TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 22
Previous part

Paragraph: 3 
Verse: 1    prauṣṭhapadīṃ hasteno 'pākaraṇam.
Verse: 2    
vyāhr̥tibʰir hutvā śiṣyāṇāṃ sāvitryanuvacanaṃ yatʰo 'panayane,
Verse: 3    
sāmasāvitrīṃ ca,
Verse: 4    
somaṃ rājānaṃ varuṇam iti ca.
Verse: 5    
āditaś cʰandaso 'dʰītya, yatʰārtʰam.
Verse: 6    
- akṣatadʰānā bʰakṣayanti dʰānāvantaṃ karambʰiṇam iti,
Verse: 7    
dadʰnaḥ prāśnanti dadʰikrāvṇo 'kāriṣam iti.
Verse: 8    
ācāntodakāḥ, kʰāṇḍikebʰyo 'nuvākyā anugeyāḥ kārayet.
Verse: 9    
- sāvitram ahaḥ kāṅkṣante
Verse: 10    
udagayane ca pakṣiṇīṃ rātrim,
Verse: 11    
ubʰayata eke trirātram,
Verse: 12    
ācāryāṇāṃ co 'dakotsecanam ubʰayatra;
Verse: 13    
śravaṇām eka upākr̥tyai 'tam ā sāvitrāt kālaṃ kāṅkṣante.
Verse: 14    
- taiṣīm utsr̥janti.
Verse: 15    
- prāṅ vo 'daṅ grāmān niṣkramya āpo 'navamehanīyās, abʰyetyo 'paspr̥śya ccʰandām̐sy r̥ṣīn ācāryām̐ś ca tarpayeyuḥ.
Verse: 16    
- tasmin pratyupākaraṇe 'bʰrānadʰyāya ā punarupākaraṇāc cʰandasaḥ,
Verse: 17    
vidyutstanayitnupr̥ṣiteṣv ākālam,
Verse: 18    
ulkāpāta-bʰūmicala-jyotiṣor upasargeṣu
Verse: 19    
nirgʰāte ca.
Verse: 20    
aṣṭakāmāvāsyāsu 'dʰīyīran,
Verse: 21    
paurṇamāsīṣu
Verse: 22    
tisr̥ṣu kārttikyāṃ pʰālgunyām āṣāḍhyāṃ ca;
Verse: 23    
ahorātram
Verse: 24    
sabrahmacāriṇi ca prete
Verse: 25    
sve ca bʰūmipatau;
Verse: 26    
trirātram ācārye,
Verse: 27    
upasanne tv ahorātram:
Verse: 28    
gīta-vādita-ruditā-'tivāteṣu tatkālam.
Verse: 29    
śiṣṭācāro 'to 'nyatra.
Verse: 30    
- adbʰute kulapatyoḥ prāyaścittam:
Verse: 31    
vam̐śamadʰyamayor maṇike bʰinne vyāhr̥tibʰir juhuyāt;
Verse: 32    
duḥsvapneṣv adya no deva savitar ity etām r̥caṃ japet.
Verse: 33    
atʰā 'param:
Verse: 34    
cityayūpopasparśana-karṇakrośā-'kṣivepaneṣu, sūryābʰyuditaḥ sūryābʰinimlupta, indriyaiś ca pāpasparśaiḥ, punar mām aitv indriyam ity etābʰyām ājyāhutī juhuyāt,
Verse: 35    
- ājyalipte samidʰau,
Verse: 36    
- japed lagʰuṣu.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.