TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 16
Previous part

Adhyaya: 2 
Hymn: anuk. 
Halfverse: 1  oṃ maikā bʰadraṃ pañcānuṣṭubʰo jāgarṣy ekā jātavedasyam̐ svastyayanaṃ dve varṣantv ekā hiraṇyavarṇām ekonā śrīr bʰārgavī śrīr alakṣmīgʰnaṃ śraiyyam ānuṣṭubʰaṃ vvai śakvaryantaṃ hiṃsāgneyī caturtʰī prastārapaṅktis triṣṭubʰau pañcadaśy upariṣṭādbr̥hatī śrīḫputrāḫ 1) pare ṣaṭ ciklītaḫ pañcānandakardamau vaiśvadevaṃ mayi śleṣaś śleṣo jātavedasyaṃ br̥hatyādi sam̐sravantv iti sam̐sravān vaiśvadevaṃ dvitīyādi triṣṭubʰāv ā te sapta prajāvān garbʰārtʰāśīstutiḫ 2) prajāpatir aindravāyavyau caturtʰī br̥hatī pañcamī prastārapaṅktir agniḫ pañca jīvaputra agnivāruṇam atijagaty ānuṣṭup triṣṭubantaṃ cakṣur ekātmastutiś śaṃvvatī ṣaṭ śāntir ānuṣṭubʰaṃ pañcamyādi br̥hatī jagatyau svapnekā yasyopā 3) nuṣṭub, vālakʰilyāḫ pareṣṭau 4)

Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.