TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 863
Hymn: 26_(852)
Verse: 1
Halfverse: a
prá
hy
ácʰā
manīṣā́
spārhā́
yánti
niyútaḥ
/
prá
hy
ácʰā
manīṣā́
prá
hí
ácʰa+
manīṣā́ḥ
prá
hí
ácʰā
manīṣā́
Halfverse: b
spārhā́
yánti
niyútaḥ
/
spārhā́ḥ
yánti
niyútaḥ
/
spārhā́
yánti
niyútaḥ
/
Halfverse: c
prá
dasrā́
niyúdratʰaḥ
pūṣā́
aviṣṭu
mā́hinaḥ
//
prá
dasrā́
niyúdratʰaḥ
prá
dasrā́
niyúdratʰaḥ
prá
dasrā́
niyúdratʰaḥ
Halfverse: d
pūṣā́
aviṣṭu
mā́hinaḥ
//
pūṣā́
aviṣṭu
mā́hinaḥ
//
pūṣā́
aviṣṭu
mā́hinaḥ
//
Verse: 2
Halfverse: a
yásya
tyán
mahitváṃ
vātā́pyam
ayáṃ
jánaḥ
/
yásya
tyán
mahitváṃ
yásya
tyát
mahitvám
yásya
tyán
mahitváṃ
Halfverse: b
vātā́pyam
ayáṃ
jánaḥ
/
vātā́pyam
ayám
jánaḥ
/
vātā́piyam
ayáṃ
jánaḥ
/
Halfverse: c
vípra
ā́
vaṃsad
dʰītíbʰiś
cíketa
suṣṭutīnā́m
//
vípra
ā́
vaṃsad
dʰītíbʰiś
vípraḥ
ā́
vaṃsat
dʰītíbʰiḥ
vípra
ā́
vaṃsad
dʰītíbʰiś
Halfverse: d
cíketa
suṣṭutīnā́m
//
cíketa
suṣṭutīnā́m
//
cíketa
suṣṭutīnâám
//
Verse: 3
Halfverse: a
sá
veda
suṣṭutīnā́m
índur
ná
pūṣā́
vŕ̥ṣā
/
sá
veda
suṣṭutīnā́m
sá
veda
suṣṭutīnā́m
sá
veda
suṣṭutīnâám
Halfverse: b
índur
ná
pūṣā́
vŕ̥ṣā
/
índuḥ
ná
pūṣā́
vŕ̥ṣā
/
índur
ná
pūṣā́
vŕ̥ṣā
/
Halfverse: c
abʰí
psúraḥ
pruṣāyati
vrajáṃ
na
ā́
pruṣāyati
//
abʰí
psúraḥ
pruṣāyati
abʰí
psúraḥ
pruṣāyati
abʰí
psúraḥ
pruṣāyati
Halfverse: d
vrajáṃ
na
ā́
pruṣāyati
//
vrajám
naḥ
ā́
pruṣāyati
//
vrajáṃ
na
ā́
pruṣāyati
//
Verse: 4
Halfverse: a
maṃsīmáhi
tvā
vayám
asmā́kaṃ
deva
pūṣan
/
maṃsīmáhi
tvā
vayám
maṃsīmáhi
tvā
vayám
maṃsīmáhi
tvā
vayám
Halfverse: b
asmā́kaṃ
deva
pūṣan
/
asmā́kam
deva
pūṣan
/
asmā́kaṃ
deva
pūṣan
/
Halfverse: c
matīnā́ṃ
ca
sā́dʰanaṃ
víprāṇāṃ
cādʰavám
//
matīnā́ṃ
ca
sā́dʰanaṃ
matīnā́m
ca
sā́dʰanam
matīnâáṃ
ca
sā́dʰanaṃ
Halfverse: d
víprāṇāṃ
cādʰavám
//
víprāṇām
ca
ādʰavám
//
víprāṇãaṃ
ca
ādʰavám
//
Verse: 5
Halfverse: a
prátyardʰir
yajñā́nām
aśvahayó
rátʰānām
/
prátyardʰir
yajñā́nām
prátyardʰiḥ
yajñā́nām
prátiardʰir
yajñā́nãam
Halfverse: b
aśvahayó
rátʰānām
/
aśvahayáḥ
rátʰānām
/
aśvahayó
rátʰānãam
/
Halfverse: c
