TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 33
Previous part

Paragraph: 4 
Verse: 1    - anvaṣṭakyastʰālīpākena piṇḍapitr̥yajño vyākʰyātaḥ.
Verse: 2    
amāvāsyāyāṃ tat śrāddʰam,
Verse: 3    
- itarad anvāhāryam:
Verse: 4    
māsīnam.
Verse: 5    
dakṣiṇāgnau haviṣaḥ saṃskaraṇam
Verse: 6    
tataś cai 'vā 'tipraṇayaḥ,
Verse: 7    
- śālāgnāv anāhitāgneḥ.
Verse: 8    
ekā karṣūḥ;
Verse: 9    
tasyā dakṣiṇato 'gneḥ stʰānam.
Verse: 10    
'tro 'lmukanidʰānam,
Verse: 11    
na svastaraḥ,
Verse: 12    
'ñjanābʰyañjane,
Verse: 13    
na surabʰi,
Verse: 14    
na nihnavanam;
Verse: 15    
udapātrāntaḥ;
Verse: 16    
vāsas tu nidadʰyāt.
Verse: 17    
- māgʰyā ūrdʰvam aṣṭamyāṃ stʰālīpākaḥ;
Verse: 18    
tasya juhuyāt:
Verse: 19    
aṣṭakāyai svāhe 'ti juhoti;
Verse: 20    
stʰālīpākāvr̥tā 'nyat.
Verse: 21    
śākaṃ vyañjanam anvāhārye.
Verse: 22    
atʰa pitr̥devatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitr̥bʰya iti vapāṃ juhuyāt,
Verse: 23    
devadevatyeṣu jātavedo vapayā gaccʰa devān iti.
Verse: 24    
anājñāteṣu tatʰā ''deśaṃ, yatʰā 'ṣṭakāyai svāhe 'ti juhoti;
Verse: 25    
stʰālīpākāvr̥tā 'nyat.
Verse: 26    
r̥ṇe prajñāyamāne golakānāṃ madʰyamaparṇena juhuyād yat kusīdam iti.
Verse: 27    
atʰā 'to halābʰiyogaḥ.
Verse: 28    
puṇye nakṣatre stʰālīpākaṃ śrapayitvai 'tābʰyo devatābʰyo juhuyād indrāya marudbʰyaḥ parjanyāyā 'śanyai bʰagāya,
Verse: 29    
sītām āśām araḍām (?) anagʰāṃ ca yajeta:
Verse: 30    
etā eva devatāḥ sītāyajña-kʰalayajña-pravapaṇa-pralavana-paryayaṇeṣu;
Verse: 31    
ākʰurājaṃ co 'tkareṣu yajeta.
Verse: 32    
indrāṇyāḥ stʰālīpākaḥ:
Verse: 33    
tasya juhuyād ekāṣṭakā tapasā tapyamāne 'ti;
Verse: 34    
stʰālīpākāvr̥tā 'nyat stʰālīpākāvr̥tā 'nyat.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.