TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 20
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1    atʰā 'taḥ ṣoḍaśe varṣe godānam.
Verse: 2    
cūḍākaraṇena keśāntakaraṇaṃ vyākʰyātam;
Verse: 3    
brahmacārī keśāntān kārayate,
Verse: 4    
sarvāṇy aṅgalomāni saṃhārayate.
Verse: 5    
gomitʰunaṃ dakṣiṇā brāhmaṇasya,
Verse: 6    
aśvamitʰunaṃ kṣatriyasya,
Verse: 7    
avimitʰunaṃ vaiśyasya,
Verse: 8    
gaur vai 'va sarveṣām.
Verse: 9    
ajaḥ keśapratigrāhāya.
Verse: 10    
- upanayanenai 'vo 'panayanaṃ vyākʰyātam;
Verse: 11    
na tv ihā 'hataṃ vāso niyuktam,
Verse: 12    
'laṅkāraḥ.
Verse: 13    
'cariṣyantaṃ saṃvatsaram upanayet.
Verse: 14    
vārkṣaṃ 'smai daṇḍaṃ prayaccʰann ādiśati:
Verse: 15    
ācāryādʰīno bʰavā 'nyatrā 'dʰarmacaraṇāt;
Verse: 16    
krodʰānr̥te varjaya,
Verse: 17    
maitʰunam,
Verse: 18    
upariśayyām,
Verse: 19    
kauśīlavagandʰāñjanāni,
Verse: 20    
snānam,
Verse: 21    
avalekʰana-dantaprakṣālana-pādaprakṣālanāni,
Verse: 22    
kṣurakr̥tyam,
Verse: 23    
madʰumām̐se,
Verse: 24    
goyuktārohaṇam,
Verse: 25    
antar grāma upānahor dʰāraṇam,
Verse: 26    
svayamindriyamocanam iti.
Verse: 27    
mekʰalādʰāraṇa-bʰaikṣacarya-daṇḍadʰāraṇa-samidādʰāno-'dakopasparśana- -prātarabʰivādā ity ete nityadʰarmāḥ.
Verse: 28    
godānika-vrātikā-''dityavratau-'paniṣada-jyaiṣṭhasāmikāḥ saṃvatsarāḥ:
Verse: 29    
teṣu sāyaṃprātar udakopasparśanam.
Verse: 30    
ādityavrataṃ tu na caranty eke;
Verse: 31    
ye caranty ekavāsaso bʰavanti,
Verse: 32    
ādityaṃ ca 'ntardadʰate 'nyatra vr̥kṣaśaraṇābʰyām,
Verse: 33    
'po 'bʰyavayanty ūrdʰvaṃ jānubʰyām aguruprayuktāḥ.-

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.