TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 16
Adhyaya: 2
Hymn: anuk.
Halfverse: 1
oṃ
maikā
bʰadraṃ
pañcānuṣṭubʰo
jāgarṣy
ekā
jātavedasyam̐
svastyayanaṃ
dve
varṣantv
ekā
hiraṇyavarṇām
ekonā
śrīr
bʰārgavī
śrīr
alakṣmīgʰnaṃ
śraiyyam
ānuṣṭubʰaṃ
vvai
śakvaryantaṃ
hiṃsāgneyī
caturtʰī
prastārapaṅktis
triṣṭubʰau
pañcadaśy
upariṣṭādbr̥hatī
śrīḫputrāḫ
1)
pare
ṣaṭ
ciklītaḫ
pañcānandakardamau
vaiśvadevaṃ
mayi
śleṣaś
śleṣo
jātavedasyaṃ
br̥hatyādi
sam̐sravantv
iti
sam̐sravān
vaiśvadevaṃ
dvitīyādi
triṣṭubʰāv
ā
te
sapta
prajāvān
garbʰārtʰāśīstutiḫ
2)
prajāpatir
aindravāyavyau
caturtʰī
br̥hatī
pañcamī
prastārapaṅktir
agniḫ
pañca
jīvaputra
agnivāruṇam
atijagaty
ānuṣṭup
triṣṭubantaṃ
cakṣur
ekātmastutiś
śaṃvvatī
ṣaṭ
śāntir
ānuṣṭubʰaṃ
pañcamyādi
br̥hatī
jagatyau
svapnekā
yasyopā
3)
nuṣṭub
,
vālakʰilyāḫ
pareṣṭau
4)
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.