TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 30
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1    anupraharati vapāśrapaṇyau:
Verse: 2    
prācīm ekaśūlāṃ, pratīcīm itarām.
Verse: 3    
- avadyanty avadānāni sarvāṅgebʰyaḥ,
Verse: 4    
anyatra vāmāc ca saktʰnaḥ klomnaś ca;
Verse: 5    
vāmaṃ saktʰy anvaṣṭakyāya nidadʰyāt.
Verse: 6    
- tasminn evā 'gnau śrapayaty odanacaruṃ ca mām̐sacaruṃ ca pr̥tʰaṅ, mekṣaṇābʰyāṃ pradakṣiṇam udāyuvan.
Verse: 7    
śr̥tāv abʰigʰāryo, 'dag udvāsya pratyabʰigʰārayet.
Verse: 8    
kam̐se rasam avāsicya,
Verse: 9    
plakṣaśākʰāvati prastare 'vadānāni kr̥tvā,
Verse: 10    
stʰālīpākāvr̥tā 'vadānānāṃ kam̐se 'vadyati
Verse: 11    
sviṣṭakr̥taś ca pr̥tʰak;
Verse: 12    
caror uddʰr̥tya bilvamātram, avadānaiḥ saha yūṣeṇa sannayet.
Verse: 13    
caturgr̥hītaṃ ājyaṃ gr̥hītvā 'ṣṭarcapratʰamayā juhuyād agnāv agnir iti.
Verse: 14    
sannītāt tr̥tīyamātram avadāya, dvitīyātr̥tīyābʰyāṃ juhoti;
Verse: 15    
uttarasyāṃ svāhākāraṃ dadʰāti;
Verse: 16    
evam evā 'vare caturtʰīpañcamībʰyāṃ ṣaṣṭhīsaptamībʰyāṃ ca;
Verse: 17    
śeṣam avadāya sauviṣṭakr̥tam aṣṭamyā juhuyāt.
Verse: 18    
- yady u alpasambʰāratamaḥ syād, api paśunai 'va kurvīta,
Verse: 19    
api stʰālīpākaṃ kurvīta,
Verse: 20    
api gor grāsam āharet,
Verse: 21    
api 'raṇye kakṣam upadʰāya brūyād eṣā me 'ṣṭake 'ti;
Verse: 22    
na tv eva na kurvīta na tv eva na kurvīta. -

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.