TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 24
Previous part

Paragraph: 5 
Verse: 1    ata ūrdʰvaṃ vr̥ddʰaśīlī syād iti samastoddeśaḥ.
Verse: 2    
tatrai 'tāny ācāryāḥ parisaṃcakṣate:
Verse: 3    
'jātalomnyo 'pahāsam iccʰet,
Verse: 4    
'yugvā,
Verse: 5    
na rajasvalayā,
Verse: 6    
na samānarṣyā;
Verse: 7    
'parayā dvārā prapannam annaṃ bʰuñjīta,
Verse: 8    
na dviḥpakvam,
Verse: 9    
na paryuṣitam
Verse: 10    
anyatra śāka-mām̐sa-yava-piṣṭavikārebʰyaḥ;
Verse: 11    
na varṣati dʰāvet,
Verse: 12    
no 'pānahau svayaṃ haret,
Verse: 13    
no 'dapānam avekṣet,
Verse: 14    
na pʰalāni svayaṃ pracinvīta;
Verse: 15    
'gandʰāṃ srajaṃ dʰārayet
Verse: 16    
anyāṃ hiraṇyasrajaḥ,
Verse: 17    
na māloktām
Verse: 18    
srag iti vācayet;
Verse: 19    
bʰadram ity etāṃ vr̥tʰāvācaṃ pariharet,
Verse: 20    
mandram iti brūyāt.
Verse: 21    
- tatrai 'te trayaḥ snātakā bʰavanti:
Verse: 22    
vidyāsnātako vratasnātako vidyāvratasnātaka iti;
Verse: 23    
teṣām uttamaḥ śreṣṭhas, tulyau pūrvau.
Verse: 24    
- ''rdraṃ paridadʰīta,
Verse: 25    
nai 'kaṃ paridadʰīta;
Verse: 26    
na manuṣyasya stutiṃ prayuñjīta,
Verse: 27    
'dr̥ṣṭaṃ dr̥ṣṭato bruvīta,
Verse: 28    
'śrutaṃ śrutataḥ;
Verse: 29    
svādʰyāyavirodʰino 'rtʰān utsr̥jet,
Verse: 30    
tailapātram ivā ''tmānaṃ didʰārayiṣet;
Verse: 31    
na vr̥kṣam ārohet;
Verse: 32    
na pratisāyaṃ grāmāntaraṃ vrajet,
Verse: 33    
nai 'kaḥ,
Verse: 34    
na vr̥ṣalaiḥ saha;
Verse: 35    
na kāsr̥tyā grāmaṃ praviśet
Verse: 36    
na 'nanucaraś caret:
Verse: 37    
etāni samāvr̥ttavratāni,
Verse: 38    
yāni ca śiṣṭā vidadʰyuḥ.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.