TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 24
Hymn: 6B
Verse: 23
Halfverse: a
candrābʰā́ṃ
lákṣmīm
īśānā́ṃ
sūryā́bʰāṃ
śríyam
aíśvarīm
/
Halfverse: b
cándrasūryāgnivarṇābʰā́ṃ
mahālákṣmīm
upāsmáhe
/
Verse: 24
Halfverse: a
várṣantu
te
vibʰāvari
divo
abʰrásya
vidyútaḥ
/
Halfverse: b
róhantu
sárvabījāny
áva
brahmadvíṣo
jahi
/
Verse: 25
Halfverse: a
pádmapriye
pádmini
pádmahaste
pádmānane
pádmadálāyatākṣi
/
Halfverse: b
víśvapriye
viṣṇumánónukūle
tvátpādapadmáṃ
mayí
sán
nidʰatsva
/
Verse: 26
Halfverse: a
yā
sā
padmāsanastʰā
vipulakaṭitaṭī
padmapatrāyatākṣī
gambʰīrā
/
Halfverse: b
vartanābʰistanabʰaranamitā
śubʰravastrottarīyā
/
Verse: 27
Halfverse: a
lakṣmīr
divyair
gajendrair
maṇigaṇakʰacitai
snāpitā
hemakuṃbʰaiḥ
/
Halfverse: b
nityaṃ
sā
padmahastā
mama
vasatu
gr̥he
sarvamāṅgalyayuktā
/
Verse: 28
Halfverse: a
siddʰalakaṣmīr
mokṣalakṣmīr
jayalakṣmīḥ
sarasvatī
/
Halfverse: b
śrīr
lakṣmīr
varalakṣmīś
ca
prasannā
mama
sarvadā
/
Verse: 29
Halfverse: a
varāṃ
kuśāpāśam
abʰītim
udrāṃ
karair
vahaṃtī
kamalāsanastʰām
/
Halfverse: b
bālārkakoṭipratibʰāṃ
trinetrāṃ
bʰajeham
ādyāṃ
jagadīśvarīṃ
tām
/
Verse: 30
Halfverse: a
sarvamaṃgalamāṃgalye
śive
sarvārtʰasādʰike
/
Halfverse: b
śaradʰaye
tryaṃbake
gaurī
nārāyaṇi
namostu
te
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.