TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 37
Previous part

Paragraph: 8 
Verse: 1    śravaṇāgrahāyaṇīkarmaṇor akṣatāñ cʰiṣṭvā,
Verse: 2    
prāṅ vo 'daṅ grāmān niṣkramya, catuṣpatʰe 'gnim upasamādʰāya haye rāka ity ekaikayā 'ñjalinā juhuyāt;
Verse: 3    
prāṅ utkramya vasuvana edʰī 'ty ūrdʰvam udīkṣamāṇo devajanebʰyaḥ,
Verse: 4    
tiryaṅṅ itarajanebʰyo 'rvāṅ avekṣamāṇaḥ.
Verse: 5    
anapekṣamāṇaḥ pratyetyā 'kṣatān prāśnīyād upetair amātyaiḥ saha.
Verse: 6    
svastyayanam.
Verse: 7    
vaśaṃgamau, śaṅkʰaś ce 'ti pr̥tʰagāhutī vrīhiyavahomau prayuñjīta,
Verse: 8    
yasyā ''tmani prasādam iccʰet, tasmai;
Verse: 9    
nityaprayogaḥ.
Verse: 10    
ekākṣaryāyām ardʰamāsavrate dve karmaṇī.
Verse: 11    
paurṇamāsyāṃ rātrau kʰadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ,
Verse: 12    
āyasān vadʰakāmaḥ.
Verse: 13    
atʰā 'param:
Verse: 14    
prāṅ vo 'daṅ grāmān niṣkramya, catuṣpatʰe parvate ''raṇyair gomayaiḥ stʰaṇḍilaṃ pratāpyā, 'pohyā 'ṅgārān, mantraṃ manasā 'nudrutya sarpir āsyena juhuyāt;
Verse: 15    
jvalantyāṃ dvādaśa grāmāḥ,
Verse: 16    
dʰūme tryavarārdʰyāḥ.
Verse: 17    
amogʰaṃ karme 'ty ācakṣate;
Verse: 18    
- vr̥ttyaviccʰittikāmo haritagomayān sāyaṃprātar juhuyāt.
Verse: 19    
trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti:
Verse: 20    
vāsasas tantūn,
Verse: 21    
gor vālān;
Verse: 22    
evam itarebʰyaḥ paṇyebʰyaḥ.
Verse: 23    
pūrṇahomo yajanīyaprayogaḥ,
Verse: 24    
indrāmavadād (?) iti ca:
Verse: 25    
yaśaskāmaḥ pūrvāṃ, sahāyakāma uttarām.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.