TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 21
Paragraph: 2
Verse: 1
dvādaśa
mahānāmnikāḥ
saṃvatsarāḥ
,
Verse: 2
nava
ṣaṭ
trayaḥ
Verse: 3
iti
vikalpaḥ
Verse: 4
saṃvatsaram
apy
eke
.
Verse: 5
vrataṃ
tu
bʰūyaḥ
,
Verse: 6
pūrvaiś
cec
cʰrutā
mahānāmnyaḥ
;
Verse: 7
atʰā
'pi
raurukibrāhmaṇaṃ
bʰavati
:
Verse: 8
kumārān
ha
sma
vai
mātaraḥ
pāyayamānā
āhuḥ
Verse: 9
śakvarīṇāṃ
,
putrakā
,
vrataṃ
pārayiṣṇavo
bʰavate
'ti
.
Verse: 10
-
tāsv
anusavanam
udakopasparśanam
;
Verse: 11
nā
'nupaspr̥śya
bʰojanaṃ
prātaḥ
,
Verse: 12
sāyam
upaspr̥śyā
'bʰojanam
ā
samidādʰānāt
;
Verse: 13
kr̥ṣṇavastraḥ
,
Verse: 14
kr̥ṣṇabʰakṣaḥ
,
Verse: 15
ācāryādʰīnaḥ
,
Verse: 16
apantʰadāyī
,
Verse: 17
tapasvī
,
Verse: 18
tiṣṭhed
divā
,
Verse: 19
āsīta
naktam
;
Verse: 20
varṣati
ca
,
no
'pasarpec
cʰannam
;
Verse: 21
varṣantaṃ
brūyād
āpaḥ
śakvarya
iti
;
Verse: 22
vidyotamānaṃ
brūyād
evaṃrūpāḥ
kʰalu
śakvaryo
bʰavantī
'ti
;
Verse: 23
stanayantaṃ
brūyān
mahyā
mahān
gʰoṣa
iti
.
Verse: 24
na
sravantīm
atikrāmed
anupaspr̥śan
;
Verse: 25
na
nāvam
ārohet
,
Verse: 26
prāṇasaṃśaye
tū
'paspr̥śyā
''rohet
:
Verse: 27
tatʰā
pratyavaruhya
.
Verse: 28
udakasādʰavo
hi
mahānāmnya
iti
.-
Verse: 29
evaṃ
kʰalu
carataḥ
kāmavarṣī
parjanyo
bʰavati
.
Verse: 30
aniyamo
vā
kr̥ṣṇa-stʰānā-''sana-pantʰa-bʰakṣeṣu
.-
Verse: 31
tr̥tīye
carite
stotrīyām
anugāpayet
;
Verse: 32
evam
itare
stotrīye
,
Verse: 33
sarvā
vā
'nte
sarvasya
.
Verse: 34
upoṣitāya
saṃmīlitāyā
'nugāpayet
-
Verse: 35
kam̐sam
apāṃ
pūrayitvā
,
sarvauṣadʰīḥ
kr̥tvā
,
hastāv
avadʰāya
pradakṣiṇam
ācāryo
'hatena
vasanena
pariṇahyet
.-
Verse: 36
pariṇahanānte
vā
'nugāpayet
.
Verse: 37
pariṇaddʰo
vāgyato
na
bʰuñjīta
trirātram
ahorātrau
vā
,
Verse: 38
api
vā
'raṇye
tiṣṭhed
ā
'stamayāt
.
Verse: 39
śvo
bʰūte
'raṇye
'gnim
upasamādʰāya
,
vyāhr̥tibʰir
hutvā
,
'tʰai
'nam
avekṣayet
:
Verse: 40
agnim
ājyam
ādityaṃ
brahmāṇam
anaḍvāham
annam
apo
dadʰī
'ti
.
Verse: 41
svar
abʰivyakʰyaṃ
,
jyotir
abʰivyakʰyam
iti
;
Verse: 42
evaṃ
triḥ
sarvāṇi
.
Verse: 43
śāntiṃ
kr̥tvā
gurum
abʰivādayate
:
Verse: 44
so
'sya
vāgvisargaḥ
Verse: 45
-
anaḍvān
kam̐so
vāso
vara
iti
dakṣiṇāh
:
Verse: 46
pratʰame
vikalpaḥ
;
Verse: 47
āccʰādayed
gurum
ity
eke
.
Verse: 48
aindraḥ
stʰālīpākas
:
tasya
juhuyād
r̥caṃ
sāma
yajāmaha
ity
etaya
rcā
,
sadasas
patim
adbʰutam
iti
vo
'bʰābʰyāṃ
vā
;
Verse: 49
anupravacanīyeṣv
evam
.
Verse: 50
sarvatrā
'cāriṣaṃ
,
tad
aśakaṃ
,
tenā
'rātsam
,
upāgām
iti
mantraviśeṣaḥ
.
Verse: 51
āgneye
'ja
,
aindre
meṣo
,
gauḥ
pāvamāne
parvadakṣiṇāḥ
Verse: 52
-
pratyetyā
''cāryaṃ
sapariṣatkaṃ
bʰojayet
Verse: 53
sabrahmacāriṇaś
co
'pasametān
.
Verse: 54
-
jyeṣṭhasāmno
mahānāmnikenai
'vā
'nugāpanakalpo
vyākʰyātaḥ
.
Verse: 55
tatrai
'tāni
nityavratāni
bʰavanti
:
Verse: 56
na
śūdrām
upeyāt
,
Verse: 57
na
pakṣimām̐saṃ
bʰuñjīta
,
Verse: 58
ekadʰānyam
ekadeśam
ekavastraṃ
ca
varjayet
,
Verse: 59
uddʰr̥tābʰir
adbʰir
upaspr̥śet
;
Verse: 60
ādeśanāt
prabʰr̥ti
na
mr̥ṇmaye
'śnīyāt
,
Verse: 61
na
pibet
,
Verse: 62
-
śravaṇād
ity
eke
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.