TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 33
Paragraph: 4
Verse: 1
-
anvaṣṭakyastʰālīpākena
piṇḍapitr̥yajño
vyākʰyātaḥ
.
Verse: 2
amāvāsyāyāṃ
tat
śrāddʰam
,
Verse: 3
-
itarad
anvāhāryam
:
Verse: 4
māsīnam
.
Verse: 5
dakṣiṇāgnau
haviṣaḥ
saṃskaraṇam
Verse: 6
tataś
cai
'vā
'tipraṇayaḥ
,
Verse: 7
-
śālāgnāv
anāhitāgneḥ
.
Verse: 8
ekā
karṣūḥ
;
Verse: 9
tasyā
dakṣiṇato
'gneḥ
stʰānam
.
Verse: 10
nā
'tro
'lmukanidʰānam
,
Verse: 11
na
svastaraḥ
,
Verse: 12
nā
'ñjanābʰyañjane
,
Verse: 13
na
surabʰi
,
Verse: 14
na
nihnavanam
;
Verse: 15
udapātrāntaḥ
;
Verse: 16
vāsas
tu
nidadʰyāt
.
Verse: 17
-
māgʰyā
ūrdʰvam
aṣṭamyāṃ
stʰālīpākaḥ
;
Verse: 18
tasya
juhuyāt
:
Verse: 19
aṣṭakāyai
svāhe
'ti
juhoti
;
Verse: 20
stʰālīpākāvr̥tā
'nyat
.
Verse: 21
śākaṃ
vyañjanam
anvāhārye
.
Verse: 22
atʰa
pitr̥devatyeṣu
paśuṣu
vaha
vapāṃ
jātavedaḥ
pitr̥bʰya
iti
vapāṃ
juhuyāt
,
Verse: 23
devadevatyeṣu
jātavedo
vapayā
gaccʰa
devān
iti
.
Verse: 24
anājñāteṣu
tatʰā
''deśaṃ
,
yatʰā
'ṣṭakāyai
svāhe
'ti
juhoti
;
Verse: 25
stʰālīpākāvr̥tā
'nyat
.
Verse: 26
r̥ṇe
prajñāyamāne
golakānāṃ
madʰyamaparṇena
juhuyād
yat
kusīdam
iti
.
Verse: 27
atʰā
'to
halābʰiyogaḥ
.
Verse: 28
puṇye
nakṣatre
stʰālīpākaṃ
śrapayitvai
'tābʰyo
devatābʰyo
juhuyād
indrāya
marudbʰyaḥ
parjanyāyā
'śanyai
bʰagāya
,
Verse: 29
sītām
āśām
araḍām
(?)
anagʰāṃ
ca
yajeta
:
Verse: 30
etā
eva
devatāḥ
sītāyajña-kʰalayajña-pravapaṇa-pralavana-paryayaṇeṣu
;
Verse: 31
ākʰurājaṃ
co
'tkareṣu
yajeta
.
Verse: 32
indrāṇyāḥ
stʰālīpākaḥ
:
Verse: 33
tasya
juhuyād
ekāṣṭakā
tapasā
tapyamāne
'ti
;
Verse: 34
stʰālīpākāvr̥tā
'nyat
stʰālīpākāvr̥tā
'nyat
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.