TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Sentence: a    karmāpavarge brāhmaṇabʰojanaṃ
   
karma-apa=varge brāhmaṇa-bʰojanam

Paragraph: 2 
Sentence: a    
vāgrūpavayaḥśrutaśīlavr̥ttāni guṇāḥ
   
vāk-rūpa-vayas-śruta-śīla-vr̥ttāni guṇās

Paragraph: 3 
Sentence: a    
śrutaṃ tu sarvān atyeti
   
śrutam tu sarvān ati-eti

Paragraph: 4 
Sentence: a    
na śrutam atīyād
   
na śrutam ati-iyāt

Paragraph: 5 
Sentence: a    
adʰidaivam atʰādʰyātmam adʰiyajñam iti trayam /
   
adʰi-daivam atʰa adʰi-ātmam adʰi-yajñam iti trayam

Sentence: b    
mantreṣu brāhmaṇe caiva śrutam ity abʰidʰīyate //
   
mantreṣu brāhmaṇe ca eva śrutam iti abʰi-dʰīyate

Paragraph: 6 
Sentence: a    
kriyāvantam adʰīyānaṃ śrutavr̥ddʰaṃ tapasvinam /
   
kriyāvantam adʰi-iyānam śruta-vr̥ddʰam tapasvinam

Sentence: b    
bʰojayet taṃ sakr̥d yas tu na taṃ bʰūyaḥ kṣud aśnute //
   
bʰojayet tam sakr̥t yas tu na tam bʰūyas kṣut aśnute

Paragraph: 7 
Sentence: a    
yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
   
yām titarpayiṣet kām-cit devatām sarva-karmasu

Sentence: b    
tasyā uddiśya manasā dadyād evaṃvidʰāya vai //
   
tasyai ut-diśya manasā dadyāt evam-vidʰāya vai

Paragraph: 8 
Sentence: a    
naivaṃvidʰe havir nyastaṃ na gaccʰed devatāṃ kvacit /
   
na evam-vidʰe haviṣ ni-astam na gaccʰet devatām kva-cit

Sentence: b    
nidʰir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
   
nidʰiṣ eṣa manuṣyāṇām devānām pātram ucyate


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.