TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 23
Previous part

Paragraph: 4 
Verse: 1    brahmacārī vedam adʰītya,
Verse: 2    
- upanyāhr̥tya gurave
Verse: 3    
anujñāto dārān kurvīta,
Verse: 4    
asagotrān,
Verse: 5    
mātur asapiṇḍān;
Verse: 6    
nagnikā tu śreṣṭhā
Verse: 7    
-, atʰā ''plavanam.
Verse: 8    
uttarataḥ purastād ''cāryakulasya parivr̥taṃ bʰavati;
Verse: 9    
tatra prāgagreṣu darbʰeṣū 'daṅṅ ācārya upaviśati,
Verse: 10    
prāg brahmacāry udagagreṣu darbʰeṣu.
Verse: 11    
sarvauṣadʰivipʰāṇṭābʰir adbʰir gandʰavatībʰiḥ śītoṣṇābʰir ācāryo 'bʰiṣiñcet,
Verse: 12    
svayam iva tu
Verse: 13    
mantravarṇo bʰavati:
Verse: 14    
ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati,
Verse: 15    
yad apāṃ gʰoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca;
Verse: 16    
yo rocanas tam iha gr̥hṇāmī 'ty ātmānam abʰiṣiñcati,
Verse: 17    
yaśase tejasa iti ca,
Verse: 18    
yena striyam akr̥ṇutam iti ca,
Verse: 19    
tūṣṇīṃ caturtʰam.
Verse: 20    
upottʰāya ''dityam upatiṣṭheto 'dyan bʰrājabʰr̥ṣṭibʰir ity etatprabʰr̥tinā mantreṇa,
Verse: 21    
yatʰāliṅgaṃ viharan,
Verse: 22    
cakṣur asī 'ty anubadʰnīyāt.
Verse: 23    
mekʰalām avamuñcata ud uttamaṃ varuṇa pāśam iti.
Verse: 24    
brāhmanān bʰojayitvā, svayaṃ bʰuktvā keśa-śmaśru-roma-nakʰāni vāpayīta śikʰāvarjam.
Verse: 25    
snātvā 'laṅkr̥tyā, 'hate vāsasī paridʰāya srajam ābadʰnīta śrīr asi mayi ramasve 'ti.
Verse: 26    
netryau stʰo nayataṃ mām ity upānahau.
Verse: 27    
gandʰarvo 'sī 'ti vaiṇavaṃ daṇḍaṃ gr̥hṇāti.
Verse: 28    
ācāryaṃ sapariṣatkam abʰyetyā ''cāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bʰūyāsam iti.
Verse: 29    
upopaviśya mukʰyān prāṇān saṃmr̥śann oṣṭhāpidʰānā nakulī 'ti:
Verse: 30    
atrai 'nam ācāryo 'rhayet.
Verse: 31    
goyuktaṃ ratʰam upasaṃkramya pakṣasī kūbarabāhū 'bʰimr̥śed vanaspate vīḍvaṅgo hi bʰūyā iti.
Verse: 32    
āstʰātā te jayatu jetvānī 'ty ātiṣṭhati.
Verse: 33    
prāṅ vo 'daṅ 'bʰiprayāya pradakṣiṇam āvr̥tyo 'payāti:
Verse: 34    
upayātāyā 'rgʰyam iti kauhalīyāḥ.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.