TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 8
Hymn: 6
Verse: 1
Halfverse: a
īmā́ni
vāṃ
bʰāgadʰéyāni
sisrata
índrāvaruṇā
prá
mahé
sutéṣu
vām
/
Halfverse: b
yajñé
yajñe
hí
sávanā
bʰuraṇyátʰo
yát
sunvaté
yájamānāya
śíkṣatʰaḥ
/
Verse: 2
Halfverse: a
niṣṣídʰvarīr
óṣadʰīr
ā́pa
ā́bʰyām
índrāvaruṇā
mahimā́nam
āśata
/
Halfverse: b
yā́
tastʰátū
rájasas
pāré
ádʰvano
yáyoś
śátrur
nákir
ā́deva
óhate
/
Verse: 3
Halfverse: a
satyán
tád
indrāvaruṇā
gʰr̥taścútam
mádʰva
ūrmín
duhate
saptá
vā́ṇīḥ
/
Halfverse: b
tā́bʰir
dāśvā́m̐sam
avatam̐
śubʰaspatī
yó
vām
ádabdʰo
abʰí
pā́ti
cíttibʰiḥ
/
Verse: 4
Halfverse: a
gʰr̥taprúṣas
saúmyā
jīrádānavas
saptá
svásāras
sádana
r̥tásya
/
Halfverse: b
yā́
ha
vām
indrāvaruṇā
gʰr̥taścútā
tā́bʰir
dákṣaṃ
yyájamānāya
śikṣatam
/
Verse: 5
Halfverse: a
ávocāma
mahaté
saúbʰagāya
satyáṃ
tveśā́bʰyām
mahimā́nam
indriyám
/
Halfverse: b
asmā́n
sv
indrāvaruṇā
gʰr̥taścútā
tríbʰis
saptébʰir
avatam̐
śubʰaspatī
/
Verse: 6
Halfverse: a
índrāvaruṇā
yád
r̥ṣíbʰyo
manīṣā́
vācó
matím̐
śśrutám
ádʰattam
ágre
/
Halfverse: b
tā́ni
ccʰándām̐sy
asr̥janta
dʰī́rā
yajnán
tanvānā́s
tápasābʰy
ápaśyan
/
Verse: 7
Halfverse: a
índrāvaruṇā
saumanasám
ádr̥ptam̐
rāyás
póṣaṃ
yyájamāneṣu
dʰattam
/
Halfverse: b
prajā́ṃ
puṣṭím̐
rayím
asmā́su
dʰattaṃ
dīrgʰāyutvā́ya
prá
tiratan
na
ā́yuḥ
// 10 //
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.