TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 864
Hymn: 27_(853)
Verse: 1
Halfverse: a
ásat
sú
me
jaritaḥ
sā́bʰivegó
yát
sunvaté
yájamānāya
śíkṣam
/
ásat
sú
me
jaritaḥ
sā́bʰivegó
ásat
sú
me
jaritar
sá
abʰivegáḥ
ásat
sú
me
jaritaḥ
sā́bʰivegó
Halfverse: b
yát
sunvaté
yájamānāya
śíkṣam
/
yát
sunvaté
yájamānāya
śíkṣam
/
yát
sunvaté
yájamānāya
śíkṣam
/
Halfverse: c
ánāśīrdām
ahám
asmi
prahantā́
satyadʰvŕ̥taṃ
vr̥jināyántam
ābʰúm
//
ánāśīrdām
ahám
asmi
prahantā́
ánāśīrdām
ahám
asmi
prahantā́
ánāśīrdām
ahám
asmi
prahantā́
Halfverse: d
satyadʰvŕ̥taṃ
vr̥jināyántam
ābʰúm
//
satyadʰvŕ̥tam
vr̥jināyántam
ābʰúm
//
satyadʰvŕ̥taṃ
vr̥jināyántam
ābʰúm
//
Verse: 2
Halfverse: a
yádī́d
aháṃ
yudʰáye
saṃnáyāny
ádevayūn
tanvā̀
śū́śujānān
/
yádī́d
aháṃ
yudʰáye
saṃnáyāny
yádi
ít
ahám
yudʰáye
saṃnáyāni
yádī́d
aháṃ
yudʰáye
saṃnáyāni
Halfverse: b
ádevayūn
tanvā̀
śū́śujānān
/
ádevayūn
tanvā̀
śū́śujānān
/
ádevayūn
tanúvā
śū́śujānān
/
Halfverse: c
amā́
te
túmraṃ
vr̥ṣabʰám
pacāni
tīvráṃ
sutám
pañcadaśáṃ
ní
ṣiñcam
//
amā́
te
túmraṃ
vr̥ṣabʰám
pacāni
amā́
te
túmram
vr̥ṣabʰám
pacāni
amā́
te
túmraṃ
vr̥ṣabʰám
pacāni
Halfverse: d
tīvráṃ
sutám
pañcadaśáṃ
ní
ṣiñcam
//
tīvrám
sutám
pañcadaśám
ní
siñcam
//
tīvráṃ
sutám
pañcadaśáṃ
ní
ṣiñcam
//
Verse: 3
Halfverse: a
nā́háṃ
táṃ
veda
yá
íti
brávīty
ádevayūn
samáraṇe
jagʰanvā́n
/
nā́háṃ
táṃ
veda
yá
íti
brávīty
ná
ahám
tám
veda
yáḥ
íti
brávīti
nā́háṃ
táṃ
veda
yá
íti
brávīti
Halfverse: b
ádevayūn
samáraṇe
jagʰanvā́n
/
ádevayūn
samáraṇe
jagʰanvā́n
/
ádevayūn
samáraṇe
jagʰanvā́n
/
Halfverse: c
yadā́vā́kʰyat
samáraṇam
ŕ̥gʰāvad
ā́d
íd
dʰa
me
vr̥ṣabʰā́
prá
bruvanti
//
yadā́vā́kʰyat
samáraṇam
ŕ̥gʰāvad
yadā́
avā́kʰyat
samáraṇam
ŕ̥gʰāvat
yadā́vā́kʰyat
samáraṇam
ŕ̥gʰāvad
Halfverse: d
ā́d
íd
dʰa
me
vr̥ṣabʰā́
