TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 34
Previous part

Paragraph: 5 
Verse: 1    kāmyeṣv ata ūrdʰvam,
Verse: 2    
pūrveṣu cai 'ke.
Verse: 3    
paścād agner bʰūmau nyañcau pāṇī pratiṣṭhāpye 'daṃ bʰūmer bʰajāmaha iti:
Verse: 4    
vasvantaṃ rātrau, dʰanam iti divā.
Verse: 5    
imaṃ stomam iti tr̥cena parisamūhet.
Verse: 6    
vairūpākṣaḥ purastād dʰomānām,
Verse: 7    
kāmyeṣu ca prapadaḥ:
Verse: 8    
tapaś ca tejaś ce 'ti japitvā, prāṇāyāmam āyamyā, 'rtʰamanā vairūpākṣam ārabʰyo 'ccʰvaset.
Verse: 9    
kāmyeṣu trirātrābʰojanam,
Verse: 10    
trīṇi bʰaktāni;
Verse: 11    
nityaprayuktānāṃ tu pratʰamaprayogeṣu,
Verse: 12    
upoṣya tu yajanīyaprayogeṣu;
Verse: 13    
upariṣṭāddaikṣaṃ sānnipātikam.
Verse: 14    
- araṇye prapadaṃ prayuñjīta darbʰeṣv āsīnaḥ:
Verse: 15    
prāktūleṣu brahmavarcasakāmaḥ,
Verse: 16    
udaktūleṣu putrapaśukāmaḥ,
Verse: 17    
ubʰayeṣū 'bʰayakāmaḥ.
Verse: 18    
- paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti.
Verse: 19    
- kautomatena mahāvr̥kṣapʰalāni parijapya prayaccʰet,
Verse: 20    
yasyā ''tmani prasādam iccʰet, tasmai;
Verse: 21    
ekabʰūyām̐sy ātmano yugmāni kuryāt.
Verse: 22    
- vr̥kṣa ive 'ti pañcarcaḥ;
Verse: 23    
tasmin pratʰamaṃ pārtʰivaṃ karma
Verse: 24    
- ardʰamāsam abʰuktvā;
Verse: 25    
aśaktau peyām anyataraṃ kālam,
Verse: 26    
yatrā ''tmānaṃ paripaśyet:
Verse: 27    
etad vratam ardʰamāsavrateṣu
Verse: 28    
- paurṇamāsyāṃ rātrāv avidāsini hrade nabʰimātram avagāhyā 'kṣatataṇḍulān r̥ganteṣv āsyena juhuyāt svāhe 'ty udake.
Verse: 29    
- atʰā 'param:
Verse: 30    
pratʰamayā ''dityam upatiṣṭheta bʰogakāmo 'rtʰapaticakṣurviṣaye, sidʰyaty artʰaḥ;
Verse: 31    
dvitīyayā ''ditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād br̥hatpattrasvastyayanakāmaḥ,
Verse: 32    
tr̥tīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ;
Verse: 33    
caturtʰyā ''dityam upastʰāyā 'rtʰān pratipadyeta, svasty artʰavān āgaccʰati;
Verse: 34    
pañcamyā ''dityam upastʰāya gr̥hān prapadyeta, svasti gr̥hān āgaccʰati svasti gr̥hān āgaccʰati.-

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.