TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 26
Previous part

Paragraph: 7 
Verse: 1    atʰā 'taḥ śravaṇākarma;
Verse: 2    
paurṇamāsyāṃ kr̥tyam.
Verse: 3    
purastāc cʰālāyā upalipya śālāgner agniṃ praṇayanti;
Verse: 4    
abʰitaś catvāry upalimpati,
Verse: 5    
pratidiśam,
Verse: 6    
sādʰike prakrame.
Verse: 7    
agnau kapālam ādʰāya sakr̥tsaṃgr̥hītam yavamuṣṭiṃ bʰr̥jjaty anupadahan.
Verse: 8    
paścād agner ulūkʰalaṃ dr̥m̐hayitvā 'vahanty udvecam.
Verse: 9    
sukr̥tān saktūn kr̥tvā, camasa opya, śūrpenā 'pidʰāya nidadʰāti.
Verse: 10    
dakṣiṇapaścime antareṇa saṃcaraḥ.
Verse: 11    
- astamite camasadarvyāv ādāya śūrpaṃ , 'tipraṇītasyā 'rdʰaṃ vrajati:
Verse: 12    
śūrpe saktūn āvapati, camase co 'dakam ādatte;
Verse: 13    
sakr̥tsaṃgr̥hītān darvyā saktūn kr̥tvā, pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti;
Verse: 14    
upaninayaty apāṃ śesaṃ, yatʰā baliṃ na pravakṣyatī 'ti.
Verse: 15    
savyaṃ bāhum anvāvr̥tya, camasadarvyāv abʰyukṣya, pratāpyai 'vaṃ dakṣiṇai 'vaṃ pratīcy evam udīcī, yatʰāliṅgam, avyāvartamānaḥ.
Verse: 16    
śūrpeṇa śeṣam agnāv opyā 'natipraṇītasyā 'rdʰaṃ vrajati:
Verse: 17    
paścād agner bʰūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pr̥tʰivyā ity etaṃ mantraṃ japati.
Verse: 18    
- pradoṣe pāyasaś caruḥ;
Verse: 19    
tasya juhuyāt: śravaṇāya, viṣṇave, 'gnaye, prajāpataye, viśvebʰyo devebʰyaḥ svāhe 'ti;
Verse: 20    
stʰālīpākāvr̥tā 'nyat.
Verse: 21    
uttarato 'gner darbʰastambaṃ samūlaṃ pratiṣṭhāpya somo rāje 'ty etaṃ mantraṃ japati, yāṃ sandʰāṃ sam adʰatte 'ti ca.
Verse: 22    
- śvas tato 'kṣatasaktūn kārayitvā, nave pātre 'pidʰāya nidadʰāti:
Verse: 23    
aharahas tūṣṇīṃ balīn haret sāyaṃ prāg gʰomād ā ''grahāyaṇyāḥ.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.