TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 863
Previous part

Hymn: 26_(852) 
Verse: 1 
Halfverse: a    prá hy ácʰā manīṣā́ spārhā́ yánti niyútaḥ /
   
prá hy ácʰā manīṣā́
   
prá ácʰa+ manīṣā́ḥ
   
prá ácʰā manīṣā́

Halfverse: b    
spārhā́ yánti niyútaḥ /
   
spārhā́ḥ yánti niyútaḥ /
   
spārhā́ yánti niyútaḥ /

Halfverse: c    
prá dasrā́ niyúdratʰaḥ pūṣā́ aviṣṭu mā́hinaḥ //
   
prá dasrā́ niyúdratʰaḥ
   
prá dasrā́ niyúdratʰaḥ
   
prá dasrā́ niyúdratʰaḥ

Halfverse: d    
pūṣā́ aviṣṭu mā́hinaḥ //
   
pūṣā́ aviṣṭu mā́hinaḥ //
   
pūṣā́ aviṣṭu mā́hinaḥ //


Verse: 2 
Halfverse: a    
yásya tyán mahitváṃ vātā́pyam ayáṃ jánaḥ /
   
yásya tyán mahitváṃ
   
yásya tyát mahitvám
   
yásya tyán mahitváṃ

Halfverse: b    
vātā́pyam ayáṃ jánaḥ /
   
vātā́pyam ayám jánaḥ /
   
vātā́piyam ayáṃ jánaḥ /

Halfverse: c    
vípra ā́ vaṃsad dʰītíbʰiś cíketa suṣṭutīnā́m //
   
vípra ā́ vaṃsad dʰītíbʰiś
   
vípraḥ ā́ vaṃsat dʰītíbʰiḥ
   
vípra ā́ vaṃsad dʰītíbʰiś

Halfverse: d    
cíketa suṣṭutīnā́m //
   
cíketa suṣṭutīnā́m //
   
cíketa suṣṭutīnâám //


Verse: 3 
Halfverse: a    
veda suṣṭutīnā́m índur pūṣā́ vŕ̥ṣā /
   
veda suṣṭutīnā́m
   
veda suṣṭutīnā́m
   
veda suṣṭutīnâám

Halfverse: b    
índur pūṣā́ vŕ̥ṣā /
   
índuḥ pūṣā́ vŕ̥ṣā /
   
índur pūṣā́ vŕ̥ṣā /

Halfverse: c    
abʰí psúraḥ pruṣāyati vrajáṃ na ā́ pruṣāyati //
   
abʰí psúraḥ pruṣāyati
   
abʰí psúraḥ pruṣāyati
   
abʰí psúraḥ pruṣāyati

Halfverse: d    
vrajáṃ na ā́ pruṣāyati //
   
vrajám naḥ ā́ pruṣāyati //
   
vrajáṃ na ā́ pruṣāyati //


Verse: 4 
Halfverse: a    
maṃsīmáhi tvā vayám asmā́kaṃ deva pūṣan /
   
maṃsīmáhi tvā vayám
   
maṃsīmáhi tvā vayám
   
maṃsīmáhi tvā vayám

Halfverse: b    
asmā́kaṃ deva pūṣan /
   
asmā́kam deva pūṣan /
   
asmā́kaṃ deva pūṣan /

Halfverse: c    
matīnā́ṃ ca sā́dʰanaṃ víprāṇāṃ cādʰavám //
   
matīnā́ṃ ca sā́dʰanaṃ
   
matīnā́m ca sā́dʰanam
   
matīnâáṃ ca sā́dʰanaṃ

Halfverse: d    
víprāṇāṃ cādʰavám //
   
víprāṇām ca ādʰavám //
   
víprāṇãaṃ ca ādʰavám //


Verse: 5 
Halfverse: a    
prátyardʰir yajñā́nām aśvahayó rátʰānām /
   
prátyardʰir yajñā́nām
   
prátyardʰiḥ yajñā́nām
   
prátiardʰir yajñā́nãam

Halfverse: b    
aśvahayó rátʰānām /
   
aśvahayáḥ rátʰānām /
   
aśvahayó rátʰānãam /

