TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 30
Chapter: 4
Paragraph: 1
Verse: 1
anupraharati
vapāśrapaṇyau
:
Verse: 2
prācīm
ekaśūlāṃ
,
pratīcīm
itarām
.
Verse: 3
-
avadyanty
avadānāni
sarvāṅgebʰyaḥ
,
Verse: 4
anyatra
vāmāc
ca
saktʰnaḥ
klomnaś
ca
;
Verse: 5
vāmaṃ
saktʰy
anvaṣṭakyāya
nidadʰyāt
.
Verse: 6
-
tasminn
evā
'gnau
śrapayaty
odanacaruṃ
ca
mām̐sacaruṃ
ca
pr̥tʰaṅ
,
mekṣaṇābʰyāṃ
pradakṣiṇam
udāyuvan
.
Verse: 7
śr̥tāv
abʰigʰāryo
,
'dag
udvāsya
pratyabʰigʰārayet
.
Verse: 8
kam̐se
rasam
avāsicya
,
Verse: 9
plakṣaśākʰāvati
prastare
'vadānāni
kr̥tvā
,
Verse: 10
stʰālīpākāvr̥tā
'vadānānāṃ
kam̐se
'vadyati
Verse: 11
sviṣṭakr̥taś
ca
pr̥tʰak
;
Verse: 12
caror
uddʰr̥tya
bilvamātram
,
avadānaiḥ
saha
yūṣeṇa
sannayet
.
Verse: 13
caturgr̥hītaṃ
ājyaṃ
gr̥hītvā
'ṣṭarcapratʰamayā
juhuyād
agnāv
agnir
iti
.
Verse: 14
sannītāt
tr̥tīyamātram
avadāya
,
dvitīyātr̥tīyābʰyāṃ
juhoti
;
Verse: 15
uttarasyāṃ
svāhākāraṃ
dadʰāti
;
Verse: 16
evam
evā
'vare
caturtʰīpañcamībʰyāṃ
ṣaṣṭhīsaptamībʰyāṃ
ca
;
Verse: 17
śeṣam
avadāya
sauviṣṭakr̥tam
aṣṭamyā
juhuyāt
.
Verse: 18
-
yady
u
vā
alpasambʰāratamaḥ
syād
,
api
paśunai
'va
kurvīta
,
Verse: 19
api
vā
stʰālīpākaṃ
kurvīta
,
Verse: 20
api
vā
gor
grāsam
āharet
,
Verse: 21
api
vā
'raṇye
kakṣam
upadʰāya
brūyād
eṣā
me
'ṣṭake
'ti
;
Verse: 22
na
tv
eva
na
kurvīta
na
tv
eva
na
kurvīta
. -
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.