TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 9
Hymn: 7
Verse: 1
Halfverse: a
ayám̐
sómas
suśámī
ádribudʰnaḫ
páriṣkr̥to
matíbʰir
uktʰaśastáḥ
Halfverse: b
góbʰiś
śrītó
matsarás
sā́magīto
makṣū́
párvāte
pári
vām̐
suśiprā
/
Verse: 2
Halfverse: a
ásya
pā́jasaḫ
pibatam̐
sutásya
vā́reṣṭʰā́vyāḫ
páripūtasya
vŕ̥ṣṇaḥ
Halfverse: b
tā́v
aśvinā
jaṭʰáram
ā́
pr̥ṇetʰām
átʰā
máno
vasudʰéyāya
dʰattam
Verse: 3
Halfverse: a
éhá
yātaṃ
tanvā
3
śā́śadānā
mádʰūni
naś
cakamānó
nú
medʰā
/
Halfverse: b
ví
suā́
mandrā́
pururéjamānā
yuvāyátī
hávate
vām
manīṣā́
/
Verse: 4
Halfverse: a
sukʰán
nāsatyā
rátʰam
am̐śumántam̐
syonám̐
suváhnim
ádʰi
tiṣṭʰataṃ
yyúvam
/
Halfverse: b
yáṃ
vāṃ
vváhanti
haríto
váhiṣṭʰā
śatám
áśvā
yádi
vā
saptá
devā́
/
Verse: 5
Halfverse: a
yáṃ
vvénan
t-ā́-gaccʰatam
mānavásya
śāryātásya
śadanám̐
śasyámānā
/
Halfverse: b
ábībʰayus
sadʰamā́daṃ
cakānáś
cyávano
devā́n
yuváyos
sá
eṣáḥ
Verse: 6
Halfverse: a
ā́
no
aśvinā
trivŕ̥tā
rátʰenārvā́ṃcam̐
rayíṃ
vvahatam̐
suvī́ram
/
Halfverse: b
śr̥ṇvántā
vām
ávase
johavīmi
vr̥dʰé
ca
no
bʰavataṃ
vvā́jasātau
// 11
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.