TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 7
Previous part

Paragraph: 7 

Verse: 1 
Sentence: a     etā aṣṭau devatāḥ
Sentence: b    
etāvad idaṃ sarvam
Sentence: c    
te [ ] karoti /

Verse: 2 
Sentence: a    
sa naiṣu lokeṣu pāpmane bʰrātr̥vyāyāvakāśaṃ kuryāt
Sentence: b    
manasainaṃ nirbʰajet /

Verse: 3 
Sentence: a    
tad etad r̥cābʰyanūcyate
Sentence: b    
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ
Sentence: c    
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti /

Verse: 4 
Sentence: a    
tad yāni tāni guhā trīṇi nihitā neṅgayantī[tī]ma eva te lokāḥ /

Verse: 5 
Sentence: a    
turīyaṃ vāco manuṣyā vadantīti
Sentence: b    
caturbʰāgo ha vai turīyaṃ vācaḥ
Sentence: c    
sarvayāsya vācā sarvair ebʰir lokais sarveṇāsya kr̥tam bʰavati ya evaṃ veda /

Verse: 6 
Sentence: a    
sa yatʰāśmānam ākʰaṇam r̥tvā loṣṭo vidʰvaṁsata evam eva sa vidʰvaṁsate ya evaṃ vidvāṁsam upavadati /
Sentence: b    
pratʰame 'nuvāke saptamaḥ kʰaṇḍaḥ
Sentence: c    
pratʰamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.