TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 27
Paragraph: 8
Verse: 1
āśvayujyāṃ
paurṇamāsyāṃ
pr̥ṣātake
pāyasaś
carū
raudraḥ
:
Verse: 2
tasya
juhuyād
ā
no
mitrāvaruṇe
'ti
pratʰamāṃ
,
mā
nas
toka
iti
dvitīyām
,
Verse: 3
gonāmabʰiś
ca
pr̥tʰak
kāmyā
'sī
'ty
etatprabʰr̥tibʰiḥ
;
Verse: 4
stʰālīpākāvr̥tā
'nyat
.
Verse: 5
pr̥ṣātakaṃ
pradakṣiṇam
agniṃ
paryāṇīya
,
brāhmaṇān
avekṣayitvā
svayam
avekṣeta
:
tac
cakṣur
devahitaṃ
purastāc
cʰukram
uccarat
;
paśyema
śaradaḥ
śataṃ
,
jīvema
śaradaḥ
śatam
iti
.
Verse: 6
brāhmaṇān
bʰojayitvā
,
svayaṃ
bʰuktvā
jātuṣān
maṇīn
sarvauṣadʰimiśrān
ābadʰnīran
svastyayanārtʰam
.
Verse: 7
sāyaṃ
gāḥ
pr̥ṣātakaṃ
prāśayitvā
sahavatsā
vāsayeta
;
Verse: 8
svasti
hā
''sāṃ
bʰavati
.
Verse: 9
-
navayajñe
pāyasaś
carur
aindrāgnaḥ
:
Verse: 10
tasya
mukʰyāṃ
havirāhutiṃ
hutvā
catasr̥bʰir
ājyāhutibʰir
abʰijuhoti
śatāyudʰāye
'ty
etatprabʰr̥tibʰiḥ
;
Verse: 11
stʰālīpākāvr̥tā
'nyat
.
Verse: 12
haviruccʰiṣṭaśeṣaṃ
prāśayed
,
yāvanta
upetāḥ
syuḥ
:
Verse: 13
sakr̥d
apām
upastīrya
dviś
caror
avadyati
,
Verse: 14
trir
bʰr̥gūṇām
,
Verse: 15
apāṃ
cai
'vo
'pariṣṭāt
:
Verse: 16
asaṃsvādaṃ
nigired
bʰadrān
naḥ
śreya
iti
,
Verse: 17
evaṃ
triḥ
,
Verse: 18
tūṣṇīṃ
caturtʰam
;
Verse: 19
bʰūya
evā
'vadāya
,
Verse: 20
kāmaṃ
tatra
saṃsvādayeran
.
Verse: 21
ācāntodakāḥ
pratyabʰimr̥śeran
:
mukʰaṃ
śiro
'ṅgānī
'ty
anulomam
,
amo
'sī
'ti
.
Verse: 22
-
etayai
'vā
''vr̥tā
śyāmākayavānām
;
Verse: 23
agniḥ
prāśnātu
pratʰama
iti
śyāmākānām
,
Verse: 24
etam
u
tyaṃ
madʰunā
saṃyutaṃ
yavam
iti
yavānām
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.