TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 29
Paragraph: 10
Verse: 1
aṣṭakā
rātridevatā
,
Verse: 2
puṣṭikarma
;
Verse: 3
āgneyī
pitryā
vā
prājāpatya
rtudevatā
vaiśvadevī
'ti
devatāvicārāḥ
.
Verse: 4
caturaṣṭako
hemantaḥ
,
Verse: 5
tāḥ
sarvāḥ
samām̐sāś
cikīrṣet
Verse: 6
iti
kautsaḥ
;
Verse: 7
tryaṣṭaka
ity
audgāhamāniḥ
,
Verse: 8
tatʰā
gautamavārkakʰaṇḍī
.
Verse: 9
-
yo
'rdʰvam
āgrahāyaṇyās
tāmisrāṣṭamī
,
tām
apūpāṣṭake
'ty
ācakṣate
.
Verse: 10
stʰālīpākāvr̥tā
taṇḍulān
upaskr̥tya
caruṃ
śrapayati
,
Verse: 11
aṣṭau
cā
'pūpān
kapāle
'parivartayan
,
Verse: 12
ekakapālān
,
Verse: 13
amantrān
ity
audgāhamāniḥ
,
Verse: 14
traiyambakapramāṇān
;
Verse: 15
śr̥tān
abʰigʰāryo
,
'dag
udvāsya
pratyabʰigʰārayet
.
Verse: 16
stʰālīpākāvr̥tā
'vadāya
caroś
cā
'pūpānāṃ
cā
'ṣṭakāyai
svāhe
'ti
juhoti
;
Verse: 17
stʰālīpākāvr̥tā
'nyat
. -
Verse: 18
taiṣyā
ūrdʰvam
aṣṭamyāṃ
gauḥ
:
Verse: 19
tāṃ
sandʰivelāsamīpaṃ
purastād
agner
avastʰāpyo
,
'pastʰitāyāṃ
juhuyād
yat
paśavaḥ
pra
dʰyāyate
'ti
;
Verse: 20
hutvā
cā
'numantrayetā
'nu
tvā
mātā
manyatām
iti
.
Verse: 21
yavamatībʰir
adbʰiḥ
prokṣed
aṣṭakāyai
tvā
juṣṭāṃ
prokṣāmī
'ti
.
Verse: 22
ulmukena
pariharet
pari
vājapatiḥ
kavir
iti
.
Verse: 23
apaḥ
pānāya
dadyāt
;
Verse: 24
pītaśeṣam
adʰastāt
paśor
avasiñced
āttam
devebʰyo
havir
iti
.
Verse: 25
atʰai
'nām
udag
utsr̥pya
saṃjñapayanti
,
Verse: 26
prākśirasam
udakpadīṃ
devadevatye
,
Verse: 27
dakṣiṇāśirasaṃ
pratyakpadīṃ
pitr̥devatye
.
Verse: 28
saṃjñaptāyāṃ
juhuyād
yat
paśur
māyum
akr̥te
'ti
;
Verse: 29
patnī
co
'dakam
ādāya
paśoḥ
sarvāṇi
srotām̐si
prakṣālayet
.
Verse: 30
agreṇa
nābʰiṃ
pavitre
antardʰāyā
,
'nulomam
ākr̥tya
vapām
uddʰaranti
.
Verse: 31
tāṃ
śākʰāviśākʰayoḥ
kāṣṭhayor
avasajyā
,
'bʰyukṣya
śrapayet
;
Verse: 32
praścyutitāyāṃ
viśasate
'ti
brūyāt
,
Verse: 33
yatʰā
na
prāg
agner
bʰūmiṃ
śoṇitaṃ
gaccʰet
.
Verse: 34
śr̥tām
abʰigʰāryo
,
'dag
udvāsya
pratyabʰigʰārayet
.
Verse: 35
stʰālīpākāvr̥tā
vapām
avadāya
,
sviṣṭakr̥dāvr̥tā
vā
,
'ṣṭakāyai
svāhe
'ti
juhoti
;
Verse: 36
stʰālīpākāvr̥tā
'nyat
stʰālīpākāvr̥tā
'nyat
. -
{iti
tr̥tīyaḥ
prapāṭhakaḥ.
}
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.