TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 23
Previous part

Hymn: 6A 


Verse: 16 
Halfverse: a    yáḥ śúciḥ práyato bʰūtvā́ juhúyād ājyam ánvahaṃ /
Halfverse: b    
sūktáṃ paṃcádaśarcaṃ ca śrīkā́maḥ satatáṃ japet /

Verse: 17 
Halfverse: a    
pádmānané padma-ūrū padmā́kṣī padmasáṃbʰave /
Halfverse: b    
tán me bʰajási padmā́kṣī́ yéna saúkʰyaṃ labʰā́my áhaṃ /

Verse: 18 
Halfverse: a    
aśvadā́yai godāyaí dʰanádāyai mahā́dʰane /
Halfverse: b    
dʰánaṃ me júṣatāṃ devi sarvákāmāṃś ca déhi me /

Verse: 19 
Halfverse: a    
pútrapautráṃ dʰanaṃ dʰānyaṃ hastyáśvādigavé ratʰaṃ /
Halfverse: b    
prajānā́ṃ bʰávasi mātā āyúṣmaṃtaṃ karótu me /

Verse: 20 
Halfverse: a    
dʰánam agnír dʰanaṃ vāyúr dʰánaṃ sū́ryo dʰanaṃ vásuḥ /
Halfverse: b    
dʰánam índro bŕ̥haspátir váruṇaṃ dʰánaṃ út sr̥je /

Verse: 21 
Halfverse: a    
vaínateya sómam piba sómam pibatu vr̥trahā /
Halfverse: b    
sómaṃ dʰánasya somíno máhyaṃ dádātu somínaḥ /

Verse: 22 
Halfverse: a    
kródʰo na ca mātsaryáṃ na lóbʰo nāśubʰā́ matiḥ /
Halfverse: b    
bʰávaṃti kŕ̥tapuṇyānāṃ bʰaktā́nāṃ śrī́sūktaṃ japet /

Verse: 23 
Halfverse: a    
sarasijanilaye sárojahaste dʰavalatarāṃ śubʰagaṃdʰámālyaśobʰe /
Halfverse: b    
bʰagavati harivallábʰe manojñe tribʰuvanabʰūtikarí pra sīda mahyaṃ /

Verse: 24 
Halfverse: a    
śrīvárcasvam ā́yuṣyam ā́rogyam ā́vidʰāc cʰúbʰamānaṃ mahīyate /
Halfverse: b    
dʰānyáṃ dʰanáṃ paśúṃ bahúputralābʰáṃ śatásaṃvatsaráṃ dīrgʰám ā́yuḥ /

Verse: 25 
Halfverse: a    
víṣṇupatnī́ṃ kṣamāṃ devī́ṃ mādʰávīṃ mādʰavápriyāṃ /
Halfverse: b    
lákṣmīṃ priyásakʰīṃ devī́ṃ namā́ny acyutavállabʰāṃ /

Verse: 26 
Halfverse: a    
mahālakṣmī́ ca vidmáhe viṣṇupatnī́ ca dʰīmahi /
Halfverse: b    
tán no lakṣmīḥ pra codáyāt /

Verse: 27 
Halfverse: a    
padmānane padmini padmapatre padmapriye padmadalāyatākṣi /
Halfverse: b    
viśvapriye viśvamanonukūle tvatpādapadmaṃ hr̥di saṃ ni dʰatsva /

Verse: 28 
Halfverse: a    
ānaṃdaḥ kardamaḥ śrītaś ciklīta iva viśritaḥ /
Halfverse: b    
r̥ṣayaś śriyaḥ putrāś ca śrīr devī devadevatā /

Verse: 29 
Halfverse: a    
r̥ṇarogādi dāridryaṃ pāpakṣudapamr̥tyavaḥ /
Halfverse: b    
bʰayaḥ śokamanas tāpā naśyaṃtu mama sarvadā /



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.