TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 35
Previous part

Paragraph: 6 
Verse: 1    bʰūr ity anakāmamāraṃ nityaṃ prayuñjīta;
Verse: 2    
na pāparogān, 'bʰicaraṇād bʰayam.
Verse: 3    
- alakṣmīnirṇodaḥ,
Verse: 4    
yajanīyaprayogaḥ:
Verse: 5    
mūrdʰno 'dʰi ma ity ekaikayā,
Verse: 6    
tiraścī 'ti saptamī,
Verse: 7    
vāmadevyarcaḥ,
Verse: 8    
mahāvyāhr̥tayaḥ,
Verse: 9    
prajāpata ity uttamā.
Verse: 10    
- yaśo 'haṃ bʰavāmī 'ti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadʰyandināparāhṇeṣu,
Verse: 11    
prātarahṇasye 'ti sannāmayan.
Verse: 12    
- sandʰivelayor upastʰānaṃ svastyayanam: āditya nāvam ity udyantaṃ tvā ''dityā 'nūdiyāsam iti pūrvāhṇe,- pratitiṣṭhantaṃ tvā ''dityā 'nupratitiṣṭhāsam ity aparāhṇe.
Verse: 13    
- ācitaśatakāmo 'rdʰamāsavratas tāmisrādau vrīhikām̐saudanaṃ brāhmaṇān bʰojayitvā,
Verse: 14    
tasya kaṇān aparāsu sandʰivelāsu, pratyaṅ grāmān niṣkramya catuṣpatʰe 'gnim upasamādʰāyā, ''dityam abʰimukʰo juhuyād bʰalāya svāhā, bʰallāya svāhe 'ti.
Verse: 15    
etayai 'vā ''vr̥tā 'parau tāmisrau;
Verse: 16    
tāmisrāntareṣu brahmacārī syād ā samāpanād ā samāpanāt.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.