ŕ̥ṣiḥ
sá
yó
mánurhito
víprasya
yāvayatsakʰáḥ
//
ŕ̥ṣiḥ
sá
yó
mánurhito
ŕ̥ṣiḥ
sá
yáḥ
mánurhitaḥ
ŕ̥ṣiḥ
sá
yó
mánurhito
Halfverse: d
víprasya
yāvayatsakʰáḥ
//
víprasya
yāvayatsakʰáḥ
//
víprasya
yāvayatsakʰáḥ
//
Verse: 6
Halfverse: a
ādʰī́ṣamāṇāyāḥ
pátiḥ
śucā́yāś
ca
śucásya
ca
/
ādʰī́ṣamāṇāyāḥ
pátiḥ
ādʰī́ṣamāṇāyāḥ
pátiḥ
ādʰī́ṣamāṇāyāḥ
pátiḥ
Halfverse: b
śucā́yāś
ca
śucásya
ca
/
śucā́yāḥ
ca
śucásya
ca
/
śucā́yāś
ca
śucásya
ca
/
Halfverse: c
vāsovāyó
'vīnām
ā́
vā́sāṃsi
mármr̥jat
//
vāsovāyó
'vīnām
vāsovāyáḥ
ávīnām
vāsovāyó
ávīnãam
Halfverse: d
ā́
vā́sāṃsi
mármr̥jat
//
ā́
vā́sāṃsi
mármr̥jat
//
ā́
vā́sāṃsi
mármr̥jat
//
Verse: 7
Halfverse: a
inó
vā́jānām
pátir
ináḥ
puṣṭīnā́ṃ
sákʰā
/
inó
vā́jānām
pátir
ináḥ
vā́jānām
pátiḥ
inó
vā́jānãam
pátir
Halfverse: b
ináḥ
puṣṭīnā́ṃ
sákʰā
/
ináḥ
puṣṭīnā́m
sákʰā
/
ináḥ
puṣṭīnâáṃ
sákʰā
/
Halfverse: c
prá
śmáśru
haryató
dūdʰod
ví
vŕ̥tʰā
yó
ádābʰyaḥ
//
prá
śmáśru
haryató
dūdʰod
prá
śmáśru
haryatáḥ
dūdʰot
prá
śmáśru
haryató
dūdʰod
Halfverse: d
ví
vŕ̥tʰā
yó
ádābʰyaḥ
//
ví
vŕ̥tʰā
yáḥ
ádābʰyaḥ
//
ví
vŕ̥tʰā
yó
ádābʰiyaḥ
//
Verse: 8
Halfverse: a
ā́
te
rátʰasya
pūṣann
ajā́
dʰúraṃ
vavr̥tyuḥ
/
ā́
te
rátʰasya
pūṣann
ā́
te
rátʰasya
pūṣan
ā́
te
rátʰasya
pūṣann
Halfverse: b
ajā́
dʰúraṃ
vavr̥tyuḥ
/
ajā́ḥ
dʰúram
vavr̥tyuḥ
/
ajā́
dʰúraṃ
vavr̥tyuḥ
/
Halfverse: c
víśvasyārtʰínaḥ
sákʰā
sanojā́
ánapacyutaḥ
//
víśvasyārtʰínaḥ
sákʰā
víśvasya
artʰínaḥ
sákʰā
víśvasya
artʰínaḥ
sákʰā
Halfverse: d
sanojā́
ánapacyutaḥ
//
sanojā́ḥ
ánapacyutaḥ
//
sanojā́
ánapacyutaḥ
//
Verse: 9
Halfverse: a
asmā́kam
ūrjā́
rátʰam
pūṣā́
aviṣṭu
mā́hinaḥ
/
asmā́kam
ūrjā́
rátʰam
asmā́kam
ūrjā́
rátʰam
asmā́kam
ūrjā́
rátʰam
Halfverse: b
pūṣā́
aviṣṭu
mā́hinaḥ
/
pūṣā́
aviṣṭu
mā́hinaḥ
/
pūṣā́
aviṣṭu
mā́hinaḥ
/
Halfverse: c
bʰúvad
vā́jānāṃ
vr̥dʰá
imáṃ
naḥ
śr̥ṇavad
dʰávam
//
bʰúvad
vā́jānāṃ
vr̥dʰá
bʰúvat
vā́jānām
vr̥dʰáḥ
bʰúvad
vā́jānãaṃ
vr̥dʰá
Halfverse: d
imáṃ
naḥ
śr̥ṇavad
dʰávam
//
imám
naḥ
śr̥ṇavat
hávam
//
imáṃ
naḥ
śr̥ṇavad
dʰávam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.