TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 26
Paragraph: 7
Verse: 1
atʰā
'taḥ
śravaṇākarma
;
Verse: 2
paurṇamāsyāṃ
kr̥tyam
.
Verse: 3
purastāc
cʰālāyā
upalipya
śālāgner
agniṃ
praṇayanti
;
Verse: 4
abʰitaś
catvāry
upalimpati
,
Verse: 5
pratidiśam
,
Verse: 6
sādʰike
prakrame
.
Verse: 7
agnau
kapālam
ādʰāya
sakr̥tsaṃgr̥hītam
yavamuṣṭiṃ
bʰr̥jjaty
anupadahan
.
Verse: 8
paścād
agner
ulūkʰalaṃ
dr̥m̐hayitvā
'vahanty
udvecam
.
Verse: 9
sukr̥tān
saktūn
kr̥tvā
,
camasa
opya
,
śūrpenā
'pidʰāya
nidadʰāti
.
Verse: 10
dakṣiṇapaścime
antareṇa
saṃcaraḥ
.
Verse: 11
-
astamite
camasadarvyāv
ādāya
śūrpaṃ
cā
,
'tipraṇītasyā
'rdʰaṃ
vrajati
:
Verse: 12
śūrpe
saktūn
āvapati
,
camase
co
'dakam
ādatte
;
Verse: 13
sakr̥tsaṃgr̥hītān
darvyā
saktūn
kr̥tvā
,
pūrva
upalipta
udakaṃ
ninīya
baliṃ
nivapati
yaḥ
prācyāṃ
diśi
sarparāja
eṣa
te
balir
iti
;
Verse: 14
upaninayaty
apāṃ
śesaṃ
,
yatʰā
baliṃ
na
pravakṣyatī
'ti
.
Verse: 15
savyaṃ
bāhum
anvāvr̥tya
,
camasadarvyāv
abʰyukṣya
,
pratāpyai
'vaṃ
dakṣiṇai
'vaṃ
pratīcy
evam
udīcī
,
yatʰāliṅgam
,
avyāvartamānaḥ
.
Verse: 16
śūrpeṇa
śeṣam
agnāv
opyā
'natipraṇītasyā
'rdʰaṃ
vrajati
:
Verse: 17
paścād
agner
bʰūmau
nyañcau
pāṇī
pratiṣṭhāpya
namaḥ
pr̥tʰivyā
ity
etaṃ
mantraṃ
japati
.
Verse: 18
-
pradoṣe
pāyasaś
caruḥ
;
Verse: 19
tasya
juhuyāt
:
śravaṇāya
,
viṣṇave
,
'gnaye
,
prajāpataye
,
viśvebʰyo
devebʰyaḥ
svāhe
'ti
;
Verse: 20
stʰālīpākāvr̥tā
'nyat
.
Verse: 21
uttarato
'gner
darbʰastambaṃ
samūlaṃ
pratiṣṭhāpya
somo
rāje
'ty
etaṃ
mantraṃ
japati
,
yāṃ
sandʰāṃ
sam
adʰatte
'ti
ca
.
Verse: 22
-
śvas
tato
'kṣatasaktūn
kārayitvā
,
nave
pātre
'pidʰāya
nidadʰāti
:
Verse: 23
aharahas
tūṣṇīṃ
balīn
haret
sāyaṃ
prāg
gʰomād
ā
''grahāyaṇyāḥ
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.