TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 25
Paragraph: 6
Verse: 1
gāḥ
prakālyamānā
anumantrayete
'mā
me
viśvatovīrya
iti
;
Verse: 2
pratyāgatā
imā
madʰumatīr
mahyam
iti
.
Verse: 3
-
puṣṭikāmaḥ
pratʰamajātasya
vatsasya
prāṅ
mātuḥ
pralehanāj
jihvayā
lalāṭam
ullihya
nigired
gavāṃ
śleṣmā
'sī
'ti
.
Verse: 4
puṣṭikāma
eva
saṃprajātāsu
niśāyāṃ
goṣṭhe
'gnim
upasamādʰāya
vilayanaṃ
juhuyāt
saṃgrahaṇa
saṃgr̥hāṇe
'ti
.
Verse: 5
puṣṭikāma
eva
saṃprajātāsv
audumbareṇā
'sinā
vatsamitʰunayor
lakṣaṇaṃ
karoti
,
pum̐sa
evā
'gre
'tʰa
striyā
,
bʰuvanam
asi
sāhasram
iti
;
Verse: 6
kr̥tvā
cā
'numantrayeta
lohitena
svadʰitine
'ti
.
Verse: 7
-
tantīṃ
prasāryamāṇāṃ
baddʰavatsāṃ
cā
'numantrayete
'yaṃ
tantī
gavāṃ
māte
'ti
.
Verse: 8
-
tatrai
'tāny
aharahaḥ
kr̥tyāni
bʰavanti
:
Verse: 9
niṣkālanapraveśane
tantīviharaṇam
iti
.
Verse: 10
-
goyajñe
pāyasaś
caruḥ
:
Verse: 11
agniṃ
yajeta
pūṣaṇam
indram
īśvaram
.
Verse: 12
r̥ṣabʰapūjā
.
Verse: 13
-
goyajñenai
'vā
śvayajño
vyākʰyātaḥ
:
Verse: 14
yamavaruṇau
devatānām
atrā
'dʰikau
;
Verse: 15
gandʰair
abʰyukṣaṇaṃ
gavāṃ
gandʰair
abʰyukṣaṇaṃ
gavām
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.