TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 24
Paragraph: 5
Verse: 1
ata
ūrdʰvaṃ
vr̥ddʰaśīlī
syād
iti
samastoddeśaḥ
.
Verse: 2
tatrai
'tāny
ācāryāḥ
parisaṃcakṣate
:
Verse: 3
nā
'jātalomnyo
'pahāsam
iccʰet
,
Verse: 4
nā
'yugvā
,
Verse: 5
na
rajasvalayā
,
Verse: 6
na
samānarṣyā
;
Verse: 7
nā
'parayā
dvārā
prapannam
annaṃ
bʰuñjīta
,
Verse: 8
na
dviḥpakvam
,
Verse: 9
na
paryuṣitam
Verse: 10
anyatra
śāka-mām̐sa-yava-piṣṭavikārebʰyaḥ
;
Verse: 11
na
varṣati
dʰāvet
,
Verse: 12
no
'pānahau
svayaṃ
haret
,
Verse: 13
no
'dapānam
avekṣet
,
Verse: 14
na
pʰalāni
svayaṃ
pracinvīta
;
Verse: 15
nā
'gandʰāṃ
srajaṃ
dʰārayet
Verse: 16
anyāṃ
hiraṇyasrajaḥ
,
Verse: 17
na
māloktām
Verse: 18
srag
iti
vācayet
;
Verse: 19
bʰadram
ity
etāṃ
vr̥tʰāvācaṃ
pariharet
,
Verse: 20
mandram
iti
brūyāt
.
Verse: 21
-
tatrai
'te
trayaḥ
snātakā
bʰavanti
:
Verse: 22
vidyāsnātako
vratasnātako
vidyāvratasnātaka
iti
;
Verse: 23
teṣām
uttamaḥ
śreṣṭhas
,
tulyau
pūrvau
.
Verse: 24
-
nā
''rdraṃ
paridadʰīta
,
Verse: 25
nai
'kaṃ
paridadʰīta
;
Verse: 26
na
manuṣyasya
stutiṃ
prayuñjīta
,
Verse: 27
nā
'dr̥ṣṭaṃ
dr̥ṣṭato
bruvīta
,
Verse: 28
nā
'śrutaṃ
śrutataḥ
;
Verse: 29
svādʰyāyavirodʰino
'rtʰān
utsr̥jet
,
Verse: 30
tailapātram
ivā
''tmānaṃ
didʰārayiṣet
;
Verse: 31
na
vr̥kṣam
ārohet
;
Verse: 32
na
pratisāyaṃ
grāmāntaraṃ
vrajet
,
Verse: 33
nai
'kaḥ
,
Verse: 34
na
vr̥ṣalaiḥ
saha
;
Verse: 35
na
kāsr̥tyā
grāmaṃ
praviśet
Verse: 36
na
cā
'nanucaraś
caret
:
Verse: 37
etāni
samāvr̥ttavratāni
,
Verse: 38
yāni
ca
śiṣṭā
vidadʰyuḥ
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.