TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 28
Paragraph: 9
Verse: 1
āgrahāyaṇyāṃ
baliharaṇam
:
Verse: 2
tat
śrāvaṇenai
'va
vyākʰyātam
;
Verse: 3
namaḥ
pr̥tʰivyā
ity
etaṃ
mantraṃ
na
japati
.
Verse: 4
-
atʰa
pūrvāhṇa
eva
,
prātarāhutiṃ
hutvā
,
darbʰān
śamīṃ
vīraṇāṃ
pʰalavatīm
apāmārgaṃ
śirīṣam
ity
etāny
āhārayitvā
,
tūṣṇīm
akṣatasaktūnām
agnau
kr̥tvā
,
brāhmaṇān
svastivācyai
,
'taiḥ
sambʰāraiḥ
pradakṣiṇam
agnyāgārāt
prabʰr̥ti
dʰūmaṃ
śātayan
gr̥hān
anuparīyāt
;
Verse: 5
utsr̥jet
kr̥tārtʰān
sambʰārān
.
Verse: 6
-
jātaśilāsu
maṇikaṃ
pratiṣṭhāpayati
vāstoṣ
pata
ity
etena
dvikena
sarcena
;
Verse: 7
dvāv
udakumbʰau
maṇika
āsiñcet
sam
anyā
yantī
'ti
etaya
rcā
.
Verse: 8
-
pradoṣe
pāyasaś
caruḥ
:
Verse: 9
tasya
juhuyāt
pratʰamā
ha
vy
uvāsa
se
'ti
;
Verse: 10
stʰālīpākāvr̥tā
'nyat
.
Verse: 11
paścād
agner
barhiṣi
nyañcau
pāṇī
pratiṣṭhāpya
prati
kṣatra
ity
etā
vyāhr̥tīr
japati
.
Verse: 12
paścād
agneḥ
svastaram
āstārayet
,
Verse: 13
udagagrais
tr̥ṇaiḥ
,
Verse: 14
udakpravaṇam
;
Verse: 15
tasminn
ahatāny
āstaraṇāny
āstīrya
dakṣiṇato
gr̥hapatir
upaviśati
,
Verse: 16
anantarā
avare
yatʰājyeṣṭham
Verse: 17
anantarāś
ca
bʰāryāḥ
sajātāḥ
.
Verse: 18
samupaviṣṭeṣu
gr̥hapatiḥ
svastare
nyañcau
pāṇī
pratiṣṭhāpya
syonā
pr̥tʰivi
no
bʰave
'ty
etām
r̥caṃ
japati
.
Verse: 19
samāptāyāṃ
saṃviśanti
dakṣiṇaiḥ
pārśvaiḥ
;
Verse: 20
evaṃ
trir
abʰyātmam
āvr̥tya
,
Verse: 21
svastyayanāni
prayujya
yatʰājñānam
Verse: 22
-
ariṣṭaṃ
sāmasaṃyogam
eke
,
Verse: 23
apa
upaspr̥śya
,
yatʰārtʰam
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.