TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 23
Paragraph: 4
Verse: 1
brahmacārī
vedam
adʰītya
,
Verse: 2
-
upanyāhr̥tya
gurave
Verse: 3
anujñāto
dārān
kurvīta
,
Verse: 4
asagotrān
,
Verse: 5
mātur
asapiṇḍān
;
Verse: 6
nagnikā
tu
śreṣṭhā
Verse: 7
-,
atʰā
''plavanam
.
Verse: 8
uttarataḥ
purastād
vā
''cāryakulasya
parivr̥taṃ
bʰavati
;
Verse: 9
tatra
prāgagreṣu
darbʰeṣū
'daṅṅ
ācārya
upaviśati
,
Verse: 10
prāg
brahmacāry
udagagreṣu
darbʰeṣu
.
Verse: 11
sarvauṣadʰivipʰāṇṭābʰir
adbʰir
gandʰavatībʰiḥ
śītoṣṇābʰir
ācāryo
'bʰiṣiñcet
,
Verse: 12
svayam
iva
tu
Verse: 13
mantravarṇo
bʰavati
:
Verse: 14
ye
apsv
antar
agnayaḥ
praviṣṭā
ity
apām
añjalim
avasiñcati
,
Verse: 15
yad
apāṃ
gʰoraṃ
yad
apāṃ
krūraṃ
yad
apām
aśāntam
iti
ca
;
Verse: 16
yo
rocanas
tam
iha
gr̥hṇāmī
'ty
ātmānam
abʰiṣiñcati
,
Verse: 17
yaśase
tejasa
iti
ca
,
Verse: 18
yena
striyam
akr̥ṇutam
iti
ca
,
Verse: 19
tūṣṇīṃ
caturtʰam
.
Verse: 20
upottʰāya
''dityam
upatiṣṭheto
'dyan
bʰrājabʰr̥ṣṭibʰir
ity
etatprabʰr̥tinā
mantreṇa
,
Verse: 21
yatʰāliṅgaṃ
vā
viharan
,
Verse: 22
cakṣur
asī
'ty
anubadʰnīyāt
.
Verse: 23
mekʰalām
avamuñcata
ud
uttamaṃ
varuṇa
pāśam
iti
.
Verse: 24
brāhmanān
bʰojayitvā
,
svayaṃ
bʰuktvā
keśa-śmaśru-roma-nakʰāni
vāpayīta
śikʰāvarjam
.
Verse: 25
snātvā
'laṅkr̥tyā
,
'hate
vāsasī
paridʰāya
srajam
ābadʰnīta
śrīr
asi
mayi
ramasve
'ti
.
Verse: 26
netryau
stʰo
nayataṃ
mām
ity
upānahau
.
Verse: 27
gandʰarvo
'sī
'ti
vaiṇavaṃ
daṇḍaṃ
gr̥hṇāti
.
Verse: 28
ācāryaṃ
sapariṣatkam
abʰyetyā
''cāryapariṣadam
īkṣate
yakṣam
iva
cakṣuṣaḥ
priyo
vo
bʰūyāsam
iti
.
Verse: 29
upopaviśya
mukʰyān
prāṇān
saṃmr̥śann
oṣṭhāpidʰānā
nakulī
'ti
:
Verse: 30
atrai
'nam
ācāryo
'rhayet
.
Verse: 31
goyuktaṃ
ratʰam
upasaṃkramya
pakṣasī
kūbarabāhū
vā
'bʰimr̥śed
vanaspate
vīḍvaṅgo
hi
bʰūyā
iti
.
Verse: 32
āstʰātā
te
jayatu
jetvānī
'ty
ātiṣṭhati
.
Verse: 33
prāṅ
vo
'daṅ
vā
'bʰiprayāya
pradakṣiṇam
āvr̥tyo
'payāti
:
Verse: 34
upayātāyā
'rgʰyam
iti
kauhalīyāḥ
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.