TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 38
Paragraph: 9
Verse: 1
puruṣādʰipatyakāmo
'ṣṭarātram
abʰuktvā
,
Verse: 2
audumbarān
sruvacamasedʰmān
upakalpayitvā
,
Verse: 3
prāṅ
vo
'daṅ
vā
grāmān
niṣkramya
,
catuṣpatʰe
'gnim
upasamādʰāya
Verse: 4
ājyam
ādityam
abʰimukʰo
juhuyād
annaṃ
vā
ekaccʰandasyaṃ
,
śrīr
vā
eṣe
'ti
ca
;
Verse: 5
annasya
gʰr̥tam
eve
'ti
grāme
tr̥tīyām
,
Verse: 6
-
goṣṭhe
paśukāmaḥ
,
Verse: 7
vidūyamāne
cīvaram
;
Verse: 8
-
pratibʰaye
'dʰvani
vastradaśānāṃ
grantʰīn
badʰnīta
,
Verse: 9
upetya
vasanavataḥ
,
Verse: 10
svāhākārāntābʰiḥ
:
Verse: 11
sahāyānāṃ
ca
svastyayanam
;
Verse: 12
-
ācitasahasrakāmo
'kṣatasaktvāhutisahasraṃ
juhuyāt
;
Verse: 13
-
paśukāmo
vatsamitʰunayoḥ
purīṣāhutisahasraṃ
juhuyāt
,
Verse: 14
avimitʰunayoḥ
kṣudrapaśukāmaḥ
.
Verse: 15
vr̥ttyaviccʰittikāmaḥ
kambūkān
sāyaṃprātar
juhuyāt
kṣudʰe
svāhā
,
kṣutpipāsābʰyāṃ
svāhe
'ti
.
Verse: 16
mā
bʰaiṣīr
na
mariṣyasī
'ti
viṣavatā
daṣṭam
adbʰir
abʰyukṣan
japet
.
Verse: 17
tura
gopāye
'ti
snātakaḥ
saṃveśanavelāyāṃ
vaiṇavaṃ
daṇḍam
upanidadʰīta
Verse: 18
svastyayanārtʰam
.
Verse: 19
hatas
te
atriṇā
kr̥mir
iti
kr̥mimantaṃ
deśam
adbʰir
abʰyukṣan
japet
;
Verse: 20
-
paśūnāṃ
cec
cikīrṣed
,
aparāhṇe
sītāloṣṭam
āhr̥tya
vaihāyasaṃ
nidadʰyāt
:
Verse: 21
tasya
pūrvāhṇe
pām̐subʰiḥ
parikiran
japet
.
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.