TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 19
Paragraph: 10
Verse: 1
garbʰāṣṭameṣu
brāhmaṇam
upanayet
,
Verse: 2
garbʰaikādaśeṣu
kṣatriyaṃ
,
Verse: 3
garbʰadvādaśeṣu
vaiśyam
.
Verse: 4
ā
ṣoḍaśād
varṣād
brāhmaṇasyā
'natītaḥ
kālo
bʰavaty
,
ā
dvāvim̐śāt
kṣatriyasyā
,
''caturvim̐śād
vaiśyasya
;
Verse: 5
ata
ūrdʰvaṃ
patitasāvitrīkā
bʰavanti
:
Verse: 6
nai
'nān
upanayeyur
,
nā
'dʰyāpayeyur
,
na
yājayeyur
,
nai
'bʰir
vivaheyuḥ
.
Verse: 7
-
yad
ahar
upaiṣyan
māṇavako
bʰavati
,
praga
evai
'naṃ
tad
ahar
bʰojayanti
kuśalīkārayanty
āplāvayanty
alaṅkurvanty
ahatena
vāsasā
''ccʰādayanti
Verse: 8
-
kṣaumaśāṇakārpāsaurṇāny
eṣāṃ
vasanāni
,
Verse: 9
aiṇeyarauravājāny
Verse: 10
ajināni
,
muñjakāśatāmbalyo
raśanāḥ
,
Verse: 11
pārṇabailvāśvattʰā
daṇḍāḥ
;
Verse: 12
kṣaumaṃ
śāṇaṃ
vā
vasanaṃ
brāhmaṇasya
,
kārpāsaṃ
kṣatriyasyā
,
''vikaṃ
vaiśyasya
:
Verse: 13
etenai
've
'tarāṇi
dravyāṇi
vyākʰyātāni
;
Verse: 14
alābʰe
vā
sarvāṇi
sarveṣām
.
Verse: 15
-
purastāc
cʰālāyā
upalipte
'gnir
upasamāhito
bʰavati
.
Verse: 16
agne
vratapata
iti
hutvā
paścād
agner
udagagreṣu
darbʰeṣu
prāṅ
ācāryo
'vatiṣṭhate
,
Verse: 17
antareṇā
'gnyācāryau
māṇavako
'ñjalikr̥to
'bʰimukʰa
ācāryam
udagagreṣu
darbʰeṣu
;
Verse: 18
tasya
dakṣiṇato
'vastʰāya
mantravān
brāhmaṇo
'pām
añjaliṃ
pūrayati
,
Verse: 19
upariṣṭāc
cā
''cāryasya
.
Verse: 20
prekṣamāṇo
japaty
āgantrā
sam
aganmahī
'ti
.
Verse: 21
brahmacaryam
āgām
iti
vācayati
.
Verse: 22
ko
nāmā
'sī
'ti
nāmadʰeyaṃ
pr̥ccʰati
tasyā
''cāryaḥ
.
Verse: 23
abʰivādanīyaṃ
nāmadʰeyaṃ
kalpayitvā
Verse: 24
devatāśrayaṃ
vā
nakṣatrāśrayaṃ
vā
,
Verse: 25
gotrāśrayam
apy
eke
,
Verse: 26
utsr̥jyā
'pām
añjalim
ācāryo
dakṣiṇena
pāṇinā
dakṣiṇaṃ
pāṇiṃ
sāṅguṣṭhaṃ
gr̥hṇāti
:
devasya
te
savituḥ
prasave
'śvinor
bāhubʰyāṃ
,
pūṣṇo
hastābʰyāṃ
hastaṃ
gr̥hṇāmy
asāv
iti
.
Verse: 27
atʰai
'naṃ
pradakṣiṇam
āvartayati
sūryasyā
''vr̥tam
anvāvartasvā
'sāv
iti
.
Verse: 28
dakṣiṇena
pāṇinā
dakṣiṇam
am̐sam
anvavaṃr̥śyā
'nantarhitāṃ
nābʰim
abʰimr̥śet
prāṇānāṃ
grantʰir
asī
'ti
;
Verse: 29
utsr̥pya
nābʰideśam
ahura
iti
;
Verse: 30
utsr̥pya
hr̥dayadeśaṃ
kr̥śana
iti
.
Verse: 31
dakṣiṇena
pāṇinā
dakṣiṇam
am̐sam
anvālabʰya
prajāpataye
tvā
paridadāmy
asāv
iti
,
Verse: 32
savyena
savyaṃ
devāya
tvā
savitre
paridadāmy
asāv
iti
.
Verse: 33
atʰai
'naṃ
saṃpreṣyati
:
brahmacāry
asy
āsāv
iti
;
Verse: 34
samidʰam
ādʰehy
,
apo
'śāna
,
karma
kuru
,
mā
divā
svāpsīr
iti
.
Verse: 35
udaṅṅ
agner
utsr̥pya
prāṅ
ācārya
upaviśaty
udagagreṣu
darbʰeṣu
,
Verse: 36
pratyaṅ
māṇavako
dakṣiṇajānvakto
'bʰimukʰa
ācāryam
udagagreṣv
eva
darbʰeṣu
.
Verse: 37
atʰai
'naṃ
triḥ
pradakṣiṇaṃ
muñjamekʰalāṃ
pariharan
vācayatī
'yaṃ
duruktāt
paribādʰamāne
'ty
,
r̥tasya
goptrī
'ti
ca
.
Verse: 38
atʰo
'pasīdaty
:
adʰīhi
bʰoḥ
,
sāvitrīṃ
me
bʰavān
anubravītv
iti
;
Verse: 39
tasmā
anvāha
paccʰo
'rdʰarcaśa
r̥kśa
iti
,
Verse: 40
mahāvyāhr̥tīś
ca
vihr̥tā
om̐kārāntāḥ
.
Verse: 41
vārkṣaṃ
cā
'smai
daṇḍaṃ
prayaccʰan
vācayati
suśravaḥ
suśravasaṃ
mā
kurv
iti
.
Verse: 42
-
atʰa
bʰaikṣaṃ
carati
,
Verse: 43
mātaram
evā
'gre
,
dve
cā
'nye
suhr̥dau
yāvatyo
vā
sannihitāḥ
syuḥ
.
Verse: 44
ācāryāya
bʰaikṣaṃ
nivedayate
.
Verse: 45
-
tiṣṭhaty
ahaḥśeṣaṃ
vāgyataḥ
.
Verse: 46
astamite
samidʰam
ādadʰāty
agnaye
samidʰam
ahārṣam
iti
.
Verse: 47
-
trirātram
akṣārālavaṇāśī
bʰavati
;
Verse: 48
tasyā
'nte
sāvitraś
caruḥ
.
Verse: 49
yatʰārtʰam
.
Verse: 50
-
gaur
dakṣiṇā
.
{iti
dvitīyaḥ
prapāṭhakaḥ.
}
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.