prá
bruvanti
//
ā́t
ít
ha
me
vr̥ṣabʰā́
prá
bruvanti
//
ā́d
íd
dʰa
me
vr̥ṣabʰā́
prá
bruvanti
//
Verse: 4
Halfverse: a
yád
ájñāteṣu
vr̥jáneṣv
ā́saṃ
víśve
sató
magʰávāno
ma
āsan
/
yád
ájñāteṣu
vr̥jáneṣv
ā́saṃ
yát
ájñāteṣu
vr̥jáneṣu
ā́sam
yád
ájñāteṣu
vr̥jáneṣu
ā́saṃ
Halfverse: b
víśve
sató
magʰávāno
ma
āsan
/
víśve
satáḥ
magʰávānaḥ
me
āsan
/
víśve
sató
magʰávāno
ma
āsan
/
Halfverse: c
jinā́mi
vét
kṣéma
ā́
sántam
ābʰúm
prá
táṃ
kṣiṇām
párvate
pādagŕ̥hya
//
jinā́mi
vét
kṣéma
ā́
sántam
ābʰúm
jinā́mi
vā
ít
kṣéme
ā́
sántam
ābʰúm
jinā́mi
vét
kṣéma
ā́
sántam
ābʰúm
Halfverse: d
prá
táṃ
kṣiṇām
párvate
pādagŕ̥hya
//
prá
tám
kṣiṇām
párvate
pādagŕ̥hya
//
prá
táṃ
kṣiṇām
párvate
pādagŕ̥hya
//
Verse: 5
Halfverse: a
ná
vā́
u
mā́ṃ
vr̥jáne
vārayante
ná
párvatāso
yád
ahám
manasyé
/
ná
vā́
u
mā́ṃ
vr̥jáne
vārayante
ná
vaí
u
mā́m
vr̥jáne
vārayante
ná
vā́
u
mā́ṃ
vr̥jáne
vārayante
Halfverse: b
ná
párvatāso
yád
ahám
manasyé
/
ná
párvatāsaḥ
yát
ahám
manasyé
/
ná
párvatāso
yád
ahám
manasyé
/
Halfverse: c
máma
svanā́t
kr̥dʰukárṇo
bʰayāta
evéd
ánu
dyū́n
kiráṇaḥ
sám
ejāt
//
máma
svanā́t
kr̥dʰukárṇo
bʰayāta
máma
svanā́t
kr̥dʰukárṇaḥ
bʰayāte
máma
svanā́t
kr̥dʰukárṇo
bʰayāta
Halfverse: d
evéd
ánu
dyū́n
kiráṇaḥ
sám
ejāt
//
evá
ít
ánu
dyū́n
kiráṇaḥ
sám
ejāt
//
evéd
ánu
dyū́n
kiráṇaḥ
sám
ejāt
//
Verse: 6
Halfverse: a
dárśan
nv
átra
śr̥tapā́m̐
anindrā́n
bāhukṣádaḥ
śárave
pátyamānān
/
dárśan
nv
átra
śr̥tapā́m̐
anindrā́n
dárśan
nú
átra
śr̥tapā́n
anindrā́n
dárśan
nú
átra
śr̥tapā́m̐
anindrā́n
Halfverse: b
bāhukṣádaḥ
śárave
pátyamānān
/
bāhukṣádaḥ
śárave
pátyamānān
/
bāhukṣádaḥ
śárave
pátyamānān
/
Halfverse: c
gʰŕ̥ṣuṃ
vā
yé
ninidúḥ
sákʰāyam
ádʰy
ū
nv
èṣu
paváyo
vavr̥tyuḥ
//
gʰŕ̥ṣuṃ
vā
yé
ninidúḥ
sákʰāyam
gʰŕ̥ṣum
vā
yé
ninidúḥ
sákʰāyam
gʰŕ̥ṣuṃ
vā
?
