TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 36
Previous part

Paragraph: 7 
Verse: 1    avasānaṃ joṣayeta:
Verse: 2    
samaṃ lomaśam avibʰram̐śi,
Verse: 3    
prācya udīcyo yatrā ''paḥ pravarteran,
Verse: 4    
akṣīriṇyo 'kaṇṭakā akaṭukā yatrau 'ṣadʰayaḥ syuḥ;
Verse: 5    
gaurapām̐su brāhmaṇasya,
Verse: 6    
lohitapām̐su kṣatriyasya,
Verse: 7    
kr̥ṣṇapām̐su vaiśyasya;
Verse: 8    
stʰirāgʰātam ekavarṇam aśuṣkam anūṣaram amaruparihitam akilinam;
Verse: 9    
darbʰasammitaṃ brahmavarcasakāmasya,
Verse: 10    
br̥hattr̥ṇair balakāmasya,
Verse: 11    
mr̥dutr̥ṇaiḥ paśukāmasya;
Verse: 12    
śādāsammitam,
Verse: 13    
maṇḍaladvīpasammitaṃ ,
Verse: 14    
yatra śvabʰrāḥ svayaṃkʰātāḥ sarvato 'bʰimukʰāḥ syuḥ.
Verse: 15    
tatrā 'vasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta,
Verse: 16    
udagdvāraṃ putrapaśukāmaḥ,
Verse: 17    
dakṣiṇādvāraṃ sarvakāmaḥ;
Verse: 18    
na pratyagdvāraṃ kurvīta,
Verse: 19    
anudvāraṃ ca
Verse: 20    
gr̥hadvāram,
Verse: 21    
yatʰā na saṃlokī syāt.
Verse: 22    
varjayet pūrvato 'śvattʰaṃ, plakṣaṃ dakṣiṇatas tatʰā, nyagrodʰam aparād deśād uttarāc 'py udumbaram;
Verse: 23    
aśvattʰād agnibʰayaṃ [ca], plakṣād brūyāt pramāyukān, nyagrodʰāc cʰastrasaṃpīḍām, akṣyāmayam udumbarāt.
Verse: 24    
ādityadevato 'śvattʰaḥ, plakṣo [ca] yamadevataḥ, nyagrodʰo vāruṇo vr̥kṣaḥ, prājāpatya udumbaraḥ-:
Verse: 25    
tān asvastʰānastʰān kurvīta,
Verse: 26    
etāś cai 'va devatā abʰiyajet.
Verse: 27    
- madʰye 'gnim upasamādʰāya kr̥ṣṇayā gavā yajeta,
Verse: 28    
ajena śvetena,
Verse: 29    
sapāyasābʰyām,
Verse: 30    
- pāyasena .
Verse: 31    
vasām ājyaṃ mām̐saṃ pāyasam iti saṃyūya,
Verse: 32    
aṣṭagr̥hītaṃ gr̥hītvā juhuyāt:
Verse: 33    
vāstoṣ pata iti pratʰamā,
Verse: 34    
vāmadevyarcaḥ,
Verse: 35    
mahāvyāhr̥tayaḥ,
Verse: 36    
prajāpataya ity uttamā.
Verse: 37    
hutvā daśa balīn haret
Verse: 38    
pradakṣiṇaṃ pratidiśam,
Verse: 39    
avāntaradeśeṣu,
Verse: 40    
ānupūrvyeṇā 'vyatiharan:
Verse: 41    
indrāye 'ti purastād, vāyava ity avāntaradeśe, yamāye 'ti dakṣiṇataḥ, pitr̥bʰya ity avāntaradeśe, varuṇāye 'ti paścān, mahārājāye 'ty avāntaradeśe, somāye 'ty uttarato, mahendrāye 'ty avāntaradeśe, vāsukaya ity adʰastād, ūrdʰvaṃ namo brahmaṇa iti divi.
Verse: 42    
prācyūrdʰvāvācībʰyo 'harahar nityaprayogaḥ,
Verse: 43    
saṃvatsare saṃvatsare navayajñayor .

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.