Halfverse: c    
ŕ̥ṣiḥ mánurhito víprasya yāvayatsakʰáḥ //
   
ŕ̥ṣiḥ mánurhito
   
ŕ̥ṣiḥ yáḥ mánurhitaḥ
   
ŕ̥ṣiḥ mánurhito

Halfverse: d    
víprasya yāvayatsakʰáḥ //
   
víprasya yāvayatsakʰáḥ //
   
víprasya yāvayatsakʰáḥ //


Verse: 6 
Halfverse: a    
ādʰī́ṣamāṇāyāḥ pátiḥ śucā́yāś ca śucásya ca /
   
ādʰī́ṣamāṇāyāḥ pátiḥ
   
ādʰī́ṣamāṇāyāḥ pátiḥ
   
ādʰī́ṣamāṇāyāḥ pátiḥ

Halfverse: b    
śucā́yāś ca śucásya ca /
   
śucā́yāḥ ca śucásya ca /
   
śucā́yāś ca śucásya ca /

Halfverse: c    
vāsovāyó 'vīnām ā́ vā́sāṃsi mármr̥jat //
   
vāsovāyó 'vīnām
   
vāsovāyáḥ ávīnām
   
vāsovāyó ávīnãam

Halfverse: d    
ā́ vā́sāṃsi mármr̥jat //
   
ā́ vā́sāṃsi mármr̥jat //
   
ā́ vā́sāṃsi mármr̥jat //


Verse: 7 
Halfverse: a    
inó vā́jānām pátir ináḥ puṣṭīnā́ṃ sákʰā /
   
inó vā́jānām pátir
   
ináḥ vā́jānām pátiḥ
   
inó vā́jānãam pátir

Halfverse: b    
ináḥ puṣṭīnā́ṃ sákʰā /
   
ináḥ puṣṭīnā́m sákʰā /
   
ináḥ puṣṭīnâáṃ sákʰā /

Halfverse: c    
prá śmáśru haryató dūdʰod vŕ̥tʰā ádābʰyaḥ //
   
prá śmáśru haryató dūdʰod
   
prá śmáśru haryatáḥ dūdʰot
   
prá śmáśru haryató dūdʰod

Halfverse: d    
vŕ̥tʰā ádābʰyaḥ //
   
vŕ̥tʰā yáḥ ádābʰyaḥ //
   
vŕ̥tʰā ádābʰiyaḥ //


Verse: 8 
Halfverse: a    
ā́ te rátʰasya pūṣann ajā́ dʰúraṃ vavr̥tyuḥ /
   
ā́ te rátʰasya pūṣann
   
ā́ te rátʰasya pūṣan
   
ā́ te rátʰasya pūṣann

Halfverse: b    
ajā́ dʰúraṃ vavr̥tyuḥ /
   
ajā́ḥ dʰúram vavr̥tyuḥ /
   
ajā́ dʰúraṃ vavr̥tyuḥ /

Halfverse: c    
víśvasyārtʰínaḥ sákʰā sanojā́ ánapacyutaḥ //
   
víśvasyārtʰínaḥ sákʰā
   
víśvasya artʰínaḥ sákʰā
   
víśvasya artʰínaḥ sákʰā

Halfverse: d    
sanojā́ ánapacyutaḥ //
   
sanojā́ḥ ánapacyutaḥ //
   
sanojā́ ánapacyutaḥ //


Verse: 9 
Halfverse: a    
asmā́kam ūrjā́ rátʰam pūṣā́ aviṣṭu mā́hinaḥ /
   
asmā́kam ūrjā́ rátʰam
   
asmā́kam ūrjā́ rátʰam
   
asmā́kam ūrjā́ rátʰam

Halfverse: b    
pūṣā́ aviṣṭu mā́hinaḥ /
   
pūṣā́ aviṣṭu mā́hinaḥ /
   
pūṣā́ aviṣṭu mā́hinaḥ /

Halfverse: c    
bʰúvad vā́jānāṃ vr̥dʰá imáṃ naḥ śr̥ṇavad dʰávam //
   
bʰúvad vā́jānāṃ vr̥dʰá
   
bʰúvat vā́jānām vr̥dʰáḥ
   
bʰúvad vā́jānãaṃ vr̥dʰá

Halfverse: d    
imáṃ naḥ śr̥ṇavad dʰávam //
   
imám naḥ śr̥ṇavat hávam //
   
imáṃ naḥ śr̥ṇavad dʰávam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.