TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 8
Previous part

Hymn: 6 


Verse: 1 
Halfverse: a    īmā́ni vāṃ bʰāgadʰéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām /
Halfverse: b    
yajñé yajñe sávanā bʰuraṇyátʰo yát sunvaté yájamānāya śíkṣatʰaḥ /

Verse: 2 
Halfverse: a    
niṣṣídʰvarīr óṣadʰīr ā́pa ā́bʰyām índrāvaruṇā mahimā́nam āśata /
Halfverse: b    
yā́ tastʰátū rájasas pāré ádʰvano yáyoś śátrur nákir ā́deva óhate /

Verse: 3 
Halfverse: a    
satyán tád indrāvaruṇā gʰr̥taścútam mádʰva ūrmín duhate saptá vā́ṇīḥ /
Halfverse: b    
tā́bʰir dāśvā́m̐sam avatam̐ śubʰaspatī vām ádabdʰo abʰí pā́ti cíttibʰiḥ /

Verse: 4 
Halfverse: a    
gʰr̥taprúṣas saúmyā jīrádānavas saptá svásāras sádana r̥tásya /
Halfverse: b    
yā́ ha vām indrāvaruṇā gʰr̥taścútā tā́bʰir dákṣaṃ yyájamānāya śikṣatam /

Verse: 5 
Halfverse: a    
ávocāma mahaté saúbʰagāya satyáṃ tveśā́bʰyām mahimā́nam indriyám /
Halfverse: b    
asmā́n sv indrāvaruṇā gʰr̥taścútā tríbʰis saptébʰir avatam̐ śubʰaspatī /

Verse: 6 
Halfverse: a    
índrāvaruṇā yád r̥ṣíbʰyo manīṣā́ vācó matím̐ śśrutám ádʰattam ágre /
Halfverse: b    
tā́ni ccʰándām̐sy asr̥janta dʰī́rā yajnán tanvānā́s tápasābʰy ápaśyan /

Verse: 7 
Halfverse: a    
índrāvaruṇā saumanasám ádr̥ptam̐ rāyás póṣaṃ yyájamāneṣu dʰattam /
Halfverse: b    
prajā́ṃ puṣṭím̐ rayím asmā́su dʰattaṃ dīrgʰāyutvā́ya prá tiratan na ā́yuḥ // 10 //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.