TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 4
Previous part

Chapter: 4 
Paragraph: 1 
Sentence: a    uttʰāya prātar ācamyāharahaḥ svādʰyāyam adʰīyītā-
   
ut-stʰāya prātar ā-camya ahar-ahar sva-adʰi=āyam adʰi-iyīta

Paragraph: 2 
Sentence: a    
-dyā no deva savitar iti dve apehi manasas pata iti sūktam
   
adya nas deva savitar iti dve apa-ihi manasas pate iti sūktam

Sentence: b    
r̥taṃ ca satyaṃ ceti sūktam ādityā ava hi kʰyateti sūktaśeṣa
   
r̥tam ca satyam ca iti sūktam ādityās ava hi kʰyata iti sūkta-śeṣas

Sentence: c    
indra śreṣṭʰānīty ekā ham̐saḥ śuciṣad ity ekā namo mahadbʰya ity ekā
   
indra śreṣṭʰāni iti ekā ham̐sas śuciṣat iti ekā namas mahadbʰyas iti ekā

Sentence: d    
yata indra bʰayāmaha ity ekādʰa svapnasyety ekā yo me rājann ity ekā
   
yatas indra bʰayāmahe iti ekā adʰa svapnasya iti ekā yas me rājan iti ekā

Sentence: e    
mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca
   
mama agne varcas iti sūktam svasti nas mimītām iti ca pañca


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.