yé
ninidúḥ
sákʰāyam
Halfverse: d
ádʰy
ū
nv
èṣu
paváyo
vavr̥tyuḥ
//
ádʰi
u+
nú
eṣu
paváyaḥ
vavr̥tyuḥ
//
ádʰy
ū
nú
eṣu
paváyo
vavr̥tyuḥ
//
Verse: 7
Halfverse: a
ábʰūr
v
aúkṣīr
vy
ù
ā́yur
ānaḍ
dárṣan
nú
pū́rvo
áparo
nú
darṣat
/
ábʰūr
v
aúkṣīr
vy
ù
ā́yur
ānaḍ
ábʰūḥ
u
aúkṣīḥ
ví
u
ā́yuḥ
ānaṭ
ábʰūr
u
aúkṣīr
ví
u
ā́yur
ānaḍ
Halfverse: b
dárṣan
nú
pū́rvo
áparo
nú
darṣat
/
dárṣat
nú
pū́rvaḥ
áparaḥ
nú
darṣat
/
dárṣan
nú
pū́rvo
áparo
nú
darṣat
/
Halfverse: c
dvé
paváste
pári
táṃ
ná
bʰūto
yó
asyá
pāré
rájaso
vivéṣa
//
dvé
paváste
pári
táṃ
ná
bʰūto
dvé
paváste
pári
tám
ná
bʰūtaḥ
duvé
paváste
pári
táṃ
ná
bʰūto
Halfverse: d
yó
asyá
pāré
rájaso
vivéṣa
//
yáḥ
asyá
pāré
rájasaḥ
vivéṣa
//
yó
asyá
pāré
rájaso
vivéṣa
//
Verse: 8
Halfverse: a
gā́vo
yávam
práyutā
aryó
akṣan
tā́
apaśyaṃ
sahágopāś
cárantīḥ
/
gā́vo
yávam
práyutā
aryó
akṣan
gā́vaḥ
yávam
práyutāḥ
aryáḥ
akṣan
gā́vo
yávam
práyutā
aryó
akṣan
Halfverse: b
tā́
apaśyaṃ
sahágopāś
cárantīḥ
/
tā́ḥ
apaśyam
sahágopāḥ
cárantīḥ
/
tā́
apaśyaṃ
sahágopāś
cárantīḥ
/
Halfverse: c
hávā
íd
aryó
abʰítaḥ
sám
āyan
kíyad
āsu
svápatiś
cʰandayāte
//
hávā
íd
aryó
abʰítaḥ
sám
āyan
hávāḥ
ít
aryáḥ
abʰítaḥ
sám
āyan
hávā
íd
aryó
abʰítaḥ
sám
āyan
Halfverse: d
kíyad
āsu
svápatiś
cʰandayāte
//
kíyat
āsu
svápatiḥ
cʰandayāte
//
kíyad
āsu
svápatiś
cʰandayāte
//
Verse: 9
Halfverse: a
sáṃ
yád
váyaṃ
yavasā́do
jánānām
aháṃ
yavā́da
urvájre
antáḥ
/
sáṃ
yád
váyaṃ
yavasā́do
jánānām
sám
yát
váyam
yavasā́daḥ
jánānām
sáṃ
yád
váyaṃ
yavasā́do
jánānām
Halfverse: b
aháṃ
yavā́da
urvájre
antáḥ
/
ahám
yavā́daḥ
urvájre
antár
/
aháṃ
yavā́da
uruájre
antáḥ
/
Halfverse: c
átrā
yuktò
'vasātā́ram
icʰād
átʰo
áyuktaṃ
yunajad
vavanvā́n
//
átrā
yuktò
'vasātā́ram
icʰād
átra+
yuktáḥ
avasātā́ram
icʰāt
átrā
yuktó
avasātā́ram
icʰād
Halfverse: d
átʰo
áyuktaṃ
yunajad
vavanvā́n
//
átʰa
u
áyuktam
yunajat
vavanvā́n
//
átʰo
áyuktaṃ
yunajad
vavanvā́n
//
Verse: 10
Halfverse: a
átréd
u
me
maṃsase
satyám
uktáṃ
dvipā́c
ca
yác
cátuṣpāt
saṃsr̥jā́ni
/
átréd
u
me
maṃsase
satyám
uktáṃ
átra
ít
u
me
maṃsase
satyám
uktám
átréd
u
me
maṃsase
satyám
uktáṃ
Halfverse: b
dvipā́c
ca
yác
cátuṣpāt
saṃsr̥jā́ni
/
dvipā́t
ca
yát
cátuṣpāt
saṃsr̥jā́ni
/
dvipā́c
ca
yác
cátuṣpāt
saṃsr̥jā́ni
