TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 17
Hymn: 1
oṃ
Verse: 1
Halfverse: a
mā́
bibʰer
ná
mariṣyasi
pári
tvā
pāmi
sarvátaḥ
/
Halfverse: b
gʰanéna
hanmi
vŕ̥ścikam
áhin
daṇḍénā́gatam
/
Halfverse: c
tvám
agne
dyúbʰis
tvám
āśuśukṣaṇiḥ
// 1 //
Verse: 2
Halfverse: a
ādityaratʰavégena
viṣṇór
bāhubaléna
ca
/
Halfverse: b
garuḷapakṣanipā́tena
bʰūmíṃ
gaccʰa
mahā́yaśāḥ
/
Verse: 3
Halfverse: a
garuḷasya
jā́tamātreṇá
trayó
lokāḥ
prakámpitāḥ
/
Halfverse: b
prakáṃpitā
mahī́
sárvā
saśaílavanakā́nanā
/
Verse: 4
Halfverse: a
gáganaṃ
náṣṭacandrārkáṃ
jyotíṣaṃ
ná
prakā́śate
/
Halfverse: b
devátā
bʰáyabʰītāś
cá
mārúto
na
plavā́yati
mārúto
na
plavā́yaty
óṃ
námaḥ
/
Verse: 5
Halfverse: a
bʰo
sarpa
bʰadra
bʰadráṃ
te
dūráṃ
gaccʰa
mahā́yaśāḥ
/
Halfverse: b
janámejayásya
yajñāṃté
āstī́kavacanáṃ
smara
/
Verse: 6
Halfverse: a
āstīkavacanaṃ
śrútvā
yaḥ
sárpo
na
nivártate
/
Halfverse: b
śatádʰā
bʰídyate
mūrdʰní
śiṃśávr̥kṣapʰaláṃ
yatʰā
/
Verse: 7
Halfverse: a
ágastyo
mā́dʰavaś
caivá
mucúkuṃdo
mahāmuniḥ
/
Halfverse: b
kápilo
múnir
āstīkáḥ
paṃcaíte
sukʰaśā́yinaḥ
/
Verse: 8
Halfverse: a
nármadāyaí
namaḥ
prātár
narmádāyai
namó
niśi
/
Halfverse: b
námostu
nármade
tubʰyáṃ
trāhí
māṃ
viṣasárpataḥ
/
Verse: 9
Halfverse: a
yó
jaratkā́ruṇā
jātó
jarátkanyāṃ
mahā́yaśāḥ
/
Halfverse: b
tásya
sarpópi
bʰadráṃ
te
dūráṃ
gaccʰa
mahā́yaśāḥ
/
Halfverse: c
tásya
sarpásya
sarpatváṃ
tasmaí
sarpa
namóstu
te
/
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.