TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 20
Chapter: 3
Paragraph: 1
Verse: 1
atʰā
'taḥ
ṣoḍaśe
varṣe
godānam
.
Verse: 2
cūḍākaraṇena
keśāntakaraṇaṃ
vyākʰyātam
;
Verse: 3
brahmacārī
keśāntān
kārayate
,
Verse: 4
sarvāṇy
aṅgalomāni
saṃhārayate
.
Verse: 5
gomitʰunaṃ
dakṣiṇā
brāhmaṇasya
,
Verse: 6
aśvamitʰunaṃ
kṣatriyasya
,
Verse: 7
avimitʰunaṃ
vaiśyasya
,
Verse: 8
gaur
vai
'va
sarveṣām
.
Verse: 9
ajaḥ
keśapratigrāhāya
.
Verse: 10
-
upanayanenai
'vo
'panayanaṃ
vyākʰyātam
;
Verse: 11
na
tv
ihā
'hataṃ
vāso
niyuktam
,
Verse: 12
nā
'laṅkāraḥ
.
Verse: 13
nā
'cariṣyantaṃ
saṃvatsaram
upanayet
.
Verse: 14
vārkṣaṃ
cā
'smai
daṇḍaṃ
prayaccʰann
ādiśati
:
Verse: 15
ācāryādʰīno
bʰavā
'nyatrā
'dʰarmacaraṇāt
;
Verse: 16
krodʰānr̥te
varjaya
,
Verse: 17
maitʰunam
,
Verse: 18
upariśayyām
,
Verse: 19
kauśīlavagandʰāñjanāni
,
Verse: 20
snānam
,
Verse: 21
avalekʰana-dantaprakṣālana-pādaprakṣālanāni
,
Verse: 22
kṣurakr̥tyam
,
Verse: 23
madʰumām̐se
,
Verse: 24
goyuktārohaṇam
,
Verse: 25
antar
grāma
upānahor
dʰāraṇam
,
Verse: 26
svayamindriyamocanam
iti
.
Verse: 27
mekʰalādʰāraṇa-bʰaikṣacarya-daṇḍadʰāraṇa-samidādʰāno-'dakopasparśana
-
-prātarabʰivādā
ity
ete
nityadʰarmāḥ
.
Verse: 28
godānika-vrātikā-''dityavratau-'paniṣada-jyaiṣṭhasāmikāḥ
saṃvatsarāḥ
:
Verse: 29
teṣu
sāyaṃprātar
udakopasparśanam
.
Verse: 30
ādityavrataṃ
tu
na
caranty
eke
;
Verse: 31
ye
caranty
ekavāsaso
bʰavanti
,
Verse: 32
ādityaṃ
ca
nā
'ntardadʰate
'nyatra
vr̥kṣaśaraṇābʰyām
,
Verse: 33
nā
'po
'bʰyavayanty
ūrdʰvaṃ
jānubʰyām
aguruprayuktāḥ
.-
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.