TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 27
Previous part

Paragraph: 8 
Verse: 1    āśvayujyāṃ paurṇamāsyāṃ pr̥ṣātake pāyasaś carū raudraḥ:
Verse: 2    
tasya juhuyād ā no mitrāvaruṇe 'ti pratʰamāṃ, nas toka iti dvitīyām,
Verse: 3    
gonāmabʰiś ca pr̥tʰak kāmyā 'sī 'ty etatprabʰr̥tibʰiḥ;
Verse: 4    
stʰālīpākāvr̥tā 'nyat.
Verse: 5    
pr̥ṣātakaṃ pradakṣiṇam agniṃ paryāṇīya, brāhmaṇān avekṣayitvā svayam avekṣeta: tac cakṣur devahitaṃ purastāc cʰukram uccarat; paśyema śaradaḥ śataṃ, jīvema śaradaḥ śatam iti.
Verse: 6    
brāhmaṇān bʰojayitvā, svayaṃ bʰuktvā jātuṣān maṇīn sarvauṣadʰimiśrān ābadʰnīran svastyayanārtʰam.
Verse: 7    
sāyaṃ gāḥ pr̥ṣātakaṃ prāśayitvā sahavatsā vāsayeta;
Verse: 8    
svasti ''sāṃ bʰavati.
Verse: 9    
- navayajñe pāyasaś carur aindrāgnaḥ:
Verse: 10    
tasya mukʰyāṃ havirāhutiṃ hutvā catasr̥bʰir ājyāhutibʰir abʰijuhoti śatāyudʰāye 'ty etatprabʰr̥tibʰiḥ;
Verse: 11    
stʰālīpākāvr̥tā 'nyat.
Verse: 12    
haviruccʰiṣṭaśeṣaṃ prāśayed, yāvanta upetāḥ syuḥ:
Verse: 13    
sakr̥d apām upastīrya dviś caror avadyati,
Verse: 14    
trir bʰr̥gūṇām,
Verse: 15    
apāṃ cai 'vo 'pariṣṭāt:
Verse: 16    
asaṃsvādaṃ nigired bʰadrān naḥ śreya iti,
Verse: 17    
evaṃ triḥ,
Verse: 18    
tūṣṇīṃ caturtʰam;
Verse: 19    
bʰūya evā 'vadāya,
Verse: 20    
kāmaṃ tatra saṃsvādayeran.
Verse: 21    
ācāntodakāḥ pratyabʰimr̥śeran: mukʰaṃ śiro 'ṅgānī 'ty anulomam, amo 'sī 'ti.
Verse: 22    
- etayai 'vā ''vr̥tā śyāmākayavānām;
Verse: 23    
agniḥ prāśnātu pratʰama iti śyāmākānām,
Verse: 24    
etam u tyaṃ madʰunā saṃyutaṃ yavam iti yavānām.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.