TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 37
Paragraph: 8
Verse: 1
śravaṇāgrahāyaṇīkarmaṇor
akṣatāñ
cʰiṣṭvā
,
Verse: 2
prāṅ
vo
'daṅ
vā
grāmān
niṣkramya
,
catuṣpatʰe
'gnim
upasamādʰāya
haye
rāka
ity
ekaikayā
'ñjalinā
juhuyāt
;
Verse: 3
prāṅ
utkramya
vasuvana
edʰī
'ty
ūrdʰvam
udīkṣamāṇo
devajanebʰyaḥ
,
Verse: 4
tiryaṅṅ
itarajanebʰyo
'rvāṅ
avekṣamāṇaḥ
.
Verse: 5
anapekṣamāṇaḥ
pratyetyā
'kṣatān
prāśnīyād
upetair
amātyaiḥ
saha
.
Verse: 6
svastyayanam
.
Verse: 7
vaśaṃgamau
,
śaṅkʰaś
ce
'ti
pr̥tʰagāhutī
vrīhiyavahomau
prayuñjīta
,
Verse: 8
yasyā
''tmani
prasādam
iccʰet
,
tasmai
;
Verse: 9
nityaprayogaḥ
.
Verse: 10
ekākṣaryāyām
ardʰamāsavrate
dve
karmaṇī
.
Verse: 11
paurṇamāsyāṃ
rātrau
kʰadiraśaṅkuśataṃ
juhuyād
āyuḥkāmaḥ
,
Verse: 12
āyasān
vadʰakāmaḥ
.
Verse: 13
atʰā
'param
:
Verse: 14
prāṅ
vo
'daṅ
vā
grāmān
niṣkramya
,
catuṣpatʰe
parvate
vā
''raṇyair
gomayaiḥ
stʰaṇḍilaṃ
pratāpyā
,
'pohyā
'ṅgārān
,
mantraṃ
manasā
'nudrutya
sarpir
āsyena
juhuyāt
;
Verse: 15
jvalantyāṃ
dvādaśa
grāmāḥ
,
Verse: 16
dʰūme
tryavarārdʰyāḥ
.
Verse: 17
amogʰaṃ
karme
'ty
ācakṣate
;
Verse: 18
-
vr̥ttyaviccʰittikāmo
haritagomayān
sāyaṃprātar
juhuyāt
.
Verse: 19
trirātropoṣitaḥ
paṇyahomaṃ
juhuyād
idam
aham
imaṃ
viśvakarmāṇam
iti
:
Verse: 20
vāsasas
tantūn
,
Verse: 21
gor
vālān
;
Verse: 22
evam
itarebʰyaḥ
paṇyebʰyaḥ
.
Verse: 23
pūrṇahomo
yajanīyaprayogaḥ
,
Verse: 24
indrāmavadād
(?)
iti
ca
:
Verse: 25
yaśaskāmaḥ
pūrvāṃ
,
sahāyakāma
uttarām
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.