TITUS
Sama-Veda: Devatadhyaya-Brahmana
Part No. 3
Previous part

Paragraph: 3 
Verse: 1    atʰāto nirvacanam \\

Verse: 2    
gayatrī gāyateḥ stutikarmaṇaḥ \\

Verse: 3    
gāyato mukʰādudapataditi hi brāhmaṇam \\

Verse: 4    
uṣṇigutsnānāt snihyatervā kāntikarmaṇo'pi voṣṇīṣiṇītyaupamikam \\

Verse: 5    
kakup kakudarūpiṇītyaupamikam \\

Verse: 6    
kakup ca kubjaśca kujatervobjatervā \\

Verse: 7    
anuṣṭubanustobʰanāt \\

Verse: 8    
anvastauditi hi brāhmaṇam \\

Verse: 9    
pipīlikā pelatergatikarmaṇaḥ \\

Verse: 10    
pipīlikamadʰyetyaupamikam \\

Verse: 11    
br̥hatī br̥hatervr̥ddʰikarmaṇaḥ \\

Verse: 12    
virāḍviramaṇādvirājanādvirādʰanādvā \\

Verse: 13    
paṅktiḥ pañcinī pañcapadā \\

Verse: 14    
triṣṭubʰ stobʰatyuttarapadā \\

Verse: 15    
tu tritā syāttirṇatamaṃ cʰando bʰavatīti \\

Verse: 16    
trivr̥dvajrastasya stobʰinīvetyaupamikam \\

Verse: 17    
jagatī gatatamaṃ cʰando jajjagatirbʰavati kṣipragatiḥ \\

Verse: 18    
jajjalākurvannasr̥jateti hi brāhmaṇam \\

Verse: 19    
aticcʰandāścʰaderartʰe \\

Verse: 20    
cʰandāṃsi cʰandayatīti \\

Verse: 21    
nicr̥t nipūrvāccr̥teḥ bʰaraṇāt bʰurigucyate \\

Verse: 22a    
atʰāto gāyatramāgneyaṃ bʰaktyā bʰavati
Verse: 22b    
devānāṃ varṣiṇāṃ parameṣṭino prājāpatyasya sāma \\

Verse: 23    
sāvitrīgeyaṃ yatrāgītam \\

Verse: 24    
tatsaviturvareṇiyom . bʰargo devasya dʰīmahi ' 2 . dʰiyo yonaḥ praco 1212 . hum ā 2 . dāyo . ā 2345 \\

Verse: 24a1    
r̥ṣīṇāṃ viṣyajño yaḥ sa śarīradvimucyate
Verse: 24a2    
atītya tamasaḥ pāraṃ svarge loke mahīyate \\

Verse: 24b1    
sahasrayugaparyantamaharbrāhmaṃ yaducyate
Verse: 24b2    
nākasya pr̥ṣṭʰe taṃ kālaṃ divi sūrya iva rocate \\

Verse: 24c1    
tataḥ kr̥tayugasyādau brahmabʰūto mahāyaśāḥ
Verse: 24c2    
sarvajño gʰr̥timānr̥ṣiḥ punarājāyate smaran \\

Verse: 24d1    
smaranniti \\


Next part



This text is part of the TITUS edition of Sama-Veda: Devatadhyaya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.