TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 31
Previous part

Paragraph: 2 
Verse: 1    - śvas tato 'nvaṣṭakyam,
Verse: 2    
aparaśvo .
Verse: 3    
dakṣiṇapūrve 'ṣṭamadeśe parivārayanti,
Verse: 4    
tatʰāyatam,
Verse: 5    
tatʰāmukʰaiḥ kr̥tyam,
Verse: 6    
caturavarārdʰyān prakramān.
Verse: 7    
paścād upasaṃcāraḥ.
Verse: 8    
uttarārdʰe parivr̥tasya lakṣaṇaṃ kr̥tvā 'gniṃ praṇayanti.
Verse: 9    
paścād agner ulūkʰalaṃ dr̥m̐hayitvā sakr̥tsaṃgr̥hītaṃ vrīhimuṣṭim avahanti savyottarābʰyāṃ pāṇibʰyām.
Verse: 10    
yadā vituṣāḥ syuḥ,
Verse: 11    
sakr̥d eva supʰalīkr̥tān kurvīta.
Verse: 12    
atʰā 'muṣmāc ca saktʰno mām̐sapeśīm avakr̥tya navāyāṃ sūnāyām aṇuśaś cʰedayet,
Verse: 13    
yatʰā mām̐sābʰigʰārāḥ piṇḍā bʰaviṣyantī 'ti.
Verse: 14    
tasminn evā 'gnau śrapayaty odanacaruṃ ca mām̐sacaruṃ ca pr̥tʰaṅ, mekṣaṇābʰyāṃ prasavyam udāyuvan;
Verse: 15    
śr̥tāv abʰigʰārya, dakṣiṇo 'dvāsya na pratyabʰigʰārayet.
Verse: 16    
- dakṣiṇārdʰe parivr̥tasya tisraḥ karṣūḥ kʰanayet pūrvopakramāḥ,
Verse: 17    
prādeśāyāmāś, caturaṅgulapr̥tʰvīs, tatʰāvakʰātāḥ.
Verse: 18    
pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kr̥tvā 'gniṃ praṇayanti;
Verse: 19    
apareṇa karṣūḥ paryāhr̥tya lakṣaṇe nidadʰyāt.
Verse: 20    
sakr̥dāccʰinnaṃ darbʰamuṣṭiṃ str̥ṇoti,
Verse: 21    
karṣūś ca
Verse: 22    
pūrvopakramāḥ.
Verse: 23    
paścāt karṣūṇāṃ svastaram āstārayet,
Verse: 24    
dakṣiṇāgraiḥ kuśaiḥ,
Verse: 25    
dakṣiṇāpravaṇam,
Verse: 26    
vr̥ṣīṃ co 'padadʰyāt;
Verse: 27    
tatrā 'smā āharanty ekaikaśaḥ savyaṃ bāhum anu:
Verse: 28    
carustʰālyau mekṣaṇe kam̐saṃ darvīm udakam iti,
Verse: 29    
- patnī barhiṣi śilāṃ nidʰāya stʰagaraṃ pinaṣṭi,
Verse: 30    
tasyāṃ cai 'vā 'ñjanaṃ nigʰr̥ṣya tisro darbʰapiñjūlīr añjati savyantarāḥ,
Verse: 31    
- tailaṃ co 'pakalpayet
Verse: 32    
kṣaumadaśāṃ ca.
Verse: 33    
śucau deśe brāhmaṇān anindyān ayugmān udaṅmukʰān upaveśya,
Verse: 34    
darbʰān pradāya,
Verse: 35    
udakapūrvaṃ tilodakaṃ dadāti pitur nāma gr̥hītvā: 'sāv etat te tilodakaṃ,, ye 'tra tvā 'nu yām̐ś ca tvam anu, tasmai te svadʰe 'ti;
Verse: 36    
apa upaspr̥śyai 'vam eve 'tarayoḥ.
Verse: 37    
tatʰā gandʰān.-
Verse: 38    
agnau kariṣyāmī 'ty āmantraṇaṃ hoṣyataḥ;
Verse: 39    
kurv ity ukte, kam̐se carū samavadāya mekṣaṇeno 'pagʰātaṃ juhuyāt svāhā somāya pitr̥mata iti pūrvāṃ, svāhā 'gnaye kavyavāhanāya ity uttarām.-

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.