TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 19
Previous part

Paragraph: 10 
Verse: 1    garbʰāṣṭameṣu brāhmaṇam upanayet,
Verse: 2    
garbʰaikādaśeṣu kṣatriyaṃ,
Verse: 3    
garbʰadvādaśeṣu vaiśyam.
Verse: 4    
ā ṣoḍaśād varṣād brāhmaṇasyā 'natītaḥ kālo bʰavaty, ā dvāvim̐śāt kṣatriyasyā, ''caturvim̐śād vaiśyasya;
Verse: 5    
ata ūrdʰvaṃ patitasāvitrīkā bʰavanti:
Verse: 6    
nai 'nān upanayeyur, 'dʰyāpayeyur, na yājayeyur, nai 'bʰir vivaheyuḥ.
Verse: 7    
- yad ahar upaiṣyan māṇavako bʰavati, praga evai 'naṃ tad ahar bʰojayanti kuśalīkārayanty āplāvayanty alaṅkurvanty ahatena vāsasā ''ccʰādayanti
Verse: 8    
- kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni,
Verse: 9    
aiṇeyarauravājāny
Verse: 10    
ajināni, muñjakāśatāmbalyo raśanāḥ,
Verse: 11    
pārṇabailvāśvattʰā daṇḍāḥ;
Verse: 12    
kṣaumaṃ śāṇaṃ vasanaṃ brāhmaṇasya, kārpāsaṃ kṣatriyasyā, ''vikaṃ vaiśyasya:
Verse: 13    
etenai 've 'tarāṇi dravyāṇi vyākʰyātāni;
Verse: 14    
alābʰe sarvāṇi sarveṣām.
Verse: 15    
- purastāc cʰālāyā upalipte 'gnir upasamāhito bʰavati.
Verse: 16    
agne vratapata iti hutvā paścād agner udagagreṣu darbʰeṣu prāṅ ācāryo 'vatiṣṭhate,
Verse: 17    
antareṇā 'gnyācāryau māṇavako 'ñjalikr̥to 'bʰimukʰa ācāryam udagagreṣu darbʰeṣu;
Verse: 18    
tasya dakṣiṇato 'vastʰāya mantravān brāhmaṇo 'pām añjaliṃ pūrayati,
Verse: 19    
upariṣṭāc ''cāryasya.
Verse: 20    
prekṣamāṇo japaty āgantrā sam aganmahī 'ti.
Verse: 21    
brahmacaryam āgām iti vācayati.
Verse: 22    
ko nāmā 'sī 'ti nāmadʰeyaṃ pr̥ccʰati tasyā ''cāryaḥ.
Verse: 23    
abʰivādanīyaṃ nāmadʰeyaṃ kalpayitvā
Verse: 24    
devatāśrayaṃ nakṣatrāśrayaṃ ,
Verse: 25    
gotrāśrayam apy eke,
Verse: 26    
utsr̥jyā 'pām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gr̥hṇāti: devasya te savituḥ prasave 'śvinor bāhubʰyāṃ, pūṣṇo hastābʰyāṃ hastaṃ gr̥hṇāmy asāv iti.
Verse: 27    
atʰai 'naṃ pradakṣiṇam āvartayati sūryasyā ''vr̥tam anvāvartasvā 'sāv iti.
Verse: 28    
dakṣiṇena pāṇinā dakṣiṇam am̐sam anvavaṃr̥śyā 'nantarhitāṃ nābʰim abʰimr̥śet prāṇānāṃ grantʰir asī 'ti;
Verse: 29    
utsr̥pya nābʰideśam ahura iti;
Verse: 30    
utsr̥pya hr̥dayadeśaṃ kr̥śana iti.
Verse: 31    
dakṣiṇena pāṇinā dakṣiṇam am̐sam anvālabʰya prajāpataye tvā paridadāmy asāv iti,
Verse: 32    
savyena savyaṃ devāya tvā savitre paridadāmy asāv iti.
Verse: 33    
atʰai 'naṃ saṃpreṣyati: brahmacāry asy āsāv iti;
Verse: 34    
samidʰam ādʰehy, apo 'śāna, karma kuru, divā svāpsīr iti.
Verse: 35    
udaṅṅ agner utsr̥pya prāṅ ācārya upaviśaty udagagreṣu darbʰeṣu,
Verse: 36    
pratyaṅ māṇavako dakṣiṇajānvakto 'bʰimukʰa ācāryam udagagreṣv eva darbʰeṣu.
Verse: 37    
atʰai 'naṃ triḥ pradakṣiṇaṃ muñjamekʰalāṃ pariharan vācayatī 'yaṃ duruktāt paribādʰamāne 'ty, r̥tasya goptrī 'ti ca.
Verse: 38    
atʰo 'pasīdaty: adʰīhi bʰoḥ, sāvitrīṃ me bʰavān anubravītv iti;
Verse: 39    
tasmā anvāha paccʰo 'rdʰarcaśa r̥kśa iti,
Verse: 40    
mahāvyāhr̥tīś ca vihr̥tā om̐kārāntāḥ.
Verse: 41    
vārkṣaṃ 'smai daṇḍaṃ prayaccʰan vācayati suśravaḥ suśravasaṃ kurv iti.
Verse: 42    
- atʰa bʰaikṣaṃ carati,
Verse: 43    
mātaram evā 'gre, dve 'nye suhr̥dau yāvatyo sannihitāḥ syuḥ.
Verse: 44    
ācāryāya bʰaikṣaṃ nivedayate.
Verse: 45    
- tiṣṭhaty ahaḥśeṣaṃ vāgyataḥ.
Verse: 46    
astamite samidʰam ādadʰāty agnaye samidʰam ahārṣam iti.
Verse: 47    
- trirātram akṣārālavaṇāśī bʰavati;
Verse: 48    
tasyā 'nte sāvitraś caruḥ.
Verse: 49    
yatʰārtʰam.
Verse: 50    
- gaur dakṣiṇā.


{iti dvitīyaḥ prapāṭhakaḥ.}


Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.