TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 31
Paragraph: 2
Verse: 1
-
śvas
tato
'nvaṣṭakyam
,
Verse: 2
aparaśvo
vā
.
Verse: 3
dakṣiṇapūrve
'ṣṭamadeśe
parivārayanti
,
Verse: 4
tatʰāyatam
,
Verse: 5
tatʰāmukʰaiḥ
kr̥tyam
,
Verse: 6
caturavarārdʰyān
prakramān
.
Verse: 7
paścād
upasaṃcāraḥ
.
Verse: 8
uttarārdʰe
parivr̥tasya
lakṣaṇaṃ
kr̥tvā
'gniṃ
praṇayanti
.
Verse: 9
paścād
agner
ulūkʰalaṃ
dr̥m̐hayitvā
sakr̥tsaṃgr̥hītaṃ
vrīhimuṣṭim
avahanti
savyottarābʰyāṃ
pāṇibʰyām
.
Verse: 10
yadā
vituṣāḥ
syuḥ
,
Verse: 11
sakr̥d
eva
supʰalīkr̥tān
kurvīta
.
Verse: 12
atʰā
'muṣmāc
ca
saktʰno
mām̐sapeśīm
avakr̥tya
navāyāṃ
sūnāyām
aṇuśaś
cʰedayet
,
Verse: 13
yatʰā
mām̐sābʰigʰārāḥ
piṇḍā
bʰaviṣyantī
'ti
.
Verse: 14
tasminn
evā
'gnau
śrapayaty
odanacaruṃ
ca
mām̐sacaruṃ
ca
pr̥tʰaṅ
,
mekṣaṇābʰyāṃ
prasavyam
udāyuvan
;
Verse: 15
śr̥tāv
abʰigʰārya
,
dakṣiṇo
'dvāsya
na
pratyabʰigʰārayet
.
Verse: 16
-
dakṣiṇārdʰe
parivr̥tasya
tisraḥ
karṣūḥ
kʰanayet
pūrvopakramāḥ
,
Verse: 17
prādeśāyāmāś
,
caturaṅgulapr̥tʰvīs
,
tatʰāvakʰātāḥ
.
Verse: 18
pūrvasyāḥ
karṣvāḥ
purastāl
lakṣaṇaṃ
kr̥tvā
'gniṃ
praṇayanti
;
Verse: 19
apareṇa
karṣūḥ
paryāhr̥tya
lakṣaṇe
nidadʰyāt
.
Verse: 20
sakr̥dāccʰinnaṃ
darbʰamuṣṭiṃ
str̥ṇoti
,
Verse: 21
karṣūś
ca
Verse: 22
pūrvopakramāḥ
.
Verse: 23
paścāt
karṣūṇāṃ
svastaram
āstārayet
,
Verse: 24
dakṣiṇāgraiḥ
kuśaiḥ
,
Verse: 25
dakṣiṇāpravaṇam
,
Verse: 26
vr̥ṣīṃ
co
'padadʰyāt
;
Verse: 27
tatrā
'smā
āharanty
ekaikaśaḥ
savyaṃ
bāhum
anu
:
Verse: 28
carustʰālyau
mekṣaṇe
kam̐saṃ
darvīm
udakam
iti
,
Verse: 29
-
patnī
barhiṣi
śilāṃ
nidʰāya
stʰagaraṃ
pinaṣṭi
,
Verse: 30
tasyāṃ
cai
'vā
'ñjanaṃ
nigʰr̥ṣya
tisro
darbʰapiñjūlīr
añjati
savyantarāḥ
,
Verse: 31
-
tailaṃ
co
'pakalpayet
Verse: 32
kṣaumadaśāṃ
ca
.
Verse: 33
śucau
deśe
brāhmaṇān
anindyān
ayugmān
udaṅmukʰān
upaveśya
,
Verse: 34
darbʰān
pradāya
,
Verse: 35
udakapūrvaṃ
tilodakaṃ
dadāti
pitur
nāma
gr̥hītvā
:
'sāv
etat
te
tilodakaṃ
,,
ye
cā
'tra
tvā
'nu
yām̐ś
ca
tvam
anu
,
tasmai
te
svadʰe
'ti
;
Verse: 36
apa
upaspr̥śyai
'vam
eve
'tarayoḥ
.
Verse: 37
tatʰā
gandʰān
.-
Verse: 38
agnau
kariṣyāmī
'ty
āmantraṇaṃ
hoṣyataḥ
;
Verse: 39
kurv
ity
ukte
,
kam̐se
carū
samavadāya
mekṣaṇeno
'pagʰātaṃ
juhuyāt
svāhā
somāya
pitr̥mata
iti
pūrvāṃ
,
svāhā
'gnaye
kavyavāhanāya
ity
uttarām
.-
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.