TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 25
Previous part

Paragraph: 6 
Verse: 1    gāḥ prakālyamānā anumantrayete 'mā me viśvatovīrya iti;
Verse: 2    
pratyāgatā imā madʰumatīr mahyam iti.
Verse: 3    
- puṣṭikāmaḥ pratʰamajātasya vatsasya prāṅ mātuḥ pralehanāj jihvayā lalāṭam ullihya nigired gavāṃ śleṣmā 'sī 'ti.
Verse: 4    
puṣṭikāma eva saṃprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādʰāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgr̥hāṇe 'ti.
Verse: 5    
puṣṭikāma eva saṃprajātāsv audumbareṇā 'sinā vatsamitʰunayor lakṣaṇaṃ karoti, pum̐sa evā 'gre 'tʰa striyā, bʰuvanam asi sāhasram iti;
Verse: 6    
kr̥tvā 'numantrayeta lohitena svadʰitine 'ti.
Verse: 7    
- tantīṃ prasāryamāṇāṃ baddʰavatsāṃ 'numantrayete 'yaṃ tantī gavāṃ māte 'ti.
Verse: 8    
- tatrai 'tāny aharahaḥ kr̥tyāni bʰavanti:
Verse: 9    
niṣkālanapraveśane tantīviharaṇam iti.
Verse: 10    
- goyajñe pāyasaś caruḥ:
Verse: 11    
agniṃ yajeta pūṣaṇam indram īśvaram.
Verse: 12    
r̥ṣabʰapūjā.
Verse: 13    
- goyajñenai 'vā śvayajño vyākʰyātaḥ:
Verse: 14    
yamavaruṇau devatānām atrā 'dʰikau;
Verse: 15    
gandʰair abʰyukṣaṇaṃ gavāṃ gandʰair abʰyukṣaṇaṃ gavām.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.