TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 22
Paragraph: 3
Verse: 1
prauṣṭhapadīṃ
hasteno
'pākaraṇam
.
Verse: 2
vyāhr̥tibʰir
hutvā
śiṣyāṇāṃ
sāvitryanuvacanaṃ
yatʰo
'panayane
,
Verse: 3
sāmasāvitrīṃ
ca
,
Verse: 4
somaṃ
rājānaṃ
varuṇam
iti
ca
.
Verse: 5
āditaś
cʰandaso
'dʰītya
,
yatʰārtʰam
.
Verse: 6
-
akṣatadʰānā
bʰakṣayanti
dʰānāvantaṃ
karambʰiṇam
iti
,
Verse: 7
dadʰnaḥ
prāśnanti
dadʰikrāvṇo
'kāriṣam
iti
.
Verse: 8
ācāntodakāḥ
,
kʰāṇḍikebʰyo
'nuvākyā
anugeyāḥ
kārayet
.
Verse: 9
-
sāvitram
ahaḥ
kāṅkṣante
Verse: 10
udagayane
ca
pakṣiṇīṃ
rātrim
,
Verse: 11
ubʰayata
eke
trirātram
,
Verse: 12
ācāryāṇāṃ
co
'dakotsecanam
ubʰayatra
;
Verse: 13
śravaṇām
eka
upākr̥tyai
'tam
ā
sāvitrāt
kālaṃ
kāṅkṣante
.
Verse: 14
-
taiṣīm
utsr̥janti
.
Verse: 15
-
prāṅ
vo
'daṅ
vā
grāmān
niṣkramya
yā
āpo
'navamehanīyās
,
tā
abʰyetyo
'paspr̥śya
ccʰandām̐sy
r̥ṣīn
ācāryām̐ś
ca
tarpayeyuḥ
.
Verse: 16
-
tasmin
pratyupākaraṇe
'bʰrānadʰyāya
ā
punarupākaraṇāc
cʰandasaḥ
,
Verse: 17
vidyutstanayitnupr̥ṣiteṣv
ākālam
,
Verse: 18
ulkāpāta-bʰūmicala-jyotiṣor
upasargeṣu
Verse: 19
nirgʰāte
ca
.
Verse: 20
aṣṭakāmāvāsyāsu
nā
'dʰīyīran
,
Verse: 21
paurṇamāsīṣu
Verse: 22
tisr̥ṣu
kārttikyāṃ
pʰālgunyām
āṣāḍhyāṃ
ca
;
Verse: 23
ahorātram
Verse: 24
sabrahmacāriṇi
ca
prete
Verse: 25
sve
ca
bʰūmipatau
;
Verse: 26
trirātram
ācārye
,
Verse: 27
upasanne
tv
ahorātram
:
Verse: 28
gīta-vādita-ruditā-'tivāteṣu
tatkālam
.
Verse: 29
śiṣṭācāro
'to
'nyatra
.
Verse: 30
-
adbʰute
kulapatyoḥ
prāyaścittam
:
Verse: 31
vam̐śamadʰyamayor
maṇike
vā
bʰinne
vyāhr̥tibʰir
juhuyāt
;
Verse: 32
duḥsvapneṣv
adya
no
deva
savitar
ity
etām
r̥caṃ
japet
.
Verse: 33
atʰā
'param
:
Verse: 34
cityayūpopasparśana-karṇakrośā-'kṣivepaneṣu
,
sūryābʰyuditaḥ
sūryābʰinimlupta
,
indriyaiś
ca
pāpasparśaiḥ
,
punar
mām
aitv
indriyam
ity
etābʰyām
ājyāhutī
juhuyāt
,
Verse: 35
-
ājyalipte
vā
samidʰau
,
Verse: 36
-
japed
vā
lagʰuṣu
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.