕ̥g ápa gūhaḥ samaryé /

Halfverse: c    
āvíḥ svàḥ kr̥ṇuté gū́hate busáṃ pādúr asya nirṇíjo mucyate //
   
āvíḥ svàḥ kr̥ṇuté gū́hate busáṃ
   
āvíḥ svàr kr̥ṇuté gū́hate busám
   
āvíḥ súvaḥ kr̥ṇuté gū́hate busáṃ

Halfverse: d    
pādúr asya nirṇíjo mucyate //
   
pādúḥ asya nirṇíjaḥ mucyate //
   
pādúr asya nirṇíjo mucyate //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.