/
Halfverse: c
strībʰír
yó
átra
vŕ̥ṣaṇam
pr̥tanyā́d
áyuddʰo
asya
ví
bʰajāni
védaḥ
//
strībʰír
yó
átra
vŕ̥ṣaṇam
pr̥tanyā́d
strībʰíḥ
yáḥ
átra
vŕ̥ṣaṇam
pr̥tanyā́t
strībʰír
yó
átra
vŕ̥ṣaṇam
pr̥tanyā́d
Halfverse: d
áyuddʰo
asya
ví
bʰajāni
védaḥ
//
áyuddʰaḥ
asya
ví
bʰajāni
védaḥ
//
áyuddʰo
asya
ví
bʰajāni
védaḥ
//
Verse: 11
Halfverse: a
yásyānakṣā́
duhitā́
jā́tv
ā́sa
kás
tā́ṃ
vidvā́m̐
abʰí
manyāte
andʰā́m
/
yásyānakṣā́
duhitā́
jā́tv
ā́sa
yásya
anakṣā́
duhitā́
jā́tu
ā́sa
yásyānakṣā́
duhitā́
jā́tu
ā́sa
Halfverse: b
kás
tā́ṃ
vidvā́m̐
abʰí
manyāte
andʰā́m
/
káḥ
tā́m
vidvā́n
abʰí
manyāte
andʰā́m
/
kás
tā́ṃ
vidvā́m̐
abʰí
manyāte
andʰā́m
/
Halfverse: c
kataró
mením
práti
tám
mucāte
yá
īṃ
váhāte
yá
īṃ
vā
vareyā́t
//
kataró
mením
práti
tám
mucāte
kataráḥ
mením
práti
tám
mucāte
kataró
mením
práti
tám
mucāte
Halfverse: d
yá
īṃ
váhāte
yá
īṃ
vā
vareyā́t
//
yáḥ
īm
váhāte
yáḥ
īm
vā
vareyā́t
//
yá
īṃ
váhāte
yá
īṃ
vā
vareyā́t
//
Verse: 12
Halfverse: a
kíyatī
yóṣā
maryató
vadʰūyóḥ
páriprītā
pányasā
vā́ryeṇa
/
kíyatī
yóṣā
maryató
vadʰūyóḥ
kíyatī
yóṣā
maryatáḥ
vadʰūyóḥ
kíyatī
yóṣā
maryató
vadʰūyóḥ
Halfverse: b
páriprītā
pányasā
vā́ryeṇa
/
páriprītā
pányasā
vā́ryeṇa
/
páriprītā
pányasā
vā́riyeṇa
/
Halfverse: c
bʰadrā́
vadʰū́r
bʰavati
yát
supéśāḥ
svayáṃ
sā́
mitráṃ
vanute
jáne
cit
//
bʰadrā́
vadʰū́r
bʰavati
yát
supéśāḥ
bʰadrā́
vadʰū́ḥ
bʰavati
yát
supéśāḥ
bʰadrā́
vadʰū́r
bʰavati
yát
supéśāḥ
Halfverse: d
svayáṃ
sā́
mitráṃ
vanute
jáne
cit
//
svayám
sā́
mitrám
vanute
jáne
cit
//
svayáṃ
sā́
mitráṃ
vanute
jáne
cit
//
Verse: 13
Halfverse: a
pattó
jagāra
pratyáñcam
atti
śīrṣṇā́
śíraḥ
práti
dadʰau
várūtʰam
/
pattó
jagāra
pratyáñcam
atti
pattáḥ
jagāra
pratyáñcam
atti
pattó
jagāra
pratiáñcam
atti
Halfverse: b
śīrṣṇā́
śíraḥ
práti
dadʰau
várūtʰam
/
śīrṣṇā́
śíraḥ
práti
dadʰau
várūtʰam
/
śīrṣṇā́
śíraḥ
práti
dadʰau
várūtʰam
/
Halfverse: c
ā́sīna
ūrdʰvā́m
upási
kṣiṇāti
nyàṅṅ
uttānā́m
ánv
eti
bʰū́mim
//
ā́sīna
ūrdʰvā́m
upási
kṣiṇāti
ā́sīnaḥ
ūrdʰvā́m
upási
kṣiṇāti
ā́sīna
ūrdʰvā́m
upási
kṣiṇāti
Halfverse: d
nyàṅṅ
uttānā́m
ánv
eti
bʰū́mim
//
nyàṅ
uttānā́m
ánu
eti
bʰū́mim
//
níaṅṅ
uttānā́m
ánu
eti
bʰū́mim
//
Verse: 14
Halfverse: a
br̥hánn
acʰāyó
apalāśó
árvā
tastʰaú
mātā́
