TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 9
Previous part

Hymn: 7 


Verse: 1 
Halfverse: a    ayám̐ sómas suśámī ádribudʰnaḫ páriṣkr̥to matíbʰir uktʰaśastáḥ
Halfverse: b    
góbʰiś śrītó matsarás sā́magīto makṣū́ párvāte pári vām̐ suśiprā /

Verse: 2 
Halfverse: a    
ásya pā́jasaḫ pibatam̐ sutásya vā́reṣṭʰā́vyāḫ páripūtasya vŕ̥ṣṇaḥ
Halfverse: b    
tā́v aśvinā jaṭʰáram ā́ pr̥ṇetʰām átʰā máno vasudʰéyāya dʰattam

Verse: 3 
Halfverse: a    
éhá yātaṃ tanvā 3 śā́śadānā mádʰūni naś cakamānó medʰā /
Halfverse: b    
suā́ mandrā́ pururéjamānā yuvāyátī hávate vām manīṣā́ /

Verse: 4 
Halfverse: a    
sukʰán nāsatyā rátʰam am̐śumántam̐ syonám̐ suváhnim ádʰi tiṣṭʰataṃ yyúvam /
Halfverse: b    
yáṃ vāṃ vváhanti haríto váhiṣṭʰā śatám áśvā yádi saptá devā́ /

Verse: 5 
Halfverse: a    
yáṃ vvénan t-ā́-gaccʰatam mānavásya śāryātásya śadanám̐ śasyámānā /
Halfverse: b    
ábībʰayus sadʰamā́daṃ cakānáś cyávano devā́n yuváyos eṣáḥ

Verse: 6 
Halfverse: a    
ā́ no aśvinā trivŕ̥tā rátʰenārvā́ṃcam̐ rayíṃ vvahatam̐ suvī́ram /
Halfverse: b    
śr̥ṇvántā vām ávase johavīmi vr̥dʰé ca no bʰavataṃ vvā́jasātau // 11



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.