TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 24
Previous part

Hymn: 6B 


Verse: 23 
Halfverse: a    candrābʰā́ṃ lákṣmīm īśānā́ṃ sūryā́bʰāṃ śríyam aíśvarīm /
Halfverse: b    
cándrasūryāgnivarṇābʰā́ṃ mahālákṣmīm upāsmáhe /

Verse: 24 
Halfverse: a    
várṣantu te vibʰāvari divo abʰrásya vidyútaḥ /
Halfverse: b    
róhantu sárvabījāny áva brahmadvíṣo jahi /

Verse: 25 
Halfverse: a    
pádmapriye pádmini pádmahaste pádmānane pádmadálāyatākṣi /
Halfverse: b    
víśvapriye viṣṇumánónukūle tvátpādapadmáṃ mayí sán nidʰatsva /

Verse: 26 
Halfverse: a    
padmāsanastʰā vipulakaṭitaṭī padmapatrāyatākṣī gambʰīrā /
Halfverse: b    
vartanābʰistanabʰaranamitā śubʰravastrottarīyā /

Verse: 27 
Halfverse: a    
lakṣmīr divyair gajendrair maṇigaṇakʰacitai snāpitā hemakuṃbʰaiḥ /
Halfverse: b    
nityaṃ padmahastā mama vasatu gr̥he sarvamāṅgalyayuktā /

Verse: 28 
Halfverse: a    
siddʰalakaṣmīr mokṣalakṣmīr jayalakṣmīḥ sarasvatī /
Halfverse: b    
śrīr lakṣmīr varalakṣmīś ca prasannā mama sarvadā /

Verse: 29 
Halfverse: a    
varāṃ kuśāpāśam abʰītim udrāṃ karair vahaṃtī kamalāsanastʰām /
Halfverse: b    
bālārkakoṭipratibʰāṃ trinetrāṃ bʰajeham ādyāṃ jagadīśvarīṃ tām /

Verse: 30 
Halfverse: a    
sarvamaṃgalamāṃgalye śive sarvārtʰasādʰike /
Halfverse: b    
śaradʰaye tryaṃbake gaurī nārāyaṇi namostu te



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.