víṣito
atti
gárbʰaḥ
/
br̥hánn
acʰāyó
apalāśó
árvā
br̥hán
acʰāyáḥ
apalāśáḥ
árvā
br̥hánn
acʰāyó
apalāśó
árvā
Halfverse: b
tastʰaú
mātā́
víṣito
atti
gárbʰaḥ
/
tastʰaú
mātā́
víṣitaḥ
atti
gárbʰaḥ
/
tastʰaú
mātā́
víṣito
atti
gárbʰaḥ
/
Halfverse: c
anyásyā
vatsáṃ
rihatī́
mimāya
káyā
bʰuvā́
ní
dadʰe
dʰenúr
ū́dʰaḥ
//
anyásyā
vatsáṃ
rihatī́
mimāya
anyásyāḥ
vatsám
rihatī́
mimāya
anyásyā
vatsáṃ
rihatī́
mimāya
Halfverse: d
káyā
bʰuvā́
ní
dadʰe
dʰenúr
ū́dʰaḥ
//
káyā
bʰuvā́
ní
dadʰe
dʰenúḥ
ū́dʰar
//
káyā
bʰuvā́
ní
dadʰe
dʰenúr
ū́dʰaḥ
//
Verse: 15
Halfverse: a
saptá
vīrā́so
adʰarā́d
úd
āyann
aṣṭóttarā́ttāt
sám
ajagmiran
té
/
saptá
vīrā́so
adʰarā́d
úd
āyann
saptá
vīrā́saḥ
adʰarā́t
út
āyan
saptá
vīrā́so
adʰarā́d
úd
āyann
Halfverse: b
aṣṭóttarā́ttāt
sám
ajagmiran
té
/
aṣṭá
uttarā́ttāt
sám
ajagmiran
té
/
aṣṭóttarā́ttāt
sám
ajagmiran
té
/
Halfverse: c
náva
paścā́tāt
stʰivimánta
āyan
dáśa
prā́k
sā́nu
ví
tiranty
áśnaḥ
//
náva
paścā́tāt
stʰivimánta
āyan
náva
paścā́tāt
stʰivimántaḥ
āyan
náva
paścā́tāt
stʰivimánta
āyan
Halfverse: d
dáśa
prā́k
sā́nu
ví
tiranty
áśnaḥ
//
dáśa
prā́k
sā́nu
ví
tiranti
áśnaḥ
//
dáśa
prā́k
sā́nu
ví
tiranti
áśnaḥ
//
Verse: 16
Halfverse: a
daśānā́m
ékaṃ
kapiláṃ
samānáṃ
táṃ
hinvanti
krátave
pā́ryāya
/
daśānā́m
ékaṃ
kapiláṃ
samānáṃ
daśānā́m
ékam
kapilám
samānám
daśānā́m
ékaṃ
kapiláṃ
samānáṃ
Halfverse: b
táṃ
hinvanti
krátave
pā́ryāya
/
tám
hinvanti
krátave
pā́ryāya
/
táṃ
hinvanti
krátave
pā́riyāya
/
Halfverse: c
gárbʰam
mātā́
súdʰitaṃ
vakṣáṇāsv
ávenantaṃ
tuṣáyantī
bibʰarti
//
gárbʰam
mātā́
súdʰitaṃ
vakṣáṇāsv
gárbʰam
mātā́
súdʰitam
vakṣáṇāsu
gárbʰam
mātā́
súdʰitaṃ
vakṣáṇāsu
Halfverse: d
ávenantaṃ
tuṣáyantī
bibʰarti
//
ávenantam
tuṣáyantī
bibʰarti
//
ávenantaṃ
tuṣáyantī
bibʰarti
//
Verse: 17
Halfverse: a
pī́vānam
meṣám
apacanta
vīrā́
nyùptā
akṣā́
ánu
dīvá
āsan
/
pī́vānam
meṣám
apacanta
vīrā́
pī́vānam
meṣám
apacanta
vīrā́ḥ
pī́vānam
meṣám
apacanta
vīrā́
Halfverse: b
nyùptā
akṣā́
ánu
dīvá
āsan
/
nyùptāḥ
akṣā́ḥ
ánu
dīvé
āsan
/
níuptā
akṣā́
ánu
dīvá
āsan
/
Halfverse: c
dvā́
dʰánum
br̥hatī́m
apsv
àntáḥ
pavítravantā
carataḥ
punántā
//
dvā́
dʰánum
br̥hatī́m
apsv
àntáḥ
dvā́
dʰánum
br̥hatī́m
apsú
antár
duvā́
dʰánum
br̥hatī́m
apsú
antáḥ
Halfverse: d
pavítravantā
carataḥ
punántā
//
pavítravantā
carataḥ
punántā
//
pavítravantā
carataḥ
punántā
//
Verse: 18
Halfverse: a
ví
krośanā́so
víṣvañca
āyan
pácāti
némo
nahí
pákṣad
ardʰáḥ
/
ví
krośanā́so
víṣvañca
āyan
ví
krośanā́saḥ
víṣvañcaḥ
āyan
ví
krośanā́so
víṣuañca
āyan
Halfverse: b
pácāti
némo
nahí
pákṣad
ardʰáḥ
/
pácāti
némaḥ
nahí
pákṣat
ardʰáḥ
/
pácāti
némo
nahí
pákṣad
ardʰáḥ
/
Halfverse: c
ayám
me
deváḥ
savitā́
tád
āha
drvànna
íd
vanavat
sarpírannaḥ
//
ayám
me
deváḥ
savitā́
tád
āha
ayám
me
deváḥ
savitā́
tát
āha
ayám
me
deváḥ
savitā́
tád
āha
Halfverse: d
drvànna
íd
vanavat
sarpírannaḥ
//
drvànnaḥ
ít
vanavat
sarpírannaḥ
//
drúanna
íd
vanavat
sarpírannaḥ
//
Verse: 19
Halfverse: a
ápaśyaṃ
grā́maṃ
váhamānam
ārā́d
acakráyā
svadʰáyā
vártamānam
/
ápaśyaṃ
grā́maṃ
váhamānam
ārā́d
ápaśyam
grā́mam
váhamānam
ārā́t
ápaśyaṃ
grā́maṃ
váhamānam
ārā́d
Halfverse: b
acakráyā
svadʰáyā
vártamānam
/
acakráyā
svadʰáyā
vártamānam
/
acakráyā
svadʰáyā
vártamānam
/
Halfverse: c
síṣakty
aryáḥ
prá
yugā́
jánānāṃ
sadyáḥ
śiśnā́
praminānó
návīyān
//
síṣakty
aryáḥ
prá
yugā́
jánānāṃ
síṣakti
aryáḥ
prá
yugā́
jánānām
síṣakti
aryáḥ
prá
yugā́
jánānāṃ
Halfverse: d
sadyáḥ
śiśnā́
praminānó
návīyān
//
sadyáḥ
śiśnā́
praminānáḥ
návīyān
//
sadyáḥ
śiśnā́
praminānó
návīyān
//
Verse: 20
Halfverse: a
etaú
me
gā́vau
pramarásya
yuktaú
mó
ṣú
prá
sedʰīr
múhur
ín
mamandʰi
/
etaú
me
gā́vau
pramarásya
yuktaú
etaú
me
gā́vau
pramarásya
yuktaú
etaú
me
gā́vau
pramarásya
yuktaú
Halfverse: b
mó
ṣú
prá
sedʰīr
múhur
ín
mamandʰi
/
mā́
u
sú
prá
sedʰīḥ
múhur
ít
mamandʰi
/
mó
ṣú
prá
sedʰīr
múhur
ín
mamandʰi
/
Halfverse: c
ā́paś
cid
asya
ví
naśanty
ártʰaṃ
sū́raś
ca
marká
úparo
babʰūvā́n
//
ā́paś
cid
asya
ví
naśanty
ártʰaṃ
ā́paḥ
cit
asya
ví
naśanti
ártʰam
ā́paś
cid
asya
ví
naśanti
ártʰaṃ
Halfverse: d
sū́raś
ca
marká
úparo
babʰūvā́n
//
sū́raḥ
ca
markáḥ
úparaḥ
babʰūvā́n
//
sū́raś
ca
marká
úparo
babʰūvā́n
//
Verse: 21
Halfverse: a
ayáṃ
yó
vájraḥ
purudʰā́
vívr̥tto
'váḥ
sū́ryasya
br̥hatáḥ
púrīṣāt
/
ayáṃ
yó
vájraḥ
purudʰā́
vívr̥tto
ayám
yáḥ
vájraḥ
purudʰā́
vívr̥ttaḥ
ayáṃ
yó
vájraḥ
purudʰā́
vívr̥tto
Halfverse: b
'váḥ
sū́ryasya
br̥hatáḥ
púrīṣāt
/
aváḥ
sū́ryasya
br̥hatáḥ
púrīṣāt
/
aváḥ
sū́ryasya
br̥hatáḥ
púrīṣāt
/
Halfverse: c
śráva
íd
enā́
paró
anyád
asti
tád
avyatʰī́
jarimā́ṇas
taranti
//
śráva
íd
enā́
paró
anyád
asti
śrávaḥ
ít
enā́
paráḥ
anyát
asti
śráva
íd
enā́
paró
anyád
asti
Halfverse: d
tád
avyatʰī́
jarimā́ṇas
taranti
//
tát
avyatʰī́
jarimā́ṇaḥ
taranti
//
tád
avyatʰī́
jarimā́ṇas
taranti
//
Verse: 22
Halfverse: a
vr̥kṣé-vr̥kṣe
níyatā
mīmayad
gaús
táto
váyaḥ
prá
patān
pūruṣā́daḥ
/
vr̥kṣé-vr̥kṣe
níyatā
mīmayad
gaús
vr̥kṣé-vr̥kṣe
níyatā
mīmayat
gaúḥ
vr̥kṣé-vr̥kṣe
níyatā
mīmayad
gaús
Halfverse: b
táto
váyaḥ
prá
patān
pūruṣā́daḥ
/
tátaḥ
váyaḥ
prá
patān
pūruṣā́daḥ
/
táto
váyaḥ
prá
patān
pūruṣā́daḥ
/
Halfverse: c
átʰedáṃ
víśvam
bʰúvanam
bʰayāta
índrāya
sunvád
ŕ̥ṣaye
ca
śíkṣat
//
átʰedáṃ
víśvam
bʰúvanam
bʰayāta
átʰa
idám
víśvam
bʰúvanam
bʰayāte
átʰedáṃ
víśvam
bʰúvanam
bʰayāta
Halfverse: d
índrāya
sunvád
ŕ̥ṣaye
ca
śíkṣat
//
índrāya
sunvát
ŕ̥ṣaye
ca
śíkṣat
//
índrāya
sunvád
ŕ̥ṣaye
ca
śíkṣat
//
Verse: 23
Halfverse: a
devā́nām
mā́ne
pratʰamā́
atiṣṭʰan
kr̥ntátrād
eṣām
úparā
úd
āyan
/
devā́nām
mā́ne
pratʰamā́
atiṣṭʰan
devā́nām
mā́ne
pratʰamā́ḥ
atiṣṭʰan
devā́nām
mā́ne
pratʰamā́
atiṣṭʰan
Halfverse: b
kr̥ntátrād
eṣām
úparā
úd
āyan
/
kr̥ntátrāt
eṣām
úparāḥ
út
āyan
/
kr̥ntátrād
eṣām
úparā
úd
āyan
/
Halfverse: c
tráyas
tapanti
pr̥tʰivī́m
anūpā́
dvā́
bŕ̥būkaṃ
vahataḥ
púrīṣam
//
tráyas
tapanti
pr̥tʰivī́m
anūpā́
tráyaḥ
tapanti
pr̥tʰivī́m
anūpā́ḥ
tráyas
tapanti
pr̥tʰivī́m
anūpā́
Halfverse: d
dvā́
bŕ̥būkaṃ
vahataḥ
púrīṣam
//
dvā́
bŕ̥būkam
vahataḥ
púrīṣam
//
duvā́
bŕ̥būkaṃ
vahataḥ
púrīṣam
//
Verse: 24
Halfverse: a
sā́
te
jīvā́tur
utá
tásya
viddʰi
mā́
smaitādŕ̥g
ápa
gūhaḥ
samaryé
/
sā́
te
jīvā́tur
utá
tásya
viddʰi
sā́
te
jīvā́tuḥ
utá
tásya
viddʰi
sā́
te
jīvā́tur
utá
tásya
viddʰi
Halfverse: b
mā́
smaitādŕ̥g
ápa
gūhaḥ
samaryé
/
mā́
sma
etādŕ̥k
ápa
gūhaḥ
samaryé
/
mā́
smaitādŕ̥g
ápa
gūhaḥ
samaryé
/
Halfverse: c
āvíḥ
svàḥ
kr̥ṇuté
gū́hate
busáṃ
sá
pādúr
asya
nirṇíjo
ná
mucyate
//
āvíḥ
svàḥ
kr̥ṇuté
gū́hate
busáṃ
āvíḥ
svàr
kr̥ṇuté
gū́hate
busám
āvíḥ
súvaḥ
kr̥ṇuté
gū́hate
busáṃ
Halfverse: d
sá
pādúr
asya
nirṇíjo
ná
mucyate
//
sá
pādúḥ
asya
nirṇíjaḥ
ná
mucyate
//
sá
pādúr
asya
nirṇíjo
ná
mucyate
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.