TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 29
Previous part

Paragraph: 10 
Verse: 1    aṣṭakā rātridevatā,
Verse: 2    
puṣṭikarma;
Verse: 3    
āgneyī pitryā prājāpatya rtudevatā vaiśvadevī 'ti devatāvicārāḥ.
Verse: 4    
caturaṣṭako hemantaḥ,
Verse: 5    
tāḥ sarvāḥ samām̐sāś cikīrṣet
Verse: 6    
iti kautsaḥ;
Verse: 7    
tryaṣṭaka ity audgāhamāniḥ,
Verse: 8    
tatʰā gautamavārkakʰaṇḍī.
Verse: 9    
- yo 'rdʰvam āgrahāyaṇyās tāmisrāṣṭamī, tām apūpāṣṭake 'ty ācakṣate.
Verse: 10    
stʰālīpākāvr̥tā taṇḍulān upaskr̥tya caruṃ śrapayati,
Verse: 11    
aṣṭau 'pūpān kapāle 'parivartayan,
Verse: 12    
ekakapālān,
Verse: 13    
amantrān ity audgāhamāniḥ,
Verse: 14    
traiyambakapramāṇān;
Verse: 15    
śr̥tān abʰigʰāryo, 'dag udvāsya pratyabʰigʰārayet.
Verse: 16    
stʰālīpākāvr̥tā 'vadāya caroś 'pūpānāṃ 'ṣṭakāyai svāhe 'ti juhoti;
Verse: 17    
stʰālīpākāvr̥tā 'nyat. -
Verse: 18    
taiṣyā ūrdʰvam aṣṭamyāṃ gauḥ:
Verse: 19    
tāṃ sandʰivelāsamīpaṃ purastād agner avastʰāpyo, 'pastʰitāyāṃ juhuyād yat paśavaḥ pra dʰyāyate 'ti;
Verse: 20    
hutvā 'numantrayetā 'nu tvā mātā manyatām iti.
Verse: 21    
yavamatībʰir adbʰiḥ prokṣed aṣṭakāyai tvā juṣṭāṃ prokṣāmī 'ti.
Verse: 22    
ulmukena pariharet pari vājapatiḥ kavir iti.
Verse: 23    
apaḥ pānāya dadyāt;
Verse: 24    
pītaśeṣam adʰastāt paśor avasiñced āttam devebʰyo havir iti.
Verse: 25    
atʰai 'nām udag utsr̥pya saṃjñapayanti,
Verse: 26    
prākśirasam udakpadīṃ devadevatye,
Verse: 27    
dakṣiṇāśirasaṃ pratyakpadīṃ pitr̥devatye.
Verse: 28    
saṃjñaptāyāṃ juhuyād yat paśur māyum akr̥te 'ti;
Verse: 29    
patnī co 'dakam ādāya paśoḥ sarvāṇi srotām̐si prakṣālayet.
Verse: 30    
agreṇa nābʰiṃ pavitre antardʰāyā, 'nulomam ākr̥tya vapām uddʰaranti.
Verse: 31    
tāṃ śākʰāviśākʰayoḥ kāṣṭhayor avasajyā, 'bʰyukṣya śrapayet;
Verse: 32    
praścyutitāyāṃ viśasate 'ti brūyāt,
Verse: 33    
yatʰā na prāg agner bʰūmiṃ śoṇitaṃ gaccʰet.
Verse: 34    
śr̥tām abʰigʰāryo, 'dag udvāsya pratyabʰigʰārayet.
Verse: 35    
stʰālīpākāvr̥tā vapām avadāya, sviṣṭakr̥dāvr̥tā , 'ṣṭakāyai svāhe 'ti juhoti;
Verse: 36    
stʰālīpākāvr̥tā 'nyat stʰālīpākāvr̥tā 'nyat. -


{iti tr̥tīyaḥ prapāṭhakaḥ.}


Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.