TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 35
Paragraph: 6
Verse: 1
bʰūr
ity
anakāmamāraṃ
nityaṃ
prayuñjīta
;
Verse: 2
na
pāparogān
,
nā
'bʰicaraṇād
bʰayam
.
Verse: 3
-
alakṣmīnirṇodaḥ
,
Verse: 4
yajanīyaprayogaḥ
:
Verse: 5
mūrdʰno
'dʰi
ma
ity
ekaikayā
,
Verse: 6
yā
tiraścī
'ti
saptamī
,
Verse: 7
vāmadevyarcaḥ
,
Verse: 8
mahāvyāhr̥tayaḥ
,
Verse: 9
prajāpata
ity
uttamā
.
Verse: 10
-
yaśo
'haṃ
bʰavāmī
'ti
yaśaskāma
ādityam
upatiṣṭheta
pūrvāhṇamadʰyandināparāhṇeṣu
,
Verse: 11
prātarahṇasye
'ti
sannāmayan
.
Verse: 12
-
sandʰivelayor
upastʰānaṃ
svastyayanam
:
āditya
nāvam
ity
udyantaṃ
tvā
''dityā
'nūdiyāsam
iti
pūrvāhṇe
,-
pratitiṣṭhantaṃ
tvā
''dityā
'nupratitiṣṭhāsam
ity
aparāhṇe
.
Verse: 13
-
ācitaśatakāmo
'rdʰamāsavratas
tāmisrādau
vrīhikām̐saudanaṃ
brāhmaṇān
bʰojayitvā
,
Verse: 14
tasya
kaṇān
aparāsu
sandʰivelāsu
,
pratyaṅ
grāmān
niṣkramya
catuṣpatʰe
'gnim
upasamādʰāyā
,
''dityam
abʰimukʰo
juhuyād
bʰalāya
svāhā
,
bʰallāya
svāhe
'ti
.
Verse: 15
etayai
'vā
''vr̥tā
'parau
tāmisrau
;
Verse: 16
tāmisrāntareṣu
brahmacārī
syād
ā
samāpanād
ā
samāpanāt
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.