TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 23
Hymn: 6A
Verse: 16
Halfverse: a
yáḥ
śúciḥ
práyato
bʰūtvā́
juhúyād
ājyam
ánvahaṃ
/
Halfverse: b
sūktáṃ
paṃcádaśarcaṃ
ca
śrīkā́maḥ
satatáṃ
japet
/
Verse: 17
Halfverse: a
pádmānané
padma-ūrū
padmā́kṣī
padmasáṃbʰave
/
Halfverse: b
tán
me
bʰajási
padmā́kṣī́
yéna
saúkʰyaṃ
labʰā́my
áhaṃ
/
Verse: 18
Halfverse: a
aśvadā́yai
godāyaí
dʰanádāyai
mahā́dʰane
/
Halfverse: b
dʰánaṃ
me
júṣatāṃ
devi
sarvákāmāṃś
ca
déhi
me
/
Verse: 19
Halfverse: a
pútrapautráṃ
dʰanaṃ
dʰānyaṃ
hastyáśvādigavé
ratʰaṃ
/
Halfverse: b
prajānā́ṃ
bʰávasi
mātā
āyúṣmaṃtaṃ
karótu
me
/
Verse: 20
Halfverse: a
dʰánam
agnír
dʰanaṃ
vāyúr
dʰánaṃ
sū́ryo
dʰanaṃ
vásuḥ
/
Halfverse: b
dʰánam
índro
bŕ̥haspátir
váruṇaṃ
dʰánaṃ
út
sr̥je
/
Verse: 21
Halfverse: a
vaínateya
sómam
piba
sómam
pibatu
vr̥trahā
/
Halfverse: b
sómaṃ
dʰánasya
somíno
máhyaṃ
dádātu
somínaḥ
/
Verse: 22
Halfverse: a
ná
kródʰo
na
ca
mātsaryáṃ
na
lóbʰo
nāśubʰā́
matiḥ
/
Halfverse: b
bʰávaṃti
kŕ̥tapuṇyānāṃ
bʰaktā́nāṃ
śrī́sūktaṃ
japet
/
Verse: 23
Halfverse: a
sarasijanilaye
sárojahaste
dʰavalatarāṃ
śubʰagaṃdʰámālyaśobʰe
/
Halfverse: b
bʰagavati
harivallábʰe
manojñe
tribʰuvanabʰūtikarí
pra
sīda
mahyaṃ
/
Verse: 24
Halfverse: a
śrīvárcasvam
ā́yuṣyam
ā́rogyam
ā́vidʰāc
cʰúbʰamānaṃ
mahīyate
/
Halfverse: b
dʰānyáṃ
dʰanáṃ
paśúṃ
bahúputralābʰáṃ
śatásaṃvatsaráṃ
dīrgʰám
ā́yuḥ
/
Verse: 25
Halfverse: a
víṣṇupatnī́ṃ
kṣamāṃ
devī́ṃ
mādʰávīṃ
mādʰavápriyāṃ
/
Halfverse: b
lákṣmīṃ
priyásakʰīṃ
devī́ṃ
namā́ny
acyutavállabʰāṃ
/
Verse: 26
Halfverse: a
mahālakṣmī́
ca
vidmáhe
viṣṇupatnī́
ca
dʰīmahi
/
Halfverse: b
tán
no
lakṣmīḥ
pra
codáyāt
/
Verse: 27
Halfverse: a
padmānane
padmini
padmapatre
padmapriye
padmadalāyatākṣi
/
Halfverse: b
viśvapriye
viśvamanonukūle
tvatpādapadmaṃ
hr̥di
saṃ
ni
dʰatsva
/
Verse: 28
Halfverse: a
ānaṃdaḥ
kardamaḥ
śrītaś
ciklīta
iva
viśritaḥ
/
Halfverse: b
r̥ṣayaś
śriyaḥ
putrāś
ca
śrīr
devī
devadevatā
/
Verse: 29
Halfverse: a
r̥ṇarogādi
dāridryaṃ
pāpakṣudapamr̥tyavaḥ
/
Halfverse: b
bʰayaḥ
śokamanas
tāpā
naśyaṃtu
mama
sarvadā
/
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.