TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 32
Previous part

Paragraph: 3 
Verse: 1    ata ūrdʰvaṃ prācīnāvītinā vāgyatena kr̥tyam.
Verse: 2    
savyena pāṇinā darbʰapiñjūlīṃ gr̥hītvā dakṣiṇāgrāṃ lekʰāṃ ullikʰed apahatā asurā iti,
Verse: 3    
savyenai 'va pāṇino 'lmukaṃ gr̥hītvā dakṣiṇārdʰe karṣūṇāṃ nidadʰyād ye rūpāṇi pratimuñcamānā iti;
Verse: 4    
atʰa pitr̥̄n āvāhayaty eta pitaraḥ somyāsa iti.
Verse: 5    
atʰo 'dapātrān karṣūṣu nidadʰyāt.
Verse: 6    
savyenai 'va pāṇino 'dapātraṃ gr̥hītvā 'vasalavi pūrvasyāṃ karṣvāṃ darbʰeṣu ninayet pitur nāma gr̥hītvā: 'sāv avanenikṣva, ye 'tra tvā 'nu yām̐ś ca tvam anu, tasmai te svadʰe 'ti;
Verse: 7    
apa upaspr̥śyai 'vam eve 'tarayoḥ.
Verse: 8    
savyenai 'va pāṇinā darvīṃ gr̥hītvā, sannītāt tr̥tīyamātram avadāyā 'vasalavi pūrvasyāṃ karṣvāṃ darbʰeṣu nidadʰyāt pitur nāma gr̥hītvā: 'sāv eṣa te piṇḍo, ye 'tra tvā 'nu yām̐ś ca tvam anu, tasmai te svadʰe 'ti;
Verse: 9    
apa upaspr̥śyai 'vam eve 'tarayoḥ
Verse: 10    
- yadi nāmāni na vidyāt svadʰā pitr̥bʰyaḥ pr̥tʰivīṣadbʰya iti pratʰamaṃ piṇḍaṃ nidadʰyāt, svadʰā pitr̥bʰyo 'ntarīkṣasadbʰya iti dvitīyaṃ, svadʰā pitr̥bʰyo diviṣadbʰya iti tr̥tīyam.
Verse: 11    
nidʰāya japaty atra pitaro mādayadʰvaṃ yatʰābʰāgam āvr̥ṣāyadʰvam iti;
Verse: 12    
apaparyāvr̥tya puro 'ccʰavāsād abʰiparyāvartamāno japed amī madanta pitaro yatʰābʰagam āvr̥ṣāyiṣate 'ti.
Verse: 13    
savyenai 'va pāṇinā darbʰapiñjūlīṃ gr̥hītvā 'vasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadʰyāt pitur nāma gr̥hītvā: 'sāv etat ta āñjanaṃ, ye 'tra tvā 'nu yām̐ś ca tvam anu, tasmai te svadʰe 'ti;
Verse: 14    
apa upaspr̥śyai 'vam eve 'tarayoḥ.
Verse: 15    
tatʰā tailam,
Verse: 16    
tatʰā surabʰi.
Verse: 17    
atʰa nihnute:
Verse: 18    
pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kr̥tvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāye 'ti,
Verse: 19    
madʰyamāyāṃ savyottānau namo vaḥ pitaro gʰorāya namo vaḥ pitaro rasāye 'ti,
Verse: 20    
uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadʰāyai namo vaḥ pitaro manyava iti;
Verse: 21    
atʰā 'ñjalikr̥to japati namo vaḥ pitaraḥ, pitaro namo va iti.
Verse: 22    
gr̥hān avekṣate gr̥hān naḥ pitaro datte 'ti;
Verse: 23    
piṇḍān avekṣate sado vaḥ pitaro deṣme 'ti.
Verse: 24    
savyenai 'va pāṇinā sūtratantuṃ gr̥hītvā 'vasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadʰyāt pitur nāma gr̥hītvā: 'sāv etat te vāso, ye 'tra tvā 'nu yām̐ś ca tvam anu, tasmai te svadʰe 'ti;
Verse: 25    
apa upaspr̥śyai 'vam eve 'tarayoḥ.
Verse: 26    
savyenai 'va pāṇino 'dapātraṃ gr̥hītvā 'vasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti
Verse: 27    
- madʰyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādʰatta pitaro garbʰam iti,
Verse: 28    
yo teṣāṃ brāhmaṇānām uccʰiṣṭabʰāk syāt.
Verse: 29    
abʰūn no dūto haviṣo jātavedā ity ulmukam adbʰir abʰyukṣya,
Verse: 30    
dvandvaṃ pātrāṇi prakṣālya pratyatihārayet.
Verse: 31    
apsu piṇḍān sādayet,
Verse: 32    
praṇīte 'gnau,
Verse: 33    
brāhmaṇaṃ bʰojayet,
Verse: 34    
gave dadyāt.-
Verse: 35    
vr̥ddʰipūrteṣu yugmān āśayet;
Verse: 36    
pradakṣiṇam upacāraḥ;
Verse: 37    
yavais tilārtʰaḥ.-

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.