TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 34
Paragraph: 5
Verse: 1
kāmyeṣv
ata
ūrdʰvam
,
Verse: 2
pūrveṣu
cai
'ke
.
Verse: 3
paścād
agner
bʰūmau
nyañcau
pāṇī
pratiṣṭhāpye
'daṃ
bʰūmer
bʰajāmaha
iti
:
Verse: 4
vasvantaṃ
rātrau
,
dʰanam
iti
divā
.
Verse: 5
imaṃ
stomam
iti
tr̥cena
parisamūhet
.
Verse: 6
vairūpākṣaḥ
purastād
dʰomānām
,
Verse: 7
kāmyeṣu
ca
prapadaḥ
:
Verse: 8
tapaś
ca
tejaś
ce
'ti
japitvā
,
prāṇāyāmam
āyamyā
,
'rtʰamanā
vairūpākṣam
ārabʰyo
'ccʰvaset
.
Verse: 9
kāmyeṣu
trirātrābʰojanam
,
Verse: 10
trīṇi
vā
bʰaktāni
;
Verse: 11
nityaprayuktānāṃ
tu
pratʰamaprayogeṣu
,
Verse: 12
upoṣya
tu
yajanīyaprayogeṣu
;
Verse: 13
upariṣṭāddaikṣaṃ
sānnipātikam
.
Verse: 14
-
araṇye
prapadaṃ
prayuñjīta
darbʰeṣv
āsīnaḥ
:
Verse: 15
prāktūleṣu
brahmavarcasakāmaḥ
,
Verse: 16
udaktūleṣu
putrapaśukāmaḥ
,
Verse: 17
ubʰayeṣū
'bʰayakāmaḥ
.
Verse: 18
-
paśusvastyayanakāmo
vrīhiyavahomaṃ
prayuñjīta
sahasrabāhur
gaupatya
iti
.
Verse: 19
-
kautomatena
mahāvr̥kṣapʰalāni
parijapya
prayaccʰet
,
Verse: 20
yasyā
''tmani
prasādam
iccʰet
,
tasmai
;
Verse: 21
ekabʰūyām̐sy
ātmano
yugmāni
kuryāt
.
Verse: 22
-
vr̥kṣa
ive
'ti
pañcarcaḥ
;
Verse: 23
tasmin
pratʰamaṃ
pārtʰivaṃ
karma
Verse: 24
-
ardʰamāsam
abʰuktvā
;
Verse: 25
aśaktau
vā
peyām
anyataraṃ
kālam
,
Verse: 26
yatrā
''tmānaṃ
paripaśyet
:
Verse: 27
etad
vratam
ardʰamāsavrateṣu
Verse: 28
-
paurṇamāsyāṃ
rātrāv
avidāsini
hrade
nabʰimātram
avagāhyā
'kṣatataṇḍulān
r̥ganteṣv
āsyena
juhuyāt
svāhe
'ty
udake
.
Verse: 29
-
atʰā
'param
:
Verse: 30
pratʰamayā
''dityam
upatiṣṭheta
bʰogakāmo
'rtʰapaticakṣurviṣaye
,
sidʰyaty
artʰaḥ
;
Verse: 31
dvitīyayā
''ditye
pariviṣyamāṇe
'kṣatataṇḍulān
juhuyād
br̥hatpattrasvastyayanakāmaḥ
,
Verse: 32
tr̥tīyayā
candramasi
tilataṇḍulān
kṣudrapaśusvastyayanakāmaḥ
;
Verse: 33
caturtʰyā
''dityam
upastʰāyā
'rtʰān
pratipadyeta
,
svasty
artʰavān
āgaccʰati
;
Verse: 34
pañcamyā
''dityam
upastʰāya
gr̥hān
prapadyeta
,
svasti
gr̥hān
āgaccʰati
svasti
gr̥hān
āgaccʰati
.-
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.