TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 39
Paragraph: 10
Verse: 1
uttarato
gāṃ
baddʰvo
'patiṣṭherann
arhaṇā
putra
uvāsa
(?)
se
'ti
.
Verse: 2
idam
aham
imāṃ
padyāṃ
virājam
annādyāyā
'dʰitiṣṭhāmī
'ti
pratitiṣṭhamāno
japet
.
Verse: 3
yatrai
'nam
arhayiṣyantaḥ
syuḥ
,
Verse: 4
yadā
vā
'rhayeyuḥ
,
Verse: 5
viṣṭara-pādyā-'rgʰyā-''camanīya-madʰuparkān
ekaikaśas
tristir
vedayeran
.
Verse: 6
yā
oṣadʰīr
ity
udañcaṃ
viṣṭaram
āstīryā
'dʰyupaviśet
;
Verse: 7
dvau
cet
,
pr̥tʰag
r̥gbʰyām
,
Verse: 8
pādayor
anyam
.
Verse: 9
yato
devīr
ity
apaḥ
prekṣeta
.
Verse: 10
savyaṃ
pādam
avanenija
iti
savyaṃ
pādaṃ
prakṣālayed
,
dakṣiṇaṃ
pādam
avanenija
iti
dakṣiṇaṃ
pādaṃ
prakṣālayet
;
Verse: 11
pūrvam
anyam
aparam
anyam
ity
ubʰau
śeṣeṇa
.
Verse: 12
annasya
rāṣṭrir
asī
'ty
argʰyaṃ
pratigr̥hṇīyāt
.
Verse: 13
yaśo
'sī
'ty
ācamanīyam
ācāmet
.
Verse: 14
yaśaso
yaśo
'sī
'ti
madʰuparkaṃ
pratigr̥hṇīyāt
:
Verse: 15
yaśaso
bʰakṣo
'si
,
mahaso
bʰakṣo
'si
,
śrībʰakṣo
'si
,
śriyaṃ
mayi
dʰehī
'ti
triḥ
pibet
,
Verse: 16
tūṣṇīṃ
caturtʰam
;
Verse: 17
bʰūya
evā
'bʰipāya
śeṣaṃ
brāhmaṇāya
dadyāt
.
Verse: 18
ācāntodakāya
gaur
iti
nāpitas
trir
brūyāt
;
Verse: 19
muñca
gāṃ
varuṇa
pāśād
dviṣantaṃ
me
'bʰidʰehī
'ti
,
taṃ
jahy
amuṣya
co
'bʰayor
,
utsr̥ja
gām
attu
tr̥ṇāni
pibatū
'dakam
iti
brūyāt
.
Verse: 20
mātā
rudrāṇām
ity
anumantrayeta
,
Verse: 21
-
anyatra
yajñāt
,
Verse: 22
kurute
'ty
adʰiyajñam
.
Verse: 23
-
ṣaḍ
argʰyārhā
bʰavanti
:
Verse: 24
ācārya
r̥tvik
snātako
rājā
vivāhyaḥ
priyo
'titʰir
iti
.
Verse: 25
parisaṃvatsarān
arhayeyuḥ
,
Verse: 26
punar
yajñavivāhayoś
ca
punar
yajñavivāhayoś
ca
.
{iti
caturtʰaḥ
prapāṭhakaḥ.
}
{iti
sāmavedasya
gobʰilīyagr̥hyasūtraṃ
samāptam.
}
This text is part of the
TITUS
edition of
Sama-Veda: Gobhila-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.