TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 38
Previous part

Paragraph: 9 
Verse: 1    puruṣādʰipatyakāmo 'ṣṭarātram abʰuktvā,
Verse: 2    
audumbarān sruvacamasedʰmān upakalpayitvā,
Verse: 3    
prāṅ vo 'daṅ grāmān niṣkramya, catuṣpatʰe 'gnim upasamādʰāya
Verse: 4    
ājyam ādityam abʰimukʰo juhuyād annaṃ ekaccʰandasyaṃ, śrīr eṣe 'ti ca;
Verse: 5    
annasya gʰr̥tam eve 'ti grāme tr̥tīyām,
Verse: 6    
- goṣṭhe paśukāmaḥ,
Verse: 7    
vidūyamāne cīvaram;
Verse: 8    
- pratibʰaye 'dʰvani vastradaśānāṃ grantʰīn badʰnīta,
Verse: 9    
upetya vasanavataḥ,
Verse: 10    
svāhākārāntābʰiḥ:
Verse: 11    
sahāyānāṃ ca svastyayanam;
Verse: 12    
- ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt;
Verse: 13    
- paśukāmo vatsamitʰunayoḥ purīṣāhutisahasraṃ juhuyāt,
Verse: 14    
avimitʰunayoḥ kṣudrapaśukāmaḥ.
Verse: 15    
vr̥ttyaviccʰittikāmaḥ kambūkān sāyaṃprātar juhuyāt kṣudʰe svāhā, kṣutpipāsābʰyāṃ svāhe 'ti.
Verse: 16    
bʰaiṣīr na mariṣyasī 'ti viṣavatā daṣṭam adbʰir abʰyukṣan japet.
Verse: 17    
tura gopāye 'ti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadʰīta
Verse: 18    
svastyayanārtʰam.
Verse: 19    
hatas te atriṇā kr̥mir iti kr̥mimantaṃ deśam adbʰir abʰyukṣan japet;
Verse: 20    
- paśūnāṃ cec cikīrṣed, aparāhṇe sītāloṣṭam āhr̥tya vaihāyasaṃ nidadʰyāt:
Verse: 21    
tasya pūrvāhṇe pām̐subʰiḥ parikiran japet.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.