TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 21
Previous part

Paragraph: 2 
Verse: 1    dvādaśa mahānāmnikāḥ saṃvatsarāḥ,
Verse: 2    
nava ṣaṭ trayaḥ
Verse: 3    
iti vikalpaḥ
Verse: 4    
saṃvatsaram apy eke.
Verse: 5    
vrataṃ tu bʰūyaḥ,
Verse: 6    
pūrvaiś cec cʰrutā mahānāmnyaḥ;
Verse: 7    
atʰā 'pi raurukibrāhmaṇaṃ bʰavati:
Verse: 8    
kumārān ha sma vai mātaraḥ pāyayamānā āhuḥ
Verse: 9    
śakvarīṇāṃ, putrakā, vrataṃ pārayiṣṇavo bʰavate 'ti.
Verse: 10    
- tāsv anusavanam udakopasparśanam;
Verse: 11    
'nupaspr̥śya bʰojanaṃ prātaḥ,
Verse: 12    
sāyam upaspr̥śyā 'bʰojanam ā samidādʰānāt;
Verse: 13    
kr̥ṣṇavastraḥ,
Verse: 14    
kr̥ṣṇabʰakṣaḥ,
Verse: 15    
ācāryādʰīnaḥ,
Verse: 16    
apantʰadāyī,
Verse: 17    
tapasvī,
Verse: 18    
tiṣṭhed divā,
Verse: 19    
āsīta naktam;
Verse: 20    
varṣati ca, no 'pasarpec cʰannam;
Verse: 21    
varṣantaṃ brūyād āpaḥ śakvarya iti;
Verse: 22    
vidyotamānaṃ brūyād evaṃrūpāḥ kʰalu śakvaryo bʰavantī 'ti;
Verse: 23    
stanayantaṃ brūyān mahyā mahān gʰoṣa iti.
Verse: 24    
na sravantīm atikrāmed anupaspr̥śan;
Verse: 25    
na nāvam ārohet,
Verse: 26    
prāṇasaṃśaye 'paspr̥śyā ''rohet:
Verse: 27    
tatʰā pratyavaruhya.
Verse: 28    
udakasādʰavo hi mahānāmnya iti.-
Verse: 29    
evaṃ kʰalu carataḥ kāmavarṣī parjanyo bʰavati.
Verse: 30    
aniyamo kr̥ṣṇa-stʰānā-''sana-pantʰa-bʰakṣeṣu.-
Verse: 31    
tr̥tīye carite stotrīyām anugāpayet;
Verse: 32    
evam itare stotrīye,
Verse: 33    
sarvā 'nte sarvasya.
Verse: 34    
upoṣitāya saṃmīlitāyā 'nugāpayet -
Verse: 35    
kam̐sam apāṃ pūrayitvā, sarvauṣadʰīḥ kr̥tvā, hastāv avadʰāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet.-
Verse: 36    
pariṇahanānte 'nugāpayet.
Verse: 37    
pariṇaddʰo vāgyato na bʰuñjīta trirātram ahorātrau ,
Verse: 38    
api 'raṇye tiṣṭhed ā 'stamayāt.
Verse: 39    
śvo bʰūte 'raṇye 'gnim upasamādʰāya, vyāhr̥tibʰir hutvā, 'tʰai 'nam avekṣayet:
Verse: 40    
agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadʰī 'ti.
Verse: 41    
svar abʰivyakʰyaṃ, jyotir abʰivyakʰyam iti;
Verse: 42    
evaṃ triḥ sarvāṇi.
Verse: 43    
śāntiṃ kr̥tvā gurum abʰivādayate:
Verse: 44    
so 'sya vāgvisargaḥ
Verse: 45    
- anaḍvān kam̐so vāso vara iti dakṣiṇāh:
Verse: 46    
pratʰame vikalpaḥ;
Verse: 47    
āccʰādayed gurum ity eke.
Verse: 48    
aindraḥ stʰālīpākas: tasya juhuyād r̥caṃ sāma yajāmaha ity etaya rcā, sadasas patim adbʰutam iti vo 'bʰābʰyāṃ ;
Verse: 49    
anupravacanīyeṣv evam.
Verse: 50    
sarvatrā 'cāriṣaṃ, tad aśakaṃ, tenā 'rātsam, upāgām iti mantraviśeṣaḥ.
Verse: 51    
āgneye 'ja, aindre meṣo, gauḥ pāvamāne parvadakṣiṇāḥ
Verse: 52    
- pratyetyā ''cāryaṃ sapariṣatkaṃ bʰojayet
Verse: 53    
sabrahmacāriṇaś co 'pasametān.
Verse: 54    
- jyeṣṭhasāmno mahānāmnikenai 'vā 'nugāpanakalpo vyākʰyātaḥ.
Verse: 55    
tatrai 'tāni nityavratāni bʰavanti:
Verse: 56    
na śūdrām upeyāt,
Verse: 57    
na pakṣimām̐saṃ bʰuñjīta,
Verse: 58    
ekadʰānyam ekadeśam ekavastraṃ ca varjayet,
Verse: 59    
uddʰr̥tābʰir adbʰir upaspr̥śet;
Verse: 60    
ādeśanāt prabʰr̥ti na mr̥ṇmaye 'śnīyāt,
Verse: 61    
na pibet,
Verse: 62    
- śravaṇād ity eke.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.