TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 36
Paragraph: 7
Verse: 1
avasānaṃ
joṣayeta
:
Verse: 2
samaṃ
lomaśam
avibʰram̐śi
,
Verse: 3
prācya
udīcyo
vā
yatrā
''paḥ
pravarteran
,
Verse: 4
akṣīriṇyo
'kaṇṭakā
akaṭukā
yatrau
'ṣadʰayaḥ
syuḥ
;
Verse: 5
gaurapām̐su
brāhmaṇasya
,
Verse: 6
lohitapām̐su
kṣatriyasya
,
Verse: 7
kr̥ṣṇapām̐su
vaiśyasya
;
Verse: 8
stʰirāgʰātam
ekavarṇam
aśuṣkam
anūṣaram
amaruparihitam
akilinam
;
Verse: 9
darbʰasammitaṃ
brahmavarcasakāmasya
,
Verse: 10
br̥hattr̥ṇair
balakāmasya
,
Verse: 11
mr̥dutr̥ṇaiḥ
paśukāmasya
;
Verse: 12
śādāsammitam
,
Verse: 13
maṇḍaladvīpasammitaṃ
vā
,
Verse: 14
yatra
vā
śvabʰrāḥ
svayaṃkʰātāḥ
sarvato
'bʰimukʰāḥ
syuḥ
.
Verse: 15
tatrā
'vasānaṃ
prāgdvāraṃ
yaśaskāmo
balakāmaḥ
kurvīta
,
Verse: 16
udagdvāraṃ
putrapaśukāmaḥ
,
Verse: 17
dakṣiṇādvāraṃ
sarvakāmaḥ
;
Verse: 18
na
pratyagdvāraṃ
kurvīta
,
Verse: 19
anudvāraṃ
ca
Verse: 20
gr̥hadvāram
,
Verse: 21
yatʰā
na
saṃlokī
syāt
.
Verse: 22
varjayet
pūrvato
'śvattʰaṃ
,
plakṣaṃ
dakṣiṇatas
tatʰā
,
nyagrodʰam
aparād
deśād
uttarāc
cā
'py
udumbaram
;
Verse: 23
aśvattʰād
agnibʰayaṃ
[ca]
,
plakṣād
brūyāt
pramāyukān
,
nyagrodʰāc
cʰastrasaṃpīḍām
,
akṣyāmayam
udumbarāt
.
Verse: 24
ādityadevato
'śvattʰaḥ
,
plakṣo
[ca]
yamadevataḥ
,
nyagrodʰo
vāruṇo
vr̥kṣaḥ
,
prājāpatya
udumbaraḥ
-:
Verse: 25
tān
asvastʰānastʰān
kurvīta
,
Verse: 26
etāś
cai
'va
devatā
abʰiyajet
.
Verse: 27
-
madʰye
'gnim
upasamādʰāya
kr̥ṣṇayā
gavā
yajeta
,
Verse: 28
ajena
vā
śvetena
,
Verse: 29
sapāyasābʰyām
,
Verse: 30
-
pāyasena
vā
.
Verse: 31
vasām
ājyaṃ
mām̐saṃ
pāyasam
iti
saṃyūya
,
Verse: 32
aṣṭagr̥hītaṃ
gr̥hītvā
juhuyāt
:
Verse: 33
vāstoṣ
pata
iti
pratʰamā
,
Verse: 34
vāmadevyarcaḥ
,
Verse: 35
mahāvyāhr̥tayaḥ
,
Verse: 36
prajāpataya
ity
uttamā
.
Verse: 37
hutvā
daśa
balīn
haret
Verse: 38
pradakṣiṇaṃ
pratidiśam
,
Verse: 39
avāntaradeśeṣu
,
Verse: 40
ānupūrvyeṇā
'vyatiharan
:
Verse: 41
indrāye
'ti
purastād
,
vāyava
ity
avāntaradeśe
,
yamāye
'ti
dakṣiṇataḥ
,
pitr̥bʰya
ity
avāntaradeśe
,
varuṇāye
'ti
paścān
,
mahārājāye
'ty
avāntaradeśe
,
somāye
'ty
uttarato
,
mahendrāye
'ty
avāntaradeśe
,
vāsukaya
ity
adʰastād
,
ūrdʰvaṃ
namo
brahmaṇa
iti
divi
.
Verse: 42
prācyūrdʰvāvācībʰyo
'harahar
nityaprayogaḥ
,
Verse: 43
saṃvatsare
saṃvatsare
navayajñayor
vā
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.