TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 5
Previous part

Chapter: 5 
Paragraph: 1 
Sentence: a    catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti
   
catvāras pāka-yajñās hutas a-hutas pra-hutas pra-aśitas iti

Paragraph: 2 
Sentence: a    
pañcasu bahiḥśālāyāṃ
   
pañcasu bahiṣ-śālāyām

Sentence: b    
vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana ity
   
vi-vāhe cūḍā-karaṇe upa-nayane keśa-ante sīmanta-ut=nayane iti

Paragraph: 3 
Sentence: a    
upalipta uddʰatāvokṣite 'gniṃ praṇīya
   
upa-lipte ut=hata-ava=ukṣite agnim pra-nīya

Paragraph: 4 
Sentence: a    
nirmatʰyaike vivāha
   
niṣ-matʰya eke vi-vāhe

Paragraph: 5 
Sentence: a    
udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gr̥hnīyād
   
udak-ayane ā=pūryamāṇa-pakṣe puṇya-ahe kumāryai pāṇim gr̥hnīyāt

Paragraph: 6 
Sentence: a    
lakṣaṇasaṃpannā syād
   
lakṣaṇa-sam=pannā syāt

Paragraph: 7 
Sentence: a    
yasyā abʰyātmam aṅgāni syuḥ
   
yasyās abʰi-ātmam aṅgāni syuṣ

Paragraph: 8 
Sentence: a    
samāḥ keśāntā
   
samās keśa-antās

Paragraph: 9 
Sentence: a    
āvartāv api yasyai syātāṃ pradakṣiṇau grīvāyāṃ
   
ā-vartau api yasyai syātām pra-dakṣiṇau grīvāyām

Paragraph: 10 
Sentence: a    
ṣaḍ vīrān janayiṣyatīti vidyāt
   
ṣaṭ vīrān janayiṣyati iti vidyāt


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.