TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 7
Paragraph: 7
Verse: 1
Sentence: a
tā
etā
aṣṭau
devatāḥ
Sentence: b
etāvad
idaṃ
sarvam
Sentence: c
te
[ ]
karoti
/
Verse: 2
Sentence: a
sa
naiṣu
lokeṣu
pāpmane
bʰrātr̥vyāyāvakāśaṃ
kuryāt
Sentence: b
manasainaṃ
nirbʰajet
/
Verse: 3
Sentence: a
tad
etad
r̥cābʰyanūcyate
Sentence: b
catvāri
vāk
parimitā
padāni
tāni
vidur
brāhmaṇā
ye
manīṣiṇaḥ
Sentence: c
guhā
trīṇi
nihitā
neṅgayanti
turīyaṃ
vāco
manuṣyā
vadantī
ti
/
Verse: 4
Sentence: a
tad
yāni
tāni
guhā
trīṇi
nihitā
neṅgayantī[tī]ma
eva
te
lokāḥ
/
Verse: 5
Sentence: a
turīyaṃ
vāco
manuṣyā
vadantīti
Sentence: b
caturbʰāgo
ha
vai
turīyaṃ
vācaḥ
Sentence: c
sarvayāsya
vācā
sarvair
ebʰir
lokais
sarveṇāsya
kr̥tam
bʰavati
ya
evaṃ
veda
/
Verse: 6
Sentence: a
sa
yatʰāśmānam
ākʰaṇam
r̥tvā
loṣṭo
vidʰvaṁsata
evam
eva
sa
vidʰvaṁsate
ya
evaṃ
vidvāṁsam
upavadati
/
Sentence: b
pratʰame
'nuvāke
saptamaḥ
kʰaṇḍaḥ
Sentence: c
pratʰamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.