TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 39
Previous part

Paragraph: 10 
Verse: 1    uttarato gāṃ baddʰvo 'patiṣṭherann arhaṇā putra uvāsa (?) se 'ti.
Verse: 2    
idam aham imāṃ padyāṃ virājam annādyāyā 'dʰitiṣṭhāmī 'ti pratitiṣṭhamāno japet.
Verse: 3    
yatrai 'nam arhayiṣyantaḥ syuḥ,
Verse: 4    
yadā 'rhayeyuḥ,
Verse: 5    
viṣṭara-pādyā-'rgʰyā-''camanīya-madʰuparkān ekaikaśas tristir vedayeran.
Verse: 6    
oṣadʰīr ity udañcaṃ viṣṭaram āstīryā 'dʰyupaviśet;
Verse: 7    
dvau cet, pr̥tʰag r̥gbʰyām,
Verse: 8    
pādayor anyam.
Verse: 9    
yato devīr ity apaḥ prekṣeta.
Verse: 10    
savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed, dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet;
Verse: 11    
pūrvam anyam aparam anyam ity ubʰau śeṣeṇa.
Verse: 12    
annasya rāṣṭrir asī 'ty argʰyaṃ pratigr̥hṇīyāt.
Verse: 13    
yaśo 'sī 'ty ācamanīyam ācāmet.
Verse: 14    
yaśaso yaśo 'sī 'ti madʰuparkaṃ pratigr̥hṇīyāt:
Verse: 15    
yaśaso bʰakṣo 'si, mahaso bʰakṣo 'si, śrībʰakṣo 'si, śriyaṃ mayi dʰehī 'ti triḥ pibet,
Verse: 16    
tūṣṇīṃ caturtʰam;
Verse: 17    
bʰūya evā 'bʰipāya śeṣaṃ brāhmaṇāya dadyāt.
Verse: 18    
ācāntodakāya gaur iti nāpitas trir brūyāt;
Verse: 19    
muñca gāṃ varuṇa pāśād dviṣantaṃ me 'bʰidʰehī 'ti, taṃ jahy amuṣya co 'bʰayor, utsr̥ja gām attu tr̥ṇāni pibatū 'dakam iti brūyāt.
Verse: 20    
mātā rudrāṇām ity anumantrayeta,
Verse: 21    
- anyatra yajñāt,
Verse: 22    
kurute 'ty adʰiyajñam.
Verse: 23    
- ṣaḍ argʰyārhā bʰavanti:
Verse: 24    
ācārya r̥tvik snātako rājā vivāhyaḥ priyo 'titʰir iti.
Verse: 25    
parisaṃvatsarān arhayeyuḥ,
Verse: 26    
punar yajñavivāhayoś ca punar yajñavivāhayoś ca.


{iti caturtʰaḥ prapāṭhakaḥ.}
{iti sāmavedasya gobʰilīyagr̥hyasūtraṃ samāptam.}



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.