TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 17
Previous part

Hymn: 1 
oṃ



Verse: 1 
Halfverse: a    mā́ bibʰer mariṣyasi pári tvā pāmi sarvátaḥ /
Halfverse: b    
gʰanéna hanmi vŕ̥ścikam áhin daṇḍénā́gatam /
Halfverse: c    
tvám agne dyúbʰis tvám āśuśukṣaṇiḥ // 1 //

Verse: 2 
Halfverse: a    
ādityaratʰavégena viṣṇór bāhubaléna ca /
Halfverse: b    
garuḷapakṣanipā́tena bʰūmíṃ gaccʰa mahā́yaśāḥ /

Verse: 3 
Halfverse: a    
garuḷasya jā́tamātreṇá trayó lokāḥ prakámpitāḥ /
Halfverse: b    
prakáṃpitā mahī́ sárvā saśaílavanakā́nanā /

Verse: 4 
Halfverse: a    
gáganaṃ náṣṭacandrārkáṃ jyotíṣaṃ prakā́śate /
Halfverse: b    
devátā bʰáyabʰītāś mārúto na plavā́yati mārúto na plavā́yaty óṃ námaḥ /

Verse: 5 
Halfverse: a    
bʰo sarpa bʰadra bʰadráṃ te dūráṃ gaccʰa mahā́yaśāḥ /
Halfverse: b    
janámejayásya yajñāṃté āstī́kavacanáṃ smara /

Verse: 6 
Halfverse: a    
āstīkavacanaṃ śrútvā yaḥ sárpo na nivártate /
Halfverse: b    
śatádʰā bʰídyate mūrdʰní śiṃśávr̥kṣapʰaláṃ yatʰā /

Verse: 7 
Halfverse: a    
ágastyo mā́dʰavaś caivá mucúkuṃdo mahāmuniḥ /
Halfverse: b    
kápilo múnir āstīkáḥ paṃcaíte sukʰaśā́yinaḥ /

Verse: 8 
Halfverse: a    
nármadāyaí namaḥ prātár narmádāyai namó niśi /
Halfverse: b    
námostu nármade tubʰyáṃ trāhí māṃ viṣasárpataḥ /

Verse: 9 
Halfverse: a    
jaratkā́ruṇā jātó jarátkanyāṃ mahā́yaśāḥ /
Halfverse: b    
tásya sarpópi bʰadráṃ te dūráṃ gaccʰa mahā́yaśāḥ /
Halfverse: c    
tásya sarpásya sarpatváṃ tasmaí sarpa namóstu te /





Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.