TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 28
Previous part

Paragraph: 9 
Verse: 1    āgrahāyaṇyāṃ baliharaṇam:
Verse: 2    
tat śrāvaṇenai 'va vyākʰyātam;
Verse: 3    
namaḥ pr̥tʰivyā ity etaṃ mantraṃ na japati.
Verse: 4    
- atʰa pūrvāhṇa eva, prātarāhutiṃ hutvā, darbʰān śamīṃ vīraṇāṃ pʰalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā, tūṣṇīm akṣatasaktūnām agnau kr̥tvā, brāhmaṇān svastivācyai, 'taiḥ sambʰāraiḥ pradakṣiṇam agnyāgārāt prabʰr̥ti dʰūmaṃ śātayan gr̥hān anuparīyāt;
Verse: 5    
utsr̥jet kr̥tārtʰān sambʰārān.
Verse: 6    
- jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣ pata ity etena dvikena sarcena;
Verse: 7    
dvāv udakumbʰau maṇika āsiñcet sam anyā yantī 'ti etaya rcā.
Verse: 8    
- pradoṣe pāyasaś caruḥ:
Verse: 9    
tasya juhuyāt pratʰamā ha vy uvāsa se 'ti;
Verse: 10    
stʰālīpākāvr̥tā 'nyat.
Verse: 11    
paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhr̥tīr japati.
Verse: 12    
paścād agneḥ svastaram āstārayet,
Verse: 13    
udagagrais tr̥ṇaiḥ,
Verse: 14    
udakpravaṇam;
Verse: 15    
tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gr̥hapatir upaviśati,
Verse: 16    
anantarā avare yatʰājyeṣṭham
Verse: 17    
anantarāś ca bʰāryāḥ sajātāḥ.
Verse: 18    
samupaviṣṭeṣu gr̥hapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pr̥tʰivi no bʰave 'ty etām r̥caṃ japati.
Verse: 19    
samāptāyāṃ saṃviśanti dakṣiṇaiḥ pārśvaiḥ;
Verse: 20    
evaṃ trir abʰyātmam āvr̥tya,
Verse: 21    
svastyayanāni prayujya yatʰājñānam
Verse: 22    
- ariṣṭaṃ sāmasaṃyogam eke,
Verse: 23    
apa upaspr̥śya, yatʰārtʰam.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.