TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 32
Paragraph: 3
Verse: 1
ata
ūrdʰvaṃ
prācīnāvītinā
vāgyatena
kr̥tyam
.
Verse: 2
savyena
pāṇinā
darbʰapiñjūlīṃ
gr̥hītvā
dakṣiṇāgrāṃ
lekʰāṃ
ullikʰed
apahatā
asurā
iti
,
Verse: 3
savyenai
'va
pāṇino
'lmukaṃ
gr̥hītvā
dakṣiṇārdʰe
karṣūṇāṃ
nidadʰyād
ye
rūpāṇi
pratimuñcamānā
iti
;
Verse: 4
atʰa
pitr̥̄n
āvāhayaty
eta
pitaraḥ
somyāsa
iti
.
Verse: 5
atʰo
'dapātrān
karṣūṣu
nidadʰyāt
.
Verse: 6
savyenai
'va
pāṇino
'dapātraṃ
gr̥hītvā
'vasalavi
pūrvasyāṃ
karṣvāṃ
darbʰeṣu
ninayet
pitur
nāma
gr̥hītvā
:
'sāv
avanenikṣva
,
ye
cā
'tra
tvā
'nu
yām̐ś
ca
tvam
anu
,
tasmai
te
svadʰe
'ti
;
Verse: 7
apa
upaspr̥śyai
'vam
eve
'tarayoḥ
.
Verse: 8
savyenai
'va
pāṇinā
darvīṃ
gr̥hītvā
,
sannītāt
tr̥tīyamātram
avadāyā
'vasalavi
pūrvasyāṃ
karṣvāṃ
darbʰeṣu
nidadʰyāt
pitur
nāma
gr̥hītvā
:
'sāv
eṣa
te
piṇḍo
,
ye
cā
'tra
tvā
'nu
yām̐ś
ca
tvam
anu
,
tasmai
te
svadʰe
'ti
;
Verse: 9
apa
upaspr̥śyai
'vam
eve
'tarayoḥ
Verse: 10
-
yadi
nāmāni
na
vidyāt
svadʰā
pitr̥bʰyaḥ
pr̥tʰivīṣadbʰya
iti
pratʰamaṃ
piṇḍaṃ
nidadʰyāt
,
svadʰā
pitr̥bʰyo
'ntarīkṣasadbʰya
iti
dvitīyaṃ
,
svadʰā
pitr̥bʰyo
diviṣadbʰya
iti
tr̥tīyam
.
Verse: 11
nidʰāya
japaty
atra
pitaro
mādayadʰvaṃ
yatʰābʰāgam
āvr̥ṣāyadʰvam
iti
;
Verse: 12
apaparyāvr̥tya
puro
'ccʰavāsād
abʰiparyāvartamāno
japed
amī
madanta
pitaro
yatʰābʰagam
āvr̥ṣāyiṣate
'ti
.
Verse: 13
savyenai
'va
pāṇinā
darbʰapiñjūlīṃ
gr̥hītvā
'vasalavi
pūrvasyāṃ
karṣvāṃ
piṇḍe
nidadʰyāt
pitur
nāma
gr̥hītvā
:
'sāv
etat
ta
āñjanaṃ
,
ye
cā
'tra
tvā
'nu
yām̐ś
ca
tvam
anu
,
tasmai
te
svadʰe
'ti
;
Verse: 14
apa
upaspr̥śyai
'vam
eve
'tarayoḥ
.
Verse: 15
tatʰā
tailam
,
Verse: 16
tatʰā
surabʰi
.
Verse: 17
atʰa
nihnute
:
Verse: 18
pūrvasyāṃ
karṣvāṃ
dakṣiṇottānau
pāṇī
kr̥tvā
namo
vaḥ
pitaro
jīvāya
namo
vaḥ
pitaraḥ
śūṣāye
'ti
,
Verse: 19
madʰyamāyāṃ
savyottānau
namo
vaḥ
pitaro
gʰorāya
namo
vaḥ
pitaro
rasāye
'ti
,
Verse: 20
uttamāyāṃ
dakṣiṇottānau
namo
vaḥ
pitaraḥ
svadʰāyai
namo
vaḥ
pitaro
manyava
iti
;
Verse: 21
atʰā
'ñjalikr̥to
japati
namo
vaḥ
pitaraḥ
,
pitaro
namo
va
iti
.
Verse: 22
gr̥hān
avekṣate
gr̥hān
naḥ
pitaro
datte
'ti
;
Verse: 23
piṇḍān
avekṣate
sado
vaḥ
pitaro
deṣme
'ti
.
Verse: 24
savyenai
'va
pāṇinā
sūtratantuṃ
gr̥hītvā
'vasalavi
pūrvasyāṃ
karṣvāṃ
piṇḍe
nidadʰyāt
pitur
nāma
gr̥hītvā
:
'sāv
etat
te
vāso
,
ye
cā
'tra
tvā
'nu
yām̐ś
ca
tvam
anu
,
tasmai
te
svadʰe
'ti
;
Verse: 25
apa
upaspr̥śyai
'vam
eve
'tarayoḥ
.
Verse: 26
savyenai
'va
pāṇino
'dapātraṃ
gr̥hītvā
'vasalavi
piṇḍān
pariṣiñced
ūrjaṃ
vahantīr
iti
Verse: 27
-
madʰyamaṃ
piṇḍaṃ
patnī
putrakāmā
prāśnīyād
ādʰatta
pitaro
garbʰam
iti
,
Verse: 28
yo
vā
teṣāṃ
brāhmaṇānām
uccʰiṣṭabʰāk
syāt
.
Verse: 29
abʰūn
no
dūto
haviṣo
jātavedā
ity
ulmukam
adbʰir
abʰyukṣya
,
Verse: 30
dvandvaṃ
pātrāṇi
prakṣālya
pratyatihārayet
.
Verse: 31
apsu
piṇḍān
sādayet
,
Verse: 32
praṇīte
vā
'gnau
,
Verse: 33
brāhmaṇaṃ
vā
bʰojayet
,
Verse: 34
gave
vā
dadyāt
.-
Verse: 35
vr̥ddʰipūrteṣu
yugmān
āśayet
;
Verse: 36
pradakṣiṇam
upacāraḥ
;
Verse: 37
yavais
tilārtʰaḥ